Followers

Search Here...

Wednesday, 23 April 2025

ஸ்கந்தம் 10: அத்யாயம் 60 (ருக்மிணியை கண்ணன் சீண்டுகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணியை கண்ணன் சீண்டுகிறான்

ஸ்கந்தம் 10: அத்யாயம் 60

श्रीशुक उवाच

कर्हिचित् सुखम् आसीनम् स्व-तल्प-स्थम् जगत्-गुरुम्।

पतिम् पर्यचरत् भैष्मी व्यजनेन सखी-जनैः ॥ १ ॥


यः तु एतत्-लीलया विश्वम् सृजति अत्ति अवति ईश्वरः।

सः हि जातः स्व-सेतूनाम् गोपी-ईथाय यदुषु अजः ॥ २ ॥


तस्मिन् अन्तः-गृहे भ्राजन् मुक्ता-दाम-विलम्बिना।

विराजिते वितानेन दीपैः मणि-मयैः अपि ॥ ३ ॥


मल्लिका-दामभिः पुष्पैः द्वि-रेफ-कुल-नादितैः।

जाल-रन्ध्र-प्रविष्टैः च गोभिः चन्द्र-मसः अमलैः ॥ ४ ॥


पारिजात-वन-आमोद- वायुना उद्यान-शालिना।

धूपैः अगुरु-जैः राजन् जाल-रन्ध्र-विनिर्गतैः ॥ ५ ॥


पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपु-उत्तमे।

उपतस्थे सुख-आसीनम् जगताम् ईश्वरम् पतिम् ॥ ६ ॥


वाल-व्यजनम् आदाय रत्न-दण्डम् सखी-करात्।

तेन वीजयती देवी उपासाम्-चक्रे ईश्वरम् ॥ ७ ॥


सा उपाच्युतम् क्वणयती मणि-नूपुराभ्याम्

रेजे अङ्गुलीय-वलय-व्यजन-अग्र-हस्ता।

वस्त्र-अन्त-गूढ-कुच-कुङ्कुम-शोण-हार-

भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ ८ ॥


ताम् रूपिणीम् श्रीयम् अनन्य-गतिम् निरीक्ष्य

या लीलया धृत-तनोः अनुरूप-रूपा।

प्रीतः स्मयन् अलक-कुण्डल-निष्क-कण्ठ-

वक्त्र-उल्लसत्-स्मित-सुधाम् हरिः आबभाषे ॥ ९ ॥


श्री-भगवान् उवाच

राज-पुत्री इप्सिताः भूपैः लोक-पाल-विभूतिभिः।

महा-अनुभावैः श्रीमत्भिः रूप-औदार्य-बल-उर्जितैः ॥ १० ॥


तान् प्राप्तान् अर्थिनः हित्वा चैद्य-आदीन् स्मर-दुर्मदान्।

दत्ता भ्रात्रा स्व-पित्रा च कस्मात् नः ववृषे असमान् ॥ ११ ॥


राजभ्यः बिभ्यतः सु-भ्रु समुद्रम् शरणम् गतान्।

बलवत्भिः कृत-द्वेषान् प्रायः त्यक्त-नृप-आसनान् ॥ १२ ॥


अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम्।

आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ १३ ॥


निष्किञ्चनाः वयम् शश्वत् निष्किञ्चन-जन-प्रियाः।

तस्मात् प्रायेण न हि आढ्याः माम् भजन्ति सु-मध्यमे ॥ १४ ॥


ययोः आत्म-समम् वित्तम् जन्म ऐश्वर्य आकृतिः भवः।

तयोः विवाहः मैत्री च न उत्तम-अधमयोः क्वचित् ॥ १५ ॥


वैदर्भ्यः एतत् अविज्ञाय त्वया दीर्घ-समीक्षया।

वृता वयम् गुणैः हीनाः भिक्षुभिः श्लाघिता मुधा ॥ १६ ॥


अथ आत्मनः अनुरूपम् वै भजस्व क्षत्रिय-ऋषभम्।

येन त्वम् आशिषः सत्याः इह अमुष्य च लप्स्यसे ॥ १७ ॥


चैद्य-शाल्व-जरासन्ध-दन्तवक्त्र-आदयः नृपाः।

मम द्विषन्ति वाम-उरु रुक्मी च अपि तव आग्रजः ॥ १८ ॥


तेषाम् वीर्य-मद-अन्धानाम् दृप्तानाम् स्मय अनुत्तये।

आनिता असि मया भद्रे तेजः अपहरतः असताम् ॥ १९ ॥


उदासीनाः वयम् नूनम् न स्त्री-अपत्य-अर्थ-कामुकाः।

आत्म-लब्ध्या आस्महे पूर्णाः गेहयोः ज्योतिः-अक्रियाः ॥ २० ॥


श्री-शुक उवाच –

एतावत् उक्त्वा भगवान् आत्मानं वल्लभाम् इव।

मन्यमानाम् अविश्लेषात् तत्-दर्प-घ्नः उपारमत्॥२१॥


इति त्रि-लोक-ईश-पतेः ततः आत्मनः

प्रियस्य देव्या-श्रुत-पूर्वम् अप्रियम्।

आश्रुत्य भीता हृदि जात-वेपथुः

चिन्तां दुरन्तां रुदती जगाम ह॥२२॥


पदा सुजातेन नख-अरुण-श्रिया

भुवं लिखन्ती अश्रुभिः अञ्जन-असितैः।

आसिञ्चती कुङ्कुम-रूषितौ स्तनौ

तस्थौ अधो-मुख्या अति-दुःख-रुद्ध-वाक्॥२३॥


तस्याः सुदुःख-भय-शोक-विनष्ट-बुद्धेः

हस्तात् श्लथ-द्वलयतः व्यजनं पपात।

देहः च विक्लव-धियः सहसा एव मुह्यन्

रम्भा इव वायु-विहता प्रविकीर्य केशान्॥२४॥


तत् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम्।

हास्य-प्रौढिम् अजानन्त्याः करुणः सः अन्वकम्पत॥२५॥


पर्यङ्कात् अवरुह्य आशु ताम् उत्थाप्य चतुर्भुजः।

केशान् समुह्य तत्-वक्त्रं प्रामृजत् पद्म-पाणिना॥२६॥


प्रमृज्य अश्रु-कलं नेत्रे स्तनौ च उपहतौ शुचा।

आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम्॥२७॥


सान्त्वयामास सान्त्व-ज्ञः कृपया कृपणां प्रभुः।

हास्य-प्रौढि-भ्रमत्-चित्ताम् अतद्-अर्हां सतां गतिः॥२८॥


श्री-भगवान् उवाच –

मा मा वैदर्भि असूयथा जाने त्वां मत्-परायणाम्।

त्वत्-वचः श्रोतु-कामेन क्ष्वेल्या आचरितं अङ्गने॥२९॥


मुखं च प्रेम-संरम्भ-स्फुरित-अधरम् ईक्षितुम्।

कटाक्ष-इपारुण-अपाङ्गं सुन्दर-भ्रुकुटी-तटम्॥३०॥


अयं हि परमः लाभः गृहेषु गृह-मेधिनाम्।

यत् नर्मैः ईयते यामः प्रियया भीरु भामिनि॥३१॥


श्री-शुक उवाच –

सा एवं भगवता राजन् वैदर्भी परि-सान्त्विता।

ज्ञात्वा तत्-परिहास-उक्तिं प्रियत्-त्याग-भयं जहौ॥३२॥


बभाष ऋषभं पुंसां वीक्षन्ती भगवत्-मुखम्।

स-व्रीड-हास-रुचिर-स्निग्ध-अपाङ्गेन भारत॥३३॥


श्री-रुक्मिणी उवाच –

नु एवम् एतत् अरविन्द-विलोचन आह

यत् वै भवान् भगवतः असदृशी विभूम्नः।

क्व स्वे महिम्नि अभिरतः भगवन् त्रि-अधीशः

क्व अहं गुण-प्रकृतिः अज्ञ-गृहीत-पादा॥३४॥


सत्यं भयात् इव गुणेभ्यः उरु-क्रम-अन्तः

शेते समुद्रः उपलम्भन-मात्रः आत्मा।

नित्यम् कथम् इन्द्रिय-गणैः कृत-विग्रहः त्वम्

त्वत्-सेवकैः नृप-पदं विधुतं तमः-अन्धम्॥३५॥


त्वत्-पाद-पद्म-मकरन्द-जुषाम् मुनीनाम्

वर्त्म आस्फुटं नृप-शुभिः ननु दुर्विभाव्यम्।

यस्मात् अलौकिकम् इव इहितम् ईश्वरस्य

भूमन् तव इहितम् अथ अनु ये भवन्तम्॥३६॥


निःकिञ्चनः ननु भवान् न यतः अस्ति किञ्चित्

यस्मै बलिं बलि-भुजः अपि हरन्ति अज-आद्याः।

न त्वा विदन्ति असु-तृपः अन्तकम् आढ्य-ताः-अन्धाः

प्रेष्ठः भवान् बलि-भुजाम् अपि ते अपि तुभ्यम्॥३७॥


त्वं वै समस्त-पुरुष-अर्थ-मयः फल-आत्मा

यत् वाञ्छया सुमतयः विसृजन्ति कृत्स्नम्।

तेषां विभो समुचितः भवतः समाजः

पुंसः स्त्रियाः च रतयोः सुख-दुःखिनोः न॥३८॥


त्वं न्यस्त-दण्डम् मुनिभिः गदित-अनुभाव

आत्मा आत्मदः च जगताम् इति मे वृतः असि।

हित्वा भवत्-भ्रुवः उदीरित-काल-वेग

ध्वस्त-आशिषः अब्ज-भवन-अकपतीन् कुतः अन्ये॥३९॥


जाड्यं वचः तव गद-अग्रज यः तु भूपान्

विद्राव्य शार्ङ्ग-निनदेन जहर्थ माम् त्वम्।

सिंहः यथा स्व-बलिम् ईशः पशून् स्व-भागं

तेभ्यः भयात् यद् उदधिं शरणं प्रपन्नः॥४०॥


कान्यं श्रयेत् तव पाद-सरोज-गन्धम्
आघ्राय सन्-मुख-रितं जन-ताप-वर्गम्।
लक्ष्मी-आलयं त्व- अविगणय्य गुण-आलयस्य
मर्त्याः सदाऽउरुभयम् अर्थ-विविक्त-दृष्टिः॥ ४२॥

तं त्वा-अनुरूपम् अभजम् जगताम्-अधीशम्
आत्मानम् अत्र च परत्र च काम-पूर्तम्।
स्यात् मे तव-अङ्घ्रि-अरणम् सृतिभिः भ्रमन्त्या
यः वै भजन्तम् उपयाति अनृत-अपवर्गः॥ ४३॥

तस्याः स्युः अच्युत नृपाः भवतः-उपदिष्टाः
स्त्रीणाम् गृहेषु खर-गो-अश्व-बिडाल-भृत्याः।
यत्-कर्ण-मूलम् अरि-कर्षण न-उपयायात्
युष्मत्-कथा मृड-विरिञ्च-सभासु गीता॥ ४४॥

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तः-
मांस-अस्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम्।
जीवत्-शवम् भजति कान्त-मतिः विमूढा
या ते पद-अब्ज-मकरन्दम् अजिघ्रती स्त्री॥ ४५॥

अस्तु अम्बुज-आक्ष मम ते चरण-अनुरागः
आत्मन् रतस्य मयि च अन-तिरिक्त-दृष्टेः।
यः हि अस्य वृद्धये उपात्त-रजः-अति-मात्रः
माम्-ईक्षसे तत्-उ हि नः परम-अनुकम्पा॥ ४६॥

न एव अलीकं अहं मन्ये वचः-ते मधु-सूदन।
अम्बायाः इव हि प्रायः कन्यायाः स्यात् रतिः क्वचित्॥ ४७॥

व्यूढायाः च अपि पुं-श्चल्याः मनः अभ्येति नवं-नवम्।
बुधः असतीम् न बिभृयात् ताम् बिभ्रत्-उभय-च्युतः॥ ४८॥

श्री-भगवान्-उवाच –
साध्वि एतत् श्रोतु-कामैः त्वं राज-पुत्री प्रलम्भिता।
मया-उदितम् यत्-अन्व-अत्थ सर्वम् तत् सत्यं एव हि॥ ४९॥

यान्-यान् कामयसे कामान् मयि-अकामाय भामिनि।
सन्ति हि एकान्त-भक्तायाः तव कल्याणि नित्यदा॥ ५०॥

उपलब्धम् पति-प्रेम पातिव्रत्यं च ते अनघे।
यत्-वाक्यैः चाल्यमानायाः न धीः मयि-अपकर्षिता॥ ५१॥

ये माम् भजन्ति दाम्पत्ये तपसा व्रत-चर्यया।
कामात्मानः अपवर्ग-ईशम् मोहिताः मम मायया॥ ५२॥

माम् प्राप्य मानिन्यः अपवर्ग-सम्पदम्
वाञ्छन्ति ये सम्पदः एव तत्-पतिम्।
ते मन्द-भाग्याः निरये अपि ये नृणाम्
मात्र-आत्मकत्वात् निरयः सु-सङ्गमः॥ ५३॥

दिष्ट्या गृह-ईश्वर्य सकृत् मयि त्वया
कृत-अनुवृत्तिः भव-मोचनी खलैः।
सु-दुष्करा असौ सुतराम् दुराशिषः
हि असुम्भरायाः निकृतिम्-जुषः स्त्रियाः॥ ५४॥

न त्वादृशीम् प्रणयिनीम् गृहिणीं गृहेषु
पश्यामि मानिनि यया स्व-विवाह-काले।
प्राप्तान् नृपान् वगणय्य रहः-हरः मे
प्रस्थापितः द्विजः उपश्रुत-सत्-कथस्य॥ ५५॥

भ्रातुः विरूप-करणम् युधि निर्जितस्य
प्रोद्वाह-पर्वणि च तत्-वधम् अक्ष-गोष्ठ्याम्।
दुःखम् समुत्थम् असहः अस्मद्-अयोग-भीत्या
न एव अब्रवीः किम्-अपि तेन वयम् जिताः ते॥ ५६॥

दूतः त्वया आत्म-लभने सु-विविक्त-मन्त्रः
प्रस्थापितः मयि चिरायति शून्यम् एतत्।
मत्वा जिहासः इदम्-अङ्गम् अनन्य-योग्यम्
तिष्ठेत् तत्-त्वयि वयम् प्रतिनन्दयामः॥ ५७॥

श्री-शुकः उवाच –
एवम् सौरत-संलापैः भगवान् जगत्-ईश्वरः।
स्वरतः रमया रेमे नर-लोकम् विडम्बयन्॥ ५८॥

तथा अन्यासाम् अपि विभुः गृहेषु गृहवान्-इव।
आस्थितः गृह-मेधीयान् धर्मान् लोक-गुरुः हरिः॥ ५९॥

No comments: