Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 12 - பேரரசர் பரீக்ஷித்தின் பிறப்பு - ஸ்ரீமத் பாகவதம்

பேரரசர் பரீக்ஷித்தின் பிறப்பு

ஸ்கந்தம் 1: அத்யாயம் 12

शौनक उवाच

अश्वत्थाम्न उपसृष्टेन ब्रह्म-शीष्णा उरु तेजसा ।

उत्तराया हतो गर्भ ईशेन आजीवित: पुन: ॥


तस्य जन्म महा-बुद्धे: कर्माणि च महात्मन: ।

निधनं च यथा एव आसीत्स प्रेत्य गतवान् यथा ॥


तदिदं श्रोतुम् इच्छाम: गदितुं यदि मन्यसे ।

ब्रूहि न: श्रद्दधानानां यस्य ज्ञानम् अदाद् सुक: ॥


सूत उवाच

अपीपलद् धर्म-राज: पितृवद् रञ्जयन् प्रजा: ।

नि:स्पृह: सर्व कामेभ्य: कृष्ण-पाद अनुसेवया ॥


सम्पद: क्रतवो लोका महिषी भ्रातरो मही ।

जम्बू-द्वीप आधिपत्यं च यशश्च त्रिदिवं गतम् ॥


किं ते कामा: सुर स्पार्हा मुकुन्द मनसो द्विजा: ।

अधिजह्रु: मुदं राज्ञ: क्षुधितस्य यथेतरे ॥


मातु: गर्भ गतो वीर: स तदा भृगु-नन्दन ।

ददर्श पुरुषं कञ्चिद् दह्यमानो अस्त्र तेजसा ॥


अङ्गुष्ठ मात्रम् अमलं स्फुरत् पुरट मौलिनम् ।

अपीव्य दर्शनं श्यामं तडिद् वाससम् अच्युतम् ॥


श्रीमद् दीर्घ चतुर्बाहुं तप्त-काञ्चन कुण्डलम् ।

क्षतज-अक्षं गदा पाणिम् आत्मन: सर्वत: दिशम् ।

परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहु: ॥


अस्त्र-तेज: स्व-गदया नीहारम् इव गोपति: ।

विधमन्तं सन्निकर्षे पर्यैक्षत क इति असौ ॥


विधूय तद् अमेयात्मा भगवान् धर्म-गुब् विभु: ।

मिषतो दशमासस्य तत्रैव: अन्त: दधे हरि: ॥ 


तत: सर्व गुण उदर्के स-अनुकूल ग्रहोदये ।

जज्ञे वंश-धर: पाण्डो: भूय: पाण्डु: इव ओजसा ॥


तस्य प्रीत-मना राजा विप्रै: धौम्य कृप आदिभि: ।

जातकं कारयाम् आस वाचयित्वा च मङ्गलम् ॥


हिरण्यं गां महीं ग्रामान् हस्ति अश्वान् नृपति: वरान् ।

प्रादात् सु अन्नं च विप्रेभ्य: प्रजा-तीर्थे स तीर्थवित् ॥


तम् ऊचु: ब्राह्मणा: तुष्टा राजानं प्रश्रय-अन्वितम् ।

एष हि अस्मिन् प्रजा तन्तौ पुरूणां पौरव ऋषभ ॥


दैवेन अप्रतिघातेन शुक्ले संस्थाम् उपेयुषि ।

रात: व: अनुग्रह-अर्थाय विष्णुना प्रभविष्णुना ॥ 


तस्माद् नाम्ना विष्णु-रात इति लोके भविष्यति ।

न सन्देहो महाभाग महा भागवतो महान् ॥


श्रीराजोवाच

अप्येष वंश्यान् राज-ऋषीन् पुण्य-श्लोकान् महात्मन: ।

अनुवर्तिता स्विद्-यशसा साधु-वादेन सत्तमा: ॥


ब्राह्मणा ऊचु:

पार्थ प्रजाविता साक्षाद् इक्ष्वाकु: इव मानव: ।

ब्रह्मण्य: सत्य-सन्धश्च रामो दाश-रथि: यथा ॥


एष दाता शरण्य: च यथा हि औशीनर: शिबि: ।

यशो वितनिता स्वानां दौष्यन्ति: इव यज्वनाम् ॥


धन्विनाम् अग्रणी: ईष तुल्य: च अर्जुनयो: द्वयो: ।

हुताश इव दुर्धर्ष: समुद्र इव दुस्तर: ॥


मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।

तितिक्षु: वसुधेव असौ सहिष्णु: पितरौ इव ॥ 


पितामह सम: साम्ये प्रसादे गिरिश उपम: ।

आश्रय: सर्व-भूतानां यथा देवो रमा-आश्रय: ॥


सर्व सद् गुण माहात्म्ये एष कृष्णम् अनुव्रत: ।

रन्तिदेव इव उदारो ययाति: इव धार्मिक: ॥


धृत्या बलि-सम: कृष्णे प्रह्-राद इव सद्ग्रह: ।

आहर्तैष: अश्वमेधानां वृद्धानां पर्युपासक: ॥


राजर्षीणां जनयिता शास्ता च: उत्पथ गामिनाम् ।

निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥


तक्षकाद् आत्मनो मृत्युं द्विज-पुत्र: उपसर्जितात् ।

प्रपत्स्यत उपश्रुत्य मुक्त-सङ्ग: पदं हरे: ॥


जिज्ञासित आत्म-याथार्थ्यो मुने र्व्यास सुताद् असौ ।

हित्वेदं नृप गङ्गायां यास्यति अद्धा अकुतो भयम् ॥


इति राज्ञ उपादिश्य विप्रा जातक-कोविदा: ।

लब्ध-अपचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥


स एष लोके विख्यात: परीक्षिद् इति यत्प्रभु: ।

पूर्वं द‍ृष्टम् अनुध्यायन् परीक्षेत नरेषु इह ॥


स राज-पुत्रो ववृधे आशु शुक्ल इव उडुप: ।

आपूर्यमाण: पितृभि: काष्ठाभि: इव स: अन्वहम् ॥


यक्ष्यमाण: अश्वमेधेन ज्ञाति-द्रोह जिहासया ।

राजा लब्ध-धनो दध्यौ नान्यत्र कर-दण्डयो: ॥


तद् अभिप्रेतम् आलक्ष्य भ्रातर: अच्युत चोदिता: ।

धनं प्रहीणम् आजह्रु: उदीच्यां दिशि भूरिश: ॥


तेन सम्भृत सम्भारो धर्म-पुत्रो युधिष्ठिर: ।

वाजिमेधै त्रिभि: भीतो यज्ञै: समयजद् हरिम् ॥


आहूतो भगवान् राज्ञा याजयित्वा द्विजै नृपम् ।

उवास कतिचित् मासान् सुहृदां प्रिय काम्यया ॥


ततो राज्ञा अभ्यनुज्ञात: कृष्णया सह बन्धुभि: ।

ययौ द्वारवतीं ब्रह्मन् स-अर्जुनो यदुभि: वृत: ॥

ஸ்கந்தம் 1: அத்யாயம் 11 - ஸ்ரீகிருஷ்ணர் துவாரகைக்குள் நுழைகிறார் - ஸ்ரீமத் பாகவதம்

 ஸ்ரீகிருஷ்ணர்

துவாரகைக்குள் நுழைகிறார்

ஸ்கந்தம் 1: அத்யாயம் 11

सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धान् जन-पदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन् इव ॥ 


स उच्चकाशे धवल उदरो दर:

अपि उरुक्रमस्य अधरशोण शोणिमा ।

दाध्मायमान: कर-कञ्ज-सम्पुटे

यथा अब्ज-खण्डे कल-हंस उत्स्वन: ॥


तम् उपश्रुत्य निनदं जगद्-भय भय आवहम् ।

प्रति उद्ययु: प्रजा: सर्वा भर्तृ दर्शन लालसा: ॥


तत्र उपनीत बलयो रवे: दीपम् इव आद‍ृता: ।

आत्मारामं पूर्णकामं निज-लाभेन नित्य-दा ॥


प्रीति उत्फुल्ल-मुखा: प्रोचु: हर्ष गद्-गदया गिरा ।

पितरं सर्व सुहृदम् अवितारम् इव अर्भका: ॥


नता: स्म ते नाथ सदा अङ्‌घ्रि पङ्कजं

विरिञ्च वैरिञ्च्य सुरेन्द्र वन्दितम् ।

परायणं क्षेमम् इह  इच्छतां परं

न यत्र काल: प्रभवेत् पर: प्रभु: ॥


भवाय न: तवं भव विश्व-भावन

त्वमेव माता अथ सुहृत् पति: पिता ।

त्वं सद्गुरु: न: परमं च दैवतं

यस्य अनुवृत्त्या कृतिनो बभूविम ॥ 


अहो स-नाथा भवता स्म यद्वयं

त्रैविष्ट पानाम् अपि दूर दर्शनम् ।

प्रेम-स्मित स्‍निग्ध निरीक्षण आननं

पश्येम रूपं तव सर्व सौभगम् ॥


यर्हि अम्बुज-अक्ष अपससार भो भवान्

कुरून् मधून् वाथ सुहृद् दिद‍ृक्षया ।

तत्र अब्द-कोटि प्रतिम: क्षणो भवेद्

रविं विना अक्ष्णो: इव न: तव अच्युत ॥


कथं वयं नाथ चिरोषिते त्वयि प्रसन्न द‍ृष्टय‍ अखिल ताप शोषणम ।

जीवेम ते सुन्दर हास शोभितम् अपश्यमाना वदनं मनोहरम ।

इति च: उदीरिता वाच: प्रजानां भक्त-वत्सल ।

श‍ृण्वान: अनुग्रहं द‍ृष्टय‍ा वितन्वन् प्राविशत् पुरम् ॥


मधु भोज दशार्ह अर्ह कुकुर अन्धक वृष्णिभि: ।

आत्म तुल्य बलै: गुप्तां नागै: भोगवतीम् इव ॥ 


सर्व ऋतु सर्व विभव पुण्य वृक्ष लता आश्रमै: ।

उद्यान उपवन आरामै: वृत पद्म-आकर श्रियम् ॥


गोपुर द्वार मार्गेषु कृत कौतुक तोरणाम् ।

चित्र ध्वज पताका अग्रै: अन्त: प्रतिहत आतपाम् ॥


सम्मार्जित महा मार्ग रथ्य आपणक चत्वराम् ।

सिक्तां गन्ध-जलै: उप्तां फल पुष्प अक्षत अङ्कुरै:  ॥


द्वारि द्वारि गृहाणां च दधि अक्षत फल इक्षुभि: ।

अलङ्‍कृतां पूर्ण-कुम्भै: बलिभि: धूप दीपकै: ॥


निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामना: ।

अक्रूर: च उग्रसेन: च राम: च अद्भुत विक्रम: ॥


प्रद्युम्न: चारुदेष्ण: च साम्बो जाम्बवती-सुत: ।

प्रहर्ष वेग: उच्छशित शयन आसन भोजना: ॥


वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: स-सुमङ्गलै: ।

शङ्ख तूर्य निनादेन ब्रह्म-घोषेण च आद‍ृता: ।

प्रति उज्जग्मू रथै: हृष्टा: प्रणयागत साध्वसा: ॥


वारमुख्या: च शतशो यानै: तद् दर्शन: उत्सुका: ।

लसत् कुण्डल निर्भात कपोल वदन श्रिय: ॥


नट नर्तक गन्धर्वा: सूत मागध वन्दिन: ।

गायन्ति च उत्तम-श्लोक चरितानि अद्भुतानि च ॥


भगवां तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् ।

यथा विधि उपसङ्गम्य सर्वेषां मानम् आदधे ॥


प्रह्वा अभिवादन आश्लेष कर-स्पर्श स्मित-ईक्षणै: ।

आश्वास्य च आश्वपाकेभ्यो वरै: च अभिमतै: विभु: ॥


स्वयं च गुरुभि: विप्रै: सदारै: स्थविरै: अपि ।

आशीर्भि: युज्यमानो अन्यै: वन्दिभि: च अविशत् पुरम् ॥


राज-मार्गं गते कृष्णे द्वारकाया: कुल-स्त्रिय: ।

हर्म्याणि आरुरुहु: विप्र तद्-ईक्षण महा उत्सवा: ॥


नित्यं निरीक्षमाणानां यदपि द्वारका औकसाम् ।

न वितृप्यन्ति हि द‍ृश: श्रियो धाम-अङ्गम् अच्युतम् ॥


श्रियो निवासो यस्य: उर: पान-पात्रं मुखं द‍ृशाम् ।

बाहवो लोक-पालानां सारङ्गाणां पद-अम्बुजम् ॥


सित-आतपत्र व्यजनै: उपस्कृत:

प्रसून वर्षै: अभिवर्षित: पथि ।

पिशङ्ग-वासा वन-मालया बभौ

घनो यथा अर्क उडुप चाप वैद्युतै: ॥


प्रविष्ट: तु गृहं पित्रो: परिष्वक्त: स्व-मातृभि: ।

ववन्दे शिरसा सप्त देवकी प्रमुखा मुदा ॥


ता: पुत्रम् अङ्कम् आरोप्य स्‍नेह स्‍नुत पयोधरा: ।

हर्ष विह्वलित-आत्मान: सिषिचु: नेत्रजै: जलै: ॥


अथ अविशत् स्व-भवनं सर्व कामम् अनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥


पत्न्य: पतिं प्रोष्य गृह-अनुपागतं

विलोक्य सञ्जात मन: महोत्सवा: ।

उत्तस्थु: आरात् सहसा आसना आशयात्

साकं व्रतै: व्रीडित लोचन आनना: ॥


तम् आत्मजै: दॄष्टिभि: अन्तरात्मना

दुरन्त भावा: परिरेभिरे पतिम् ।

निरुद्धम् अपि आस्रवद् अम्बु नेत्रयो

विलज्जतीनां भृगु-वर्य वैक्लवात् ॥


यद्यपि असौ पार्श्व-गतो रहोगत:

तथापि तस्य अङ्‌घ्रि-युगं नवं नवम् ।

पदे पदे का विरमेत तत् पदाद्

चलापि यच्छ्री: न जहाति कर्हिचित् ॥


एवं नृपाणां क्षिति-भार जन्मनाम्

अक्षौहिणीभि: परिवृत्त तेजसाम् ।

विधाय वैरं श्वसनो यथा अनलं

मिथो वधेन: उपरतो निरायुध: ॥


स एष नर-लोके अस्मिन् अवतीर्ण: स्व-मायया ।

रेमे स्त्री-रत्न कूटस्थो भगवान् प्राकृतो यथा ॥


उद्दाम भाव पिशुन अमल वल्गु-हास

व्रीड अवलोक निहतो मदनो अपि यासाम् ।

सम्मुह्य चापम् अजहात् प्रमद उत्तमा: ता 

यस्य इन्द्रियं विमथितुं कुहकै: न शेकु: ॥


तम् अयं मन्यते लोको हि असङ्गम् अपि सङ्गिनम् ।

आत्म औपम्येन मनुजं व्यापृण्वानं यत: अबुध: ॥


एतद् ईशनद् ईशस्य प्रकृति-स्थ:  अपि तद्गुणै: ।

न युज्यते सदा आत्म-स्थै: यथा बुद्धि: तद् आश्रया ॥


तं मेनिरे अबला मूढा: स्त्रैणं च अनुव्रतं रह: ।

अप्रमाण विदो भर्तु: ईश्वरं मतयो यथा ॥