Followers

Search Here...

Showing posts with label Bhagavatham. Show all posts
Showing posts with label Bhagavatham. Show all posts

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 11 - ஸ்ரீகிருஷ்ணர் துவாரகைக்குள் நுழைகிறார் - ஸ்ரீமத் பாகவதம்

 ஸ்ரீகிருஷ்ணர்

துவாரகைக்குள் நுழைகிறார்

ஸ்கந்தம் 1: அத்யாயம் 11

सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धान् जन-पदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन् इव ॥ 


स उच्चकाशे धवल उदरो दर:

अपि उरुक्रमस्य अधरशोण शोणिमा ।

दाध्मायमान: कर-कञ्ज-सम्पुटे

यथा अब्ज-खण्डे कल-हंस उत्स्वन: ॥


तम् उपश्रुत्य निनदं जगद्-भय भय आवहम् ।

प्रति उद्ययु: प्रजा: सर्वा भर्तृ दर्शन लालसा: ॥


तत्र उपनीत बलयो रवे: दीपम् इव आद‍ृता: ।

आत्मारामं पूर्णकामं निज-लाभेन नित्य-दा ॥


प्रीति उत्फुल्ल-मुखा: प्रोचु: हर्ष गद्-गदया गिरा ।

पितरं सर्व सुहृदम् अवितारम् इव अर्भका: ॥


नता: स्म ते नाथ सदा अङ्‌घ्रि पङ्कजं

विरिञ्च वैरिञ्च्य सुरेन्द्र वन्दितम् ।

परायणं क्षेमम् इह  इच्छतां परं

न यत्र काल: प्रभवेत् पर: प्रभु: ॥


भवाय न: तवं भव विश्व-भावन

त्वमेव माता अथ सुहृत् पति: पिता ।

त्वं सद्गुरु: न: परमं च दैवतं

यस्य अनुवृत्त्या कृतिनो बभूविम ॥ 


अहो स-नाथा भवता स्म यद्वयं

त्रैविष्ट पानाम् अपि दूर दर्शनम् ।

प्रेम-स्मित स्‍निग्ध निरीक्षण आननं

पश्येम रूपं तव सर्व सौभगम् ॥


यर्हि अम्बुज-अक्ष अपससार भो भवान्

कुरून् मधून् वाथ सुहृद् दिद‍ृक्षया ।

तत्र अब्द-कोटि प्रतिम: क्षणो भवेद्

रविं विना अक्ष्णो: इव न: तव अच्युत ॥


कथं वयं नाथ चिरोषिते त्वयि प्रसन्न द‍ृष्टय‍ अखिल ताप शोषणम ।

जीवेम ते सुन्दर हास शोभितम् अपश्यमाना वदनं मनोहरम ।

इति च: उदीरिता वाच: प्रजानां भक्त-वत्सल ।

श‍ृण्वान: अनुग्रहं द‍ृष्टय‍ा वितन्वन् प्राविशत् पुरम् ॥


मधु भोज दशार्ह अर्ह कुकुर अन्धक वृष्णिभि: ।

आत्म तुल्य बलै: गुप्तां नागै: भोगवतीम् इव ॥ 


सर्व ऋतु सर्व विभव पुण्य वृक्ष लता आश्रमै: ।

उद्यान उपवन आरामै: वृत पद्म-आकर श्रियम् ॥


गोपुर द्वार मार्गेषु कृत कौतुक तोरणाम् ।

चित्र ध्वज पताका अग्रै: अन्त: प्रतिहत आतपाम् ॥


सम्मार्जित महा मार्ग रथ्य आपणक चत्वराम् ।

सिक्तां गन्ध-जलै: उप्तां फल पुष्प अक्षत अङ्कुरै:  ॥


द्वारि द्वारि गृहाणां च दधि अक्षत फल इक्षुभि: ।

अलङ्‍कृतां पूर्ण-कुम्भै: बलिभि: धूप दीपकै: ॥


निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामना: ।

अक्रूर: च उग्रसेन: च राम: च अद्भुत विक्रम: ॥


प्रद्युम्न: चारुदेष्ण: च साम्बो जाम्बवती-सुत: ।

प्रहर्ष वेग: उच्छशित शयन आसन भोजना: ॥


वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: स-सुमङ्गलै: ।

शङ्ख तूर्य निनादेन ब्रह्म-घोषेण च आद‍ृता: ।

प्रति उज्जग्मू रथै: हृष्टा: प्रणयागत साध्वसा: ॥


वारमुख्या: च शतशो यानै: तद् दर्शन: उत्सुका: ।

लसत् कुण्डल निर्भात कपोल वदन श्रिय: ॥


नट नर्तक गन्धर्वा: सूत मागध वन्दिन: ।

गायन्ति च उत्तम-श्लोक चरितानि अद्भुतानि च ॥


भगवां तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् ।

यथा विधि उपसङ्गम्य सर्वेषां मानम् आदधे ॥


प्रह्वा अभिवादन आश्लेष कर-स्पर्श स्मित-ईक्षणै: ।

आश्वास्य च आश्वपाकेभ्यो वरै: च अभिमतै: विभु: ॥


स्वयं च गुरुभि: विप्रै: सदारै: स्थविरै: अपि ।

आशीर्भि: युज्यमानो अन्यै: वन्दिभि: च अविशत् पुरम् ॥


राज-मार्गं गते कृष्णे द्वारकाया: कुल-स्त्रिय: ।

हर्म्याणि आरुरुहु: विप्र तद्-ईक्षण महा उत्सवा: ॥


नित्यं निरीक्षमाणानां यदपि द्वारका औकसाम् ।

न वितृप्यन्ति हि द‍ृश: श्रियो धाम-अङ्गम् अच्युतम् ॥


श्रियो निवासो यस्य: उर: पान-पात्रं मुखं द‍ृशाम् ।

बाहवो लोक-पालानां सारङ्गाणां पद-अम्बुजम् ॥


सित-आतपत्र व्यजनै: उपस्कृत:

प्रसून वर्षै: अभिवर्षित: पथि ।

पिशङ्ग-वासा वन-मालया बभौ

घनो यथा अर्क उडुप चाप वैद्युतै: ॥


प्रविष्ट: तु गृहं पित्रो: परिष्वक्त: स्व-मातृभि: ।

ववन्दे शिरसा सप्त देवकी प्रमुखा मुदा ॥


ता: पुत्रम् अङ्कम् आरोप्य स्‍नेह स्‍नुत पयोधरा: ।

हर्ष विह्वलित-आत्मान: सिषिचु: नेत्रजै: जलै: ॥


अथ अविशत् स्व-भवनं सर्व कामम् अनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥


पत्न्य: पतिं प्रोष्य गृह-अनुपागतं

विलोक्य सञ्जात मन: महोत्सवा: ।

उत्तस्थु: आरात् सहसा आसना आशयात्

साकं व्रतै: व्रीडित लोचन आनना: ॥


तम् आत्मजै: दॄष्टिभि: अन्तरात्मना

दुरन्त भावा: परिरेभिरे पतिम् ।

निरुद्धम् अपि आस्रवद् अम्बु नेत्रयो

विलज्जतीनां भृगु-वर्य वैक्लवात् ॥


यद्यपि असौ पार्श्व-गतो रहोगत:

तथापि तस्य अङ्‌घ्रि-युगं नवं नवम् ।

पदे पदे का विरमेत तत् पदाद्

चलापि यच्छ्री: न जहाति कर्हिचित् ॥


एवं नृपाणां क्षिति-भार जन्मनाम्

अक्षौहिणीभि: परिवृत्त तेजसाम् ।

विधाय वैरं श्वसनो यथा अनलं

मिथो वधेन: उपरतो निरायुध: ॥


स एष नर-लोके अस्मिन् अवतीर्ण: स्व-मायया ।

रेमे स्त्री-रत्न कूटस्थो भगवान् प्राकृतो यथा ॥


उद्दाम भाव पिशुन अमल वल्गु-हास

व्रीड अवलोक निहतो मदनो अपि यासाम् ।

सम्मुह्य चापम् अजहात् प्रमद उत्तमा: ता 

यस्य इन्द्रियं विमथितुं कुहकै: न शेकु: ॥


तम् अयं मन्यते लोको हि असङ्गम् अपि सङ्गिनम् ।

आत्म औपम्येन मनुजं व्यापृण्वानं यत: अबुध: ॥


एतद् ईशनद् ईशस्य प्रकृति-स्थ:  अपि तद्गुणै: ।

न युज्यते सदा आत्म-स्थै: यथा बुद्धि: तद् आश्रया ॥


तं मेनिरे अबला मूढा: स्त्रैणं च अनुव्रतं रह: ।

अप्रमाण विदो भर्तु: ईश्वरं मतयो यथा ॥

ஸ்கந்தம் 1: அத்யாயம் 10 - ஸ்ரீகிருஷ்ணர் துவாரகை திரும்புகிறார் - ஸ்ரீமத் பாகவதம்

ஸ்ரீகிருஷ்ணர்
துவாரகை திரும்புகிறார்
ஸ்கந்தம் 1: அத்யாயம் 10

शौनक उवाच

हत्वा स्वरिक्थ स्पृध आततायिनो

युधिष्ठिरो धर्म-भृतां वरिष्ठ: ।

सह-अनुजै: प्रत्य-वरुद्ध भोजन:

कथं प्रवृत्त: किम् अकारषीत् तत: ॥


सूत उवाच

वंशं कुरो: वंश-दव-अग्निनि: हृतं

संरोहयित्वा भव-भावनो हरि: ।

निवेशयित्वा निज-राज्य ईश्वरो

युधिष्ठिरं प्रीत-मना बभूव ह ॥


निशम्य भीष्म-उक्तम् अथ अच्युत-उक्तं

प्रवृत्त विज्ञान विधूत विभ्रम: ।

शशास गाम् इन्द्र इव-अजित-आश्रय:

परिधि उपान्ताम् अनुज अनुवर्तित: ॥


कामं ववर्ष पर्जन्य: सर्व काम-दुघा मही ।

सिषिचु: स्म व्रजान् गाव: पयसा उधस्वती: मुदा ॥


नद्य: समुद्रा गिरय: सवनस्पति वीरुध: ।

फलन्ति ओषधय: सर्वा: कामम् अन्वृतु तस्य वै ॥


न आधयो व्याधय: क्लेशा दैव-भूत-आत्म हेतव: ।

अजात-शत्रौ अभवन् जन्तूनां राज्ञि कर्हिचित् ॥


उषित्वा हास्तिनपुरे मासान् कतिपयान् हरि: ।

सुहृदां च विशोकाय स्वसु: च प्रिय काम्यया ॥


आमन्‍त्र्य च अभ्यनुज्ञात: परिष्वज्य अभिवाद्य तम् ।

आरुरोह रथं कैश्चित् परिष्वक्त: अभिवादित: ॥


सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा ।

गान्धारी धृतराष्ट्र: च युयुत्सु: गौतमो यमौ ॥


वृकोदर: च धौम्य: च स्त्रियो मत्स्य-सुता-आदय: ।

न सेहिरे विमुह्यन्तो विरहं शार्ङ्ग धन्वन: ॥


सत् सङ्गात् मुक्त-दु:सङ्गो हातुं न: उत्सहते बुध: ।

कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥


तस्मिन् न्यस्त-धिय: पार्था: सहेरन् विरहं कथम् ।

दर्शन स्पर्श संलाप शयन आसन भोजनै: ॥


सर्वे ते अनिमिषै: अक्षै: तम् अनु द्रुत चेतस: ।

वीक्षन्त: स्‍नेह सम्बद्धा विचेलु: तत्र तत्र ह ॥


न्यरुन्धन् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते ।

निर्याति अगारात् न: अभद्रम् इति स्याद् बान्धव स्त्रिय: ॥


मृदङ्ग शङ्ख भेर्य: च वीणा पणव गोमुखा: ।

धुन्धुरी आनक घण्टा आद्या नेदु: दुन्दुभय: तथा ॥


प्रासाद शिखर आरूढा: कुरु-नार्यो दिद‍ृक्षया ।

ववृषु: कुसुमै: कृष्णं-प्रेम व्रीडा स्मित ईक्षणा: ॥


सित-आतपत्रं जग्राह मुक्ता-दाम विभूषितम् ।

रत्न दण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥


उद्धव: सात्यकि: च एव व्यजने परम अद्भुते ।

विकीर्यमाण: कुसुमै रेजे मधु-पति: पथि ॥


अश्रूयन्त आशिष: सत्या: तत्र तत्र द्विज-ईरिता: ।

न अनुरूप अनुरूपा: च निर्गुणस्य गुण आत्मन: ॥


अन्योन्यम् आसीत् सञ्जल्प उत्तम-श्लोक चेतसाम् ।

कौरव-इन्द्र पुर स्त्रीणां सर्व श्रुति मनोहर: ॥


स वै किल अयं पुरुष: पुरातनो

य एक आसीद् अविशेष आत्मनि ।

अग्रे गुणेभ्यो जगद् आत्मनी ईश्वरे

निमीलित आत्मन् निशि सुप्तश क्तिषु ॥


स एव भूयो निज वीर्य चोदितां

स्व जीव मायां प्रकृतिं सिसृक्षतीम् ।

अनाम रूप आत्मनि रूप नामनी

विधित्समानो अनुससार शास्त्र-कृत् ॥


स वा अयं यत् पदम् अत्र सूरयो

जितेन्द्रिया निर्जित मातरिश्वन: ।

पश्यन्ति भक्ति उत्कलित अमल-आत्मना

ननु येष सत्त्वं परिमार्ष्टुम् अर्हति ॥


स वा अयं सखि अनुगीत सत्कथो

वेदेषु गुह्येषु च गुह्य वादिभि: ।

य एक ईशो जगद् आत्म लीलया

सृजति अवति अत्ति न तत्र सज्जते ॥


यदा हि अधर्मेण तम: धिय: नृपा

जीवन्ति तत्रैष हि सत्त्वत: किल ।

धत्ते भगं सत्यम् ऋतं दयां यशो

भवाय रूपाणि दधद् युगे युगे ॥


अहो अलं श्लाघ्य तमं यदो: कुलम् 

अहो अलं पुण्यतमं मधो: वनम् ।

यदेष पुंसाम् ऋषभ: श्रिय: पति:

स्वजन्मना चङ्‍क्रमणेन च अञ्चति ॥


अहो बत स्व: यशस: तिरस्करी

कुशस्थली पुण्य यशस्करी भुव: ।

पश्यन्ति नित्यं यद् अनुग्रह इषितं

स्मित अवलोकं स्वपतिं स्म यत्प्रजा: ॥


नूनं व्रत स्‍नान हुत आदिना ईश्वर:

समर्चितो  हि अस्य गृहीत पाणिभि: ।

पिबन्ति या: सखि अधरामृतं मुहु:

व्रज स्त्रिय: सम्मुमुहु: यद् आशया: ॥


या वीर्य शुल्केन हृता: स्वयंवरे

प्रमथ्य चैद्य प्रमुखान् हि शुष्मिण: ।

प्रद्युम्न साम्ब अम्ब सुत-आदय: अपरा

य: च आहृता भौम-वधे सहस्रश: ॥


एता: परं स्त्रीत्वम् अपास्तपेशलं

निरस्त शौचं बत साधु कुर्वते ।

यासां गृहात् पुष्कर-लोचन: पति:

न जातु अपैति आहृतिभि: हृदि स्पृशन् ॥


एवंविधा गदन्तीनां स गिर: पुर-योषिताम् ।

निरीक्षणेन अभिनन्दन् स-स्मितेन ययौ हरि: ॥


अजात-शत्रु: पृतनां गोपीथाय मधु-द्विष: ।

परेभ्य: शङ्कित: स्‍नेहात् प्रायुङ्क्त चतु: अङ्गिणीम् ॥ 


अथ दूरागतान् शौरि: कौरवान् विरहातुरान् ।

सन्निवर्त्य द‍ृढं स्‍निग्धान् प्रायात्स्वनगरीं प्रियै: ॥


कुरु जाङ्गल पाञ्चालान् शूरसेनान् स यामुनान् ।

ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान अथ ॥


मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् ।

आनर्तान् भार्गव उपागात्  छ्रान्त वाहो मनाग् विभु: ॥


तत्र तत्र ह तत्रत्यै: हरि: प्रत्युद्यत अर्हण: ।

सायं भेजे दिशं पश्चाद् गविष्ठो गां गत: तदा ॥

ஸ்கந்தம் 1: அத்யாயம் 7 - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham... அஸ்வத்தாமா தண்டிக்கப்பட்டான்

ஸ்கந்தம் 1: அத்யாயம் 7

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

அஸ்வத்தாமா தண்டிக்கப்பட்டான்


शौनक उवाच

निर्गते नारदे सूत भगवा बादरायण: ।

श्रुतवां तद् अभिप्रेतं तत: किम् अकरोद् विभु: ॥ 1


सूत उवाच

ब्रह्म-नद्यां सरस्वत्याम् आश्रम: पश्चिमे तटे ।

शम्याप्रास इति प्रोक्त ऋषीणां सत्र-वर्धन: ॥ 2


तस्मिन् स्व आश्रमे व्यासो बदरी षण्ड मण्डिते ।

आसीन: अप उपस्पृश्य प्रणिदध्यौ मन: स्वयम् ॥ 3 


भक्ति योगेन मनसि सम्यक् प्रणिहिते अमले ।

अपश्यत् पुरुषं पूर्णं मायां च तद् अपाश्रयम् ॥ 4


यया सम्मोहितो जीव आत्मानं त्रिगुण आत्मकम् ।

पर: अपि मनुते अनर्थं तत्कृतं च अभि-पद्यते ॥ 5 


अनर्थ: उपशमं साक्षाद् भक्ति योगम् अधोक्षजे ।

लोकस्य अजानत: विद्वां चक्रे सात्वत संहिताम् ॥ 6


यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।

भक्ति: उत्पद्यते पुंस: शोक मोह भय अपहा ॥ 7  


स संहितां भागवतीं कृत्वा अनुक्रम्य च आत्मजम् ।

शुकम् अध्यापयाम् आस निवृत्ति निरतं मुनि: ॥ 8 


शौनक उवाच

स वै निवृत्ति निरत: सर्वत्र उपेक्षको मुनि: ।

कस्य वा बृहतीम् एताम् आत्माराम: समभ्यसत् ॥ 9 


सूत उवाच

आत्मारामाश्च मुनयो निर्ग्रन्था अपि उरुक्रमे ।

कुर्वन्ति अहैतुकीं भक्तिम् इत्थम् भूतगुणो हरि: ॥ 10


हरे: गुण आक्षिप्त मति: भगवान् बादरायणि: ।

अध्यगाद् महद् आख्यानं नित्यं विष्णु-जन प्रिय: ॥ 11 


परीक्षित: अथ राजर्षे: जन्म-कर्म विलापनम् ।

संस्थां च पाण्डु पुत्राणां वक्ष्ये कृष्ण-कदा-उदयम् ॥ 12 


यदा मृधे कौरव सृञ्जयानां

वीरेषु अथो वीरगतिं गतेषु ।

वृकोदर आविद्ध गदा अभिमर्श

भग्न उरु-दण्डे धृतराष्ट्र पुत्रे ॥ 13 


भर्तु: प्रियं द्रौणि: इति स्म पश्यन्

कृष्णा-सुतानां स्वपतां शिरांसि ।

उपाहरद् विप्रियम् एव तस्य

जुगुप्सितं कर्म विगर्हयन्ति ॥ 14


माता शिशूनां निधनं सुतानां

निशम्य घोरं परितप्यमाना ।

तदा अरुदद् वाष्प-कल-आकुल-अक्षी

तां सान्‍त्वयन् आह किरीटमाली ॥ 15


तदा शुच: ते प्रमृजामि भद्रे

यद् ब्रह्म बन्धो: शिर आततायिन: ।

गाण्डीव मुक्तै: विशिख: उपाहरे

त्वा आक्रम्य यत्‍ स्‍नास्यसि दग्ध-पुत्रा ॥ 16


इति प्रियां वल्गु विचित्र जल्पै:

स सान्‍त्वयित्वा अच्युत मित्र-सूत: ।

अन्वा-द्रवद् दंशित उग्र-धन्वा

कपिध्वजो गुरुपुत्रं रथेन ॥ 17 


तम् आपतन्तं स विलक्ष्य दूरात्

कुमारह: उद्विग्न मना रथेन ।

पराद्रवत् प्राण परीप्सु उरुर्व्यां

यावद् गमं रुद्र-भयाद् यथा क: ॥  18 


यदा अशरणम् आत्मानम् ऐक्षत श्रान्त-वाजिनम् ।

अस्त्रं ब्रह्म-शिरो मेने आत्म-त्राणं द्विज- आत्मज: ॥ 19 


अथ: उपस्पृश्य सलिलं सन्दधे तत् समाहित: ।

अजानन् अपि संहारं प्राण-कृच्छ्र उपस्थिते ॥ 20


तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वत: दिशम् ।

प्राण आपदम् अभिप्रेक्ष्य विष्णुं जिष्णु: उवाच ह ॥ 21


अर्जुन उवाच

कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर ।

त्वम् एको दह्यमानानाम् अपवर्ग: असि संसृते: ॥ 22


त्वम् आद्य: पुरुष: साक्षाद् ईश्वर: प्रकृते: पर: ।

मायां व्युदस्य चित् छक्त्या कैवल्ये स्थित आत्मनि ॥ 23 


स एव जीव लोकस्य माया मोहित चेतस: ।

विधत्से स्वेन वीर्येण श्रेयो धर्मादि लक्षणम् ॥ 24


तथा अयं च अवतार: ते भुवो भार जिहीर्षया ।

स्वानां च अनन्य भावानाम् अनुध्यानाय च असकृत् ॥  25 


किम् इदं स्वित्-कुत: वा इति देवदेव न वेद्‍मि अहम् ।

सर्वतो मुखम् आयाति तेज: परम दारुणम् ॥ 26


श्रीभगवानुवाच

वेत्थ इदं द्रोण पुत्रस्य ब्रह्मम अस्त्रं प्रदर्शितम् ।

न: इवासौ वेद संहारं प्राण-बाध उपस्थिते ॥ 27 


न हि अस्य अन्यतमं किञ्चिद् अस्त्रं प्रति अवकर्शनम् ।

जहि अस्त्र तेज उन्नद्धम् अस्त्रज्ञो हि अस्त्र तेजसा ॥ 28


सूत उवाच

श्रुत्वा भगवता प्रोक्तं फाल्गुन: पर-वीरहा ।

स्पृष्ट्वा आप: तं परिक्रम्य ब्राह्मं ब्राह्म अस्त्रं सन्दधे॥ 29 


संहत्य अन्योन्यम् उभयो: तेजसी शर संवृते ।

आवृत्य रोदसी खं च ववृधाते अर्क वह्नि-वत् ॥ 30


द‍ृष्ट्वा अस्त्र तेज: तु तयो: त्रील्लोकान् प्रदहत् महत् ।

दह्यमाना: प्रजा: सर्वा: सांवर्तकम् अमंसत ॥  31


प्रजा उपद्रवम् आलक्ष्य लोक व्यतिकरं च तम् ।

मतं च वासुदेवस्य सञ्जहार अर्जुनो द्वयम् ॥  32


तत आसाद्य तरसा दारुणं गौतमी सुतम् ।

बबन्ध अमर्ष ताम्र अक्ष: पशुं रशनया यथा ॥ 33 


शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।

प्राह अर्जुनं प्रकुपित: भगवान् अम्बुजेक्षण: ॥  34


मैनं पार्थ अर्हसि त्रातुं ब्रह्म बन्धुम् इमं जहि ।

य: असौ अनागस: सुप्तान् अवधीत् निशि बालकान् ॥ 35 


मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् ।

प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥  36 


स्व-प्राणान् य: पर-प्राणै: प्रपुष्णाति  अघृण: खल: ।

तद् वध: तस्य हि श्रेय: यद्  दोषाद् याति: अध: पुमान् ॥ 37 


प्रतिश्रुतं च भवता पाञ्चाल्यै श‍ृण्वतो मम ।

आहरिष्ये शिर: तस्य यस्ते मानिनि पुत्र-हा ॥ 38 


तद् असौ वध्यतां पाप आततायि  आत्म बन्धु-हा ।

भर्तु: च विप्रियं वीर कृतवान् कुल-पांसन: ॥ 39 


सूत उवाच

एवं परीक्षता धर्मं पार्थ: कृष्णेन चोदित: ।

न ऐच्छद् हन्तुं गुरुसुतं यद्यपि आत्महनं महान् ॥ 40 



ஸ்கந்தம் 1: அத்யாயம் 6 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

ஸ்கந்தம் 1: அத்யாயம் 6

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

एवं निशम्य भगवान् देवर्षे: जन्म कर्म च ।

भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवती सुत: ॥ 1 


व्यास उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: तव ।

वर्तमानो वयसि आद्ये तत: किम् अकरोद् भवान् ॥ 2


स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।

कथं च इदम् उदस्राक्षी: काले प्राप्ते कलेवरम् ॥ 3 


प्राक् कल्प विषयाम् एतां स्मृतिं ते मुनिसत्तम ।

न हि एष व्यवधात् काल एष सर्व निराकृति: ॥ 4 


नारद उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: मम ।

वर्तमानो वयस्याद्ये तत एतद् अकारषम् ॥ 5 


एकात्मजा मे जननी योषित् मूढा च किङ्करी ।

मयि आत्मजे अनन्य गतौ चक्रे स्‍नेह अनु-बन्धनम् ॥ 6 


स अस्वतन्त्रा न  कल्पा आसीद् योग क्षेमं मम इच्छती ।

ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ 7 


अहं च तद् ब्रह्मकुले ऊषिवां तद् उपेक्षया ।

दिग्देश काल अव्युत्पन्नो बालक: पञ्च हायन: ॥ 8 


एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।

सर्पो अदशत् पदा स्पृष्ट: कृपणां काल चोदित: ॥ 9


तदा तद् अहम् ईशस्य भक्तानां शम् अभीप्सत: ।

अनुग्रहं मन्यमान: प्रातिष्ठं दिशम् उत्तराम् ॥ 10


स्फीतान् जनपदां तत्र पुर ग्राम व्रज आकरान् ।

खेट खर्वट वाटीश्च वनानि उप-वनानि च ॥ 11


चित्र धातु विचित्र अद्रीन् इभ-भग्न भुज द्रुमान् ।

जलाशयान् छिव जलान् नलिनी: सुर सेविता: ।

चित्र स्वनै: पत्र रथै: विभ्रमद् भ्रमर श्रिय: ॥ 12


नल वेणु शर तन्ब कुश कीचक गह्वरम् ।

एक एव अतियातो अहम् अद्राक्षं विपिनं महत् ।

घोरं प्रतिभय आकारं व्याल उलूक शिव अजिरम् ॥ 13 


परिश्रान्त इन्द्रिय आत्माहं तृट्परीतो बुभुक्षित: ।

स्‍नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गत श्रम: ॥ 14 


तस्मिन् निर्मनुजे अरण्ये पिप्पल उपस्थ आश्रित: ।

आत्मनात्मानम् आत्मस्थं यथा श्रुतम् अचिन्तयम् ॥ 15


ध्यायत: चरणाम् भोजं भाव निर्जित चेतसा ।

औत्कण्ठ्य अश्रुकल अक्षस्य हृदि आसीन्मे शनै: हरि: ॥ 16 


प्रेमा अतिभर निर्भिन्न पुलक अङ्गो अति-निर्वृत: ।

आनन्द सम्प्लवे लीनो न अपश्यम् उभयं मुने ॥ 17 


रूपं भगवतो यत्तन्मन: कान्तं शुचापहम् ।

अपश्यन् सहसा उत्तस्थे वैक्लव्याद् दुर्मना इव ॥ 18 


दिद‍ृक्षु: तद् अहं भूय: प्रणिधाय मनो हृदि ।

वीक्षमाणो अपि न अपश्यम् अवितृप्त इव आतुर: ॥ 19 


एवं यतन्तं विजने माम्  आह अगोचरो गिराम् ।

गम्भीर श्लक्ष्णया वाचा शुच: प्रशमयन् इव ॥ 20 


हन्त अस्मिन् जन्मनि भवान् मा मां द्रष्टुमिह अर्हति ।

अविपक्‍व कषायाणां दुर्दर्शो अहं कुयोगिनाम् ॥ 21 


सकृद् यद् दर्शितं रूपम् एतत् कामाय ते अनघ ।

मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ 22 


सत्सेवया अदीर्घया अपि जाता मयि द‍ृढा मति: ।

हित्वा अवद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ 23 


मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।

प्रजा सर्ग निरोधे अपि स्मृतिश्च मद् अनुग्रहात् ॥ 24 


एतावद् उक्त्वा उपरराम तद् महद्

भूतं नभ: लिङ्गम् अलिङ्गम् ईश्वरम् ।

अहं च तस्मै महतां महीयसे

शीर्ष्णा अवनामं विदधे अनुकम्पित: ॥ 25 


नामानि अनन्तस्य हत त्रप: पठन्

गुह्यानि भद्राणि कृतानि च स्मरन् ।

गां पर्यटं तुष्ट मना गतस्पृह:

कालं प्रतीक्षन् विमदो विमत्सर: ॥ 26


एवं कृष्ण मते ब्रह्मन् न आसक्तस्य अमलात्मन: ।

काल: प्रादुर-भूत् काले तडित् सौदामनी यथा ॥ 27 


प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।

आरब्ध कर्म निर्वाणो न्यपतत् पाञ्च भौतिक: ॥ 28 


कल्प अन्त इदमादाय शयाने अम्भसि उदन्वत: ।

शिशयिषो: अनुप्राणं विविशे अन्त: अहं विभो: ॥ 29 


सहस्र युग पर्यन्ते उत्थाय इदं सिसृक्षत: ।

मरीचि मिश्रा ऋषय: प्राणेभ्यो अहं च जज्ञिरे ॥ 30 


अन्त: बहि: च लोकां त्रीन् पर्येमि अस्कन्दित व्रत: ।

अनुग्रहान् महाविष्णो: अविघात गति: क्‍वचित् ॥ 31  


देव दत्ताम् इमां वीणां स्वर ब्रह्म विभूषिताम् ।

मूर्च्छयित्वा हरि कथां गायमान: चराम्यहम् ॥ 32 


प्रगायत: स्व-वीर्याणि तीर्थ-पाद: प्रिय-श्रवा: ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ 33 


एतद् हि आतुर चित्तानां मात्रा स्पर्श इच्छया मुहु: ।

भव सिन्धु प्लवो द‍ृष्टो हरि-चर्य अनुवर्णनम् ॥ 34 


यम आदिभि: योग-पथै: काम-लोभ हतो मुहु: ।

मुकुन्द सेवया यद्वत् तथात्म अद्धा न शाम्यति ॥ 35 


सर्वं तद् इदम् आख्यातं यत् पृष्ट अहं त्वया अनघ ।

जन्म कर्म रहस्यं मे भवत: च आत्म तोषणम् ॥ 36 


सूत उवाच

एवं सम्भाष्य भगवान् नारदो वासवी सुतम् ।

आमन्‍त्र्य वीणां रणयन् ययौ याद‍ृच्छिको मुनि: ॥ 37 


अहो देवर्षि: धन्य अयं यत् कीर्तिं शार्ङ्ग-धन्वन: ।

गायन् माद्यन् इदं तन्‍त्र्या रमयति आतुरं जगत् ॥ 38

ஸ்கந்தம் 1: அத்யாயம் 5 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

 ஸ்கந்தம் 1: அத்யாயம் 5

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

अथ तं सुखम् आसीन उपासीनं बृहत् छ्रवा: ।

देवर्षि: प्राह विप्रर्षिं वीणा-पाणि: स्मयन् इव ॥ 1


नारद उवाच

पाराशर्य महाभाग भवत: कच्चिद् आत्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ 2


जिज्ञासितं सुसम्पन्नम् अपि ते महद् अद्भ‍ुतम् ।

कृतवान् भारतं यस्त्वं सर्वार्थ परि बृंहितम् ॥ 3


जिज्ञासितम् अधीतं च ब्रह्म यत्तत् सनातनम् ।

तथापि शोचसि आत्मानम् अकृत अर्थ इव प्रभो ॥ 4


व्यास उवाच

अस्त्येव मे सर्वमिदं त्वया युक्तं

तथापि न आत्मा परितुष्यते मे ।

तत् मूलम् अव्यक्तम् अगाध बोधं

पृच्छामहे त्व आत्म-भव आत्म-भूतम् ॥ 5


स वै भवान् वेद समस्त गुह्यम् 

उपासितो यत्पुरुष: पुराण: ।

पर अवर ईशो मनसा एव विश्वं

सृजति अवति अत्ति गुणै: असङ्ग: ॥ 6


त्वं पर्यटन् अर्क इव त्रिलोकीम्

अन्तश्चरो वायुरिव आत्म साक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतै:

स्‍नातस्य मे न्यूनम् अलं विचक्ष्व ॥ 7


श्रीनारद उवाच

भवता अनुदित प्रायं यशो भगवतो अमलम् ।

येनैव असौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥ 8


यथा धर्मादयश्च अर्था मुनि वर्य अनुकीर्तिता: ।

न तथा वासुदेवस्य महिमा हि अनुवर्णित: ॥ 9


न यद् वच: चित्रपदं हरे: यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद् वायसं तीर्थम् उशन्ति मानसा

न यत्र हंसा निरमन्ति उशिक् क्षया: ॥ 10


तद् वाग् विसर्गो जनता अघ विप्लवो

यस्मिन् प्रतिश्लोकम् अबद्धवति अपि ।

नामानि अनन्तस्य यशो अङ्कितानि यत्

श‍ृण्वन्ति गायन्ति गृणन्ति साधव: ॥ 11


नैष्कर्म्यम् अपि अच्युत भाव वर्जितं

न शोभते ज्ञानम् अलं निरञ्जनम् ।

कुत: पुन: शश्वद् अभद्रम् ईश्वरे

न च अर्पितं कर्म यद् अपि अकारणम् ॥ 12


अथो महाभाग भवान् अमोघ द‍ृक्

शुचिश्रवा: सत्यरतो धृतव्रत: ।

उरुक्रमस्य अखिल बन्ध मुक्तये

समाधिना अनुस्मर तद् विचेष्टितम् ॥ 13


ततो अन्यथा किञ्चन यद् विवक्षत:

पृथग् दृश: तत्कृत रूप नामभि: ।

न कर्हिचित् क्वापि च दु:स्थिता मति:

लभेत वात आहत नौ: इव: आस्पदम् ॥ 14


जुगुप्सितं धर्मकृते अनुशा-सत:

स्वभाव रक्तस्य महान् व्यतिक्रम: ।

यद् वाक्यतो धर्म इतीतर: स्थितो

न मन्यते तस्य निवारणं जन: ॥ 15 


विचक्षणो अस्य अर्हति वेदितुं विभो:

अनन्त पारस्य निवृत्तित: सुखम् ।

प्रवर्तमानस्य गुणै: अनात्मन:

ततो भवान् दर्शय चेष्टितं विभो: ॥ 16 


त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे:

भजन् अपक्‍व अथ पतेत् ततो यदि ।

यत्र क्‍व वा अभद्रम् अभूद् अमुष्य किं

को वार्थ आप्त अभजतां स्वधर्मत: ॥ 17 


तस्यैव हेतो: प्रयतेत कोविदो

न लभ्यते यद् भ्रमताम् उपर्यध: ।

तद् लभ्यते दु:खवद् अन्यत: सुखं

कालेन सर्वत्र गभीर रंहसा ॥ 18


न वै जनो जातु कथञ्चन आव्रजेत्

मुकुन्द-सेवि अन्यवद् अङ्ग संसृतिम् ।

स्मरन् मुकुन्द अङ्‌घ्रि उपगूहनं पुन:

विहातुम् इच्छेन् न रस ग्रहो जन: ॥ 19


इदं हि विश्वं भगवान् इव इतरो

यतो जग त्स्थान निरोध सम्भवा: ।

तद्धि स्वयं वेद भवां तथापि ते

प्रादेश मात्रं भवत: प्रदर्शितम् ॥ 20


त्वम् आत्मना आत्मानम्  अवेहि अमोघ द‍ृक्

परस्य पुंस: परम् आत्मन: कलाम् ।

अजं प्रजातं जगत: शिवाय तद्

महानुभाव अभ्युदय अधि गण्यताम् ॥ 21


इदं हि पुंस: तपस: श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धि दत्तयो: ।

अविच्युतो अर्थ: कविभि: निरूपितो

यद् उत्तमश्लोक गुणानु वर्णनम् ॥ 22 


अहं पुरा अतीतभवे अभवं मुने

दास्यास्तु कस्याश्चन वेद वादिनाम् ।

निरूपितो बालक एव योगिनां

शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ 23


ते मयि अपेत अखिल चापले अर्भके

दान्ते अधृत क्रीडनके अनुवर्तिनि ।

चक्रु: कृपां यद्यपि तुल्यदर्शना:

शुश्रूषमाणे मुनय अल्प भाषिणि ॥ 24


उच्छिष्ट लेपान् अनुमोदितो द्विजै:

सकृत् स्म भुञ्जे तद् अपास्त किल्बिष: ।

एवं प्रवृत्तस्य विशुद्ध चेतस:

तद् धर्म एवात्म रुचि: प्रजायते ॥ 25


तत्रान्वहं कृष्णकथा: प्रगायताम्

अनुग्रहेण अश‍ृणवं मनोहरा: ।

ता: श्रद्धया मे अनुपदं विश‍ृण्वत:

प्रियश्रवसि अङ्ग ममा अभवद् रुचि: ॥ 26


तस्मिं तदा लब्ध रुचे: महामते

प्रियश्रवसि अस्खलिता मतिर्मम ।

ययाहम् एतत् सद् असत् स्वमायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥ 27


इत्थं शरत् प्रावृषिकाव रुतू हरे:

विश‍ृण्वतो मे अनुसवं यश अमलम् ।

सङ्कीर्त्यमानं मुनिभि: महात्मभि"

भक्ति: प्रवृत्त आत्म रज: तम उपहा ॥ 28


तस्य एवं मे अनुरक्तस्य प्रश्रितस्य हत एनस: ।

श्रद्दधानस्य बालस्य दान्तस्य अनुचरस्य च ॥ 29


ज्ञानं गुह्यतमं यत्तत् साक्षाद् भगवतोदितम् । 

अन्ववोचन् गमिष्यन्त: कृपया दीन वत्सला: ॥ 30


येनैव अहं भगवतो वासुदेवस्य वेधस: । 

माया अनुभावम् अविदं येन गच्छन्ति तत्पदम् ॥ 31


एतत् संसूचितं ब्रह्मं तापत्रय चिकित्सितम् ।

यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ 32 


आमयो यश्च भूतानां जायते येन सुव्रत ।

तदेव हि आमयं द्रव्यं न पुनाति चिकित्सितम् ॥ 33 


एवं नृणां क्रिया योगा: सर्वे संसृति हेतव: ।

त एवात्म विनाशाय कल्पन्ते कल्पिता: परे ॥ 34 


यद् अत्र क्रियते कर्म भगवत् परितोषणम् ।

ज्ञानं यत्तद् अधीनं हि भक्ति योग समन्वितम् ॥ 35


कुर्वाणा यत्र कर्माणि भगवत् छिक्षया असकृत् ।

गृणन्ति गुण नामानि कृष्णस्य अनुस्मरन्ति च ॥ 36 


ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नाय अनिरुद्धाय नम: सङ्कर्षणाय च ॥ 37


इति मूर्ति अभिधानेन मन्त्र मूर्तिम् अमूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग्दर्शन: पुमान् ॥ 38


इमं स्वनिगमं ब्रह्मन् अवेत्य मद् अनुष्ठितम् ।

अदान्मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशव: ॥ 39


त्वमपि अदभ्र श्रुत विश्रुतं विभो:

समाप्यते येन विदां बुभुत्सितम् ।

प्राख्याहि दु:खै: मुहु: अर्दित आत्मनां

सङ्‍क्लेश निर्वाणम् उशन्ति नान्यथा ॥ 40


ஸ்கந்தம் 1: அத்யாயம் 4 ஸ்ரீமத் பாகவதம் srimad baghavatham... நாரதர் வருகை

 ஸ்கந்தம் 1: அத்யாயம் 4

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

நாரதர் வருகை

व्यास उवाच

इति ब्रुवाणं संस्तूय मुनीनां दीर्घ सत्रिणाम् ।

वृद्ध: कुलपति: सूतं बह्‌वृच: शौनको अब्रवीत् ॥ 1


शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यदाह भगवाण् सुक: ॥ 2


कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ 3


तस्य पुत्रो महायोगी सम-द‍ृङ्‍‌ निर्विकल्पक: ।

एकान्त मति रुन्निद्रो गूढो मूढ इवेयते ॥ 4


द‍ृष्ट्वा अनुयान्तम् रिषिम् आत्मजम् अपि अनग्नं

देव्यो ह्रिया परिदधु: न सुतस्य चित्रम् ।

तद् वीक्ष्य पृच्छति मुनौ जगदु: तव अस्ति

स्त्री-पुम् भिदा न तु सुतस्य विविक्त द‍ृष्टे: ॥ 5


कथम् आलक्षित: पौरै: सम्प्राप्त: कुरु-जाङ्गलान् ।

उन्मत्त मूक जडवद् विचरन् गज-साह्वये ॥ 6


कथं वा पाण्डवेयस्य राजर्षे: मुनिना सह ।

संवाद: समभूत् तात यत्रैषा सात्वती श्रुति: ॥ 7


स गो-दोहन-मात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महा-भाग: तीर्थी कुर्वं तद् आश्रमम् ॥ 8


अभिमन्यु-सुतं सूत प्राहु: भागवत उत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ 9


स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: ।

प्राय उपविष्टो गङ्गायाम् अनाद‍ृत्य अधिराट्‌ श्रियम् ॥ 10


नमन्ति यत्पाद निकेतम् आत्मन:

शिवाय हानीय धनानि शत्रव: ।

कथं स वीर: श्रियम् अङ्ग दुस्त्यजां

युव ऐषत उत्स्रष्टुम्.अहो सह असुभि: ॥ 11


शिवाय लोकस्य भवाय भूतये

य उत्तम श्लोक परायणा जना: ।

जीवन्ति न आत्मार्थम् असौ पराश्रयं

मुमोच निर्विद्य कुत: कलेवरम् ॥ 12


तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन ।

मन्ये त्वां विषये वाचां स्‍नातम् अन्यत्र छान्दसात् ॥ 13


सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युग-पर्यये ।

जात: पराशराद् योगी वासव्यां कलया हरे: ॥ 14


स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचि: ।

विविक्त एक आसीन उदिते रवि मण्डले ॥ 15


परावरज्ञ: स ऋषि: कालेन अव्यक्त रंहसा ।

युग धर्म व्यतिकरं प्राप्तं भुवि युगे युगे ॥ 16


भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान् नि:सत्त्वान् दुर्मेधान् ह्रसित आयुष: ॥ 17


दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्ण आश्रमाणां यद् दध्यौ हितम् अमोघ द‍ृक् ॥ 18


चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद् यज्ञ सन्तत्यै वेदमेकं चतुर्विधम् ॥ 19


ऋग् यजु:.साम अथर्व आख्या वेदा: चत्वार उद्‍धृता: ।

इतिहास पुराणं च पञ्चमो वेद उच्यते ॥ 20


तत्र ऋग् वेद धर: पैल: सामगो जैमिनि: कवि: ।

वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ 21


अथर्व अङ्गिरसाम् आसीत् सुमन्तु: दारुणो मुनि: ।

इतिहास पुराणानां पिता मे रोम हर्षण: ॥ 22


त एत ऋषयो वेदं स्वं स्वं व्यस्यन् अनेकधा ।

शिष्यै: प्रशिष्यै तत् शिष्यै: वेदास्ते शाखिनो अभवन् ॥ 23


त एव वेदा दुर्मेधै: धार्यन्ते पुरुषै: यथा ।

एवं चकार भगवान् व्यास: कृपण वत्सल: ॥ 24


स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरा ।

कर्म श्रेयसि मूढानां श्रेय एवं भवेद् इह ।

इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ 25


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: ।

सर्वात्मकेन अपि यदा न अतुष्यद्‍ ह्रदयं तत: ॥ 26


न अतिप्रसीदद्‍ ह्रदय: सरस्वत्या: तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं च उवाच धर्मवित् ॥ 27


धृत व्रतेन हि मया छन्दांसि गुरवो अग्नय: ।

मानिता निर्व्यलीकेन गृहीतं चानु शासनम् ॥ 28


भारत व्यपदेशेन हि आम्नाय अर्थश्च प्रदर्शित: ।

द‍ृश्यते यत्र धर्मादि स्त्री शूद्रादिभि: अप्युत ॥ 29


तथापि बत मे दैह्यो हि आत्मा चैव आत्मना विभु: ।

असम्पन्न इव आभाति ब्रह्म वर्चस्य सत्तम: ॥ 30


किं वा भागवता धर्मा न प्रायेण निरूपिता: ।

प्रिया: परम-हंसानां त एव हि अच्युत प्रिया: ॥ 31


तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यत: ।

कृष्णस्य नारदो अभ्यागाद् आश्रमं प्राग् उदाहृतम् ॥ 32


तम् अभिज्ञाय सहसा प्रत्युत्थाय आगतं मुनि: ।

पूजयामास विधिवन् नारदं सुर-पूजितम् ॥ 33

ஸ்கந்தம் 1: அத்யாயம் 3 ஸ்ரீமத் பாகவதம்.. Srimad Bhagavatham

ஸ்கந்தம் 1: அத்யாயம் 3

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

सूत उवाच

जगृहे पौरुषं रूपं भगवान् महद् आदिभि: ।

सम्भूतं षोडश कलम् आदौ लोक सिसृक्षया ॥ 1


यस्य अम्भसि शयानस्य योग-निद्रां वितन्वत: ।

नाभि ह्रद अम्बुजाद् आसीद् ब्रह्मा विश्वसृजां पति: ॥ 2


यस्य आवयव संस्थानै: कल्पितो लोक-विस्तर: ।

तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ 3


पश्यन्ति अदो रूपम् अदभ्र चक्षुषा

सहस्र-पाद ऊरु भुजानन अद्भुतम् ।

सहस्र मूर्ध श्रवण अक्षि नासिकं

सहस्र मौलि अम्बर कुण्डल उल्लसत् ॥ 4


एतत् नाना अवताराणां निधानं बीजम् अव्ययम् ।

यस्य अम्श अम्शेन सृज्यन्ते देव तिर्यङ्‍ नर आदय: ॥ 5


स एव प्रथमं देव: कौमारं सर्गमाश्रित: ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ 6


द्वितीयं तु भवाय अस्य रसातल गतां महीम् ।

उद्धरिष्यन् उपादत्त यज्ञेश: सौकरं वपु: ॥ 7


तृतीयम् ऋषि-सर्गं वै देवर्षित्वमुपेत्य स: ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यत: ॥ 8


तुर्ये धर्म-कला सर्गे नर-नारायणौ ऋषी ।

भूत्वा आत्म उपशम उपेतम् अकरोद् दुश्चरं तप: ॥ 9


पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् ।

प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ 10


षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया ।

आन्वीक्षिकीम् अलर्काय प्रह्लाद आदिभ्य ऊचिवान् ॥ 11


तत: सप्तम आकूत्यां रुचे:  यज्ञो अभ्यजायत ।

स याम आद्यै: सुर गणै: अपात् स्वायम्भुव अन्तरम् ॥ 12


अष्टमे मेरुदेव्यां तु नाभे: जात उरुक्रम: ।

दर्शयन् वर्त्म धीराणां सर्व आश्रम नमस्कृतम् ॥ 13


ऋषिभि: याचितो भेजे नवमं पार्थिवं वपु: ।

दुग्ध इमाम् ओषधी: विप्रा: तेनायं स उशत्तम: ॥ 14


रूपं स जगृहे मात्स्यं चाक्षुष उदधि सम्प्लवे ।

नावि आरोप्य मही मय्याम् अपाद् वैवस्वतं मनुम् ॥ 15


सुर असुराणाम् उदधिं मथ्नतां मन्दराचलम् ।

दध्रे कमठ रूपेण पृष्ठ एकादशे विभु: ॥ 16


धान्वन्तरं द्वादशमं त्रयोदशममं एव च ।

अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ 17


चतुर्दशं नारसिंहं बिभ्रद् दैत्य इन्द्रम् ऊर्जितम् ।

ददार करजै: ऊरौ एरकां कटकृद् यथा ॥ 18


पञ्च-दशं वामनकं कृत्वा अगाद् आध्वरं बले: ।

पदत्रयं याचमान: प्रत्यादित्सु: त्रिपिष्टपम् ॥ 19


अवतारे षोडशमे पश्यन् ब्रह्म द्रुहो नृपान् ।

त्रि:सप्त कृत्व: कुपितो नि:क्षत्राम्.अकरोन् महीम् ॥ 20


तत: सप्तदशे जात: सत्यवत्यां पराशरात् ।

चक्रे वेदतरो: शाखा द‍ृष्ट्वा पुंसो अल्प मेधस: ॥ 21


नर.देवत्वम् आपन्न: सुर कार्य चिकीर्षया ।

समुद्र.निग्रह आदीनि चक्रे वीर्याणि अत: परम् ॥ 22


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

राम कृष्णौ इति भुवो भगवान् अहरद् भरम् ॥ 23


तत: कलौ सम्प्रवृत्ते सम्मोहाय सुर द्विषाम् ।

बुद्धो नाम्ना अञ्जन सुत: कीकटेषु भविष्यति ॥ 24


अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।

जनिता विष्णु यशसो नाम्ना कल्कि: जगत्पति: ॥ 25


अवतारा हि असङ्ख्येया हरे: सत्त्वनिधे: द्विजा: ।

यथा विदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥.26


ऋषयो मनवो देवा मनुपुत्रा महौजस: ।

कला: सर्वे हरेरेव स-प्रजापतय: स्मृता: ॥ 27


एते च अंश कला: पुंस: कृष्णस्तु भगवान् स्वयम् ।

इन्द्रारि व्याकुलं लोकं मृडयन्ति युगे युगे ॥ 28


जन्म गुह्यं भगवतो य एतत्प्रयतो नर: ।

सायं प्रातर्गृणन् भक्त्या दु:ख ग्रामाद् विमुच्यते ॥ 29


एतद् रूपं भगवतो हि अरूपस्य चिदात्मन: ।

माया गुणै: विरचितं महदादिभि: आत्मनि ॥ 30


यथा नभसि मेघ ओघो रेणुर्वा पार्थिवो अनिले ।

एवं द्रष्टरि द‍ृश्यत्वम् आरोपितम् अबुद्धिभि: ॥ 31


अत: परं यद् अव्यक्तम् अव्यूढ गुण बृंहितम् ।

अद‍ृष्ट अश्रुत वस्तुत्वात् स जीवो यत् पुनर्भव: ॥ 32


यत्र इमे सद्.असद् रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्यया आत्मनि कृते इति तद् ब्रह्म दर्शनम् ॥ 33


यद्येष उपरता देवी माया वैशारदी मति: ।

सम्पन्न एवेति विदु: महिम्नि स्वे महीयते ॥ 34


एवं जन्मानि कर्माणि हि अकर्तु: अजनस्य च ।

वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत् पते: ॥ 35


स वा इदं विश्वम् अमोघलील:

सृजति अवत्यत्ति न सज्जते अस्मिन् ।

भूतेषु च अन्तर्हित आत्म तन्त्र:

षाड्‍ वर्गिकं जिघ्रति षड्‍-गुणेश: ॥ 36


न च अस्य कश्चित् निपुणेन धातु:

अवैति जन्तु: कुमनीष ऊती: ।

नामानि रूपाणि मनो वचोभि:

सन्तन्वतो नट-चर्याम् इवाज्ञ: ॥ 37


स वेद धातु: पदवीं परस्य

दुरन्त वीर्यस्य रथाङ्ग पाणे: ।

यो अमायया सन्ततया अनुवृत्त्या

भजेत तत्पाद सरोज गन्धम् ॥ 38


अथेह धन्या भगवन्त इत्थं

यद् वासुदेवे अखिल लोकनाथे ।

कुर्वन्ति सर्वात्मकम् आत्मभावं

न यत्र भूय: परिवर्त उग्र: ॥ 39


इदं भागवतं नाम पुराणं ब्रह्म सम्मितम् ।

उत्तम श्लोक चरितं चकार भगवान् त्रृषि: ।

नि:श्रेयसाय लोकस्य धन्यं स्वस्ति अयनं महत् ॥ 40


तद् इदं ग्राहयाम् आस सुतम् आत्मवतां वरम् ।

सर्व वेद इतिहासानां सारं सारं समुद्‍धृतम् ॥ 41


स तु संश्रावयाम् आस महाराजं परीक्षितम् ।

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ 42


कृष्णे स्वधाम उपगते धर्म ज्ञान आदिभि: सह ।

कलौ नष्ट द‍ृशाम् एष पुराण अर्को अधुना उदित: ॥ 43


तत्र कीर्तयतो विप्रा विप्रर्षे: भूरि-तेजस: ।

अहं च अध्यगमं तत्र निविष्ट: तद् अनुग्रहात् ।

सोऽहं व: श्रावयिष्यामि यथा-अधीतं यथा-मति ॥ 44