Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 13 (7வது முதல் 14வது மனுவின் பெயர்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

7வது முதல் 14வது மனுவின் பெயர்கள்

ஸ்கந்தம் 8: அத்யாயம் 13

श्रीशुक उवाच।
मनुः विवस्वतः पुत्रः श्राद्ध-देवः इति श्रुतः।
सप्तमः वर्तमानः यः तत् अपत्यानि मे शृणु ॥ १ ॥

इक्ष्वाकुः नभगः च एव धृष्टः शर्यति एव च।
नरिष्यन्तः अथ नाभागः सप्तमः दिष्टः उच्यते ॥ २ ॥

करूषः च पृषध्रः च दशमः वसुमान् स्मृतः।
मनुः वैवस्वतस्य एते दश पुत्राः परन्तप ॥ ३ ॥

आदित्याः वसवः रुद्राः विश्व-देवाः मरुत्-गणाः।
अश्विनौ ऋभवः राजन् इन्द्रः तेषाम् पुरन्दरः ॥ ४ ॥

कश्यपः अत्रिः वसिष्ठः च विश्वामित्रः अथ गौतमः।
जमदग्निः भरद्वाजः इति सप्त-ऋषयः स्मृताः ॥ ५ ॥

अत्र अपि भगवत्-जन्म कश्यपात् अदितेः अभूत्।
आदित्यानाम् अवरजः विष्णुः वामन-रूप-धृक् ॥ ६ ॥

सङ्क्षेपतः मया उक्तानि सप्त मन्वन्तराणि ते।
भविष्याणि अथ वक्ष्यामि विष्णोः शक्त्या अन्वितानि च ॥ ७ ॥

विवस्वतः च द्वे जाये विश्वकर्म-सुते उभे।
संज्ञा छाया च राजेन्द्र ये प्राक् अभिहिते तव ॥ ८ ॥

तृतीयाम् वडवाम् एके तासाम् संज्ञा-सुताः त्रयः।
यमः यमी श्राद्ध-देवः छायायाः च सुतान् शृणु ॥ ९ ॥

सावर्णिः तपती कन्या भार्या संवरणस्य या।
शनैश्चरः तृतीयः अभूत् अश्विनौ वडवात्मजौ ॥ १० ॥

अष्टमे अन्तर-आयाते सावर्णिः भविता मनुः।
निर्मोक-विरजस्क-आद्याः सावर्णि-तनयाः नृप ॥ ११ ॥

तत्र देवाः सुतपसः विरजाः अमृत-प्रभाः।
तेषाम् विरोचन-सुतः बलिः इन्द्रः भविष्यति ॥ १२ ॥

दत्त्वा इमाम् याचमानाय विष्णवे यः पद-त्रयम्।
राद्धम् इन्द्र-पदं हित्वा ततः सिद्धिम् अवाप्स्यति ॥ १३ ॥

यः असौ भगवता बद्धः प्रीतेन सुतले पुनः।
निवेशितः अधिके स्वर्गात् अधुना आस्ते स्वराट् इव ॥ १४ ॥

गालवः दीप्तिमान् रामः द्रोण-पुत्रः कृपः तथा।
ऋष्यशृङ्गः पिता अस्माकम् भगवान् बादरायणः ॥ १५ ॥

इमे सप्त-ऋषयः तत्र भविष्यन्ति स्व-योगतः।
इदानीम् आसते राजन् स्वे स्व आश्रम-मण्डले ॥ १६ ॥

देव-गुह्यात् सरस्वत्याम् सार्व-भौमः इति प्रभुः।
स्थानम् पुरन्दरात् धृत्वा बलये दास्यति ईश्वरः ॥ १७ ॥

नवमः दक्ष-सावर्णिः मनुः वरुण-सम्भवः।
भूत-केतुः दीप्ति-केतुः इति आदि-आः तत्-सुताः नृप ॥ १८ ॥

पाराः मरीचि-गर्भ-आद्याः देवाः इन्द्रः अद्भुतः स्मृतः।
द्युतिमत्-प्रमुखाः तत्र भविष्यन्ति ऋषयः ततः ॥ १९ ॥

आयुष्मतः अम्बुधारायाम् ऋषभः भगवत्-कलाः।
भविता येन संराद्धाम् त्रि-लोकिम् भोक्ष्यते अद्भुतः ॥ २० ॥

दशमो ब्रह्म-सावर्णिः उपश्लोक-सुतः महान्।
तत्-सुताः भू‍रि-षेण-आद्याः हविष्मत्-प्रमुखाः द्विजाः॥ २१॥

हविष्मान् सु-कृतः सत्यः जयः मूर्तिः तदा द्विजाः।
सु-वासन-विरुद्ध-आद्याः देवाः शम्भुः सुर-ईश्वरः॥ २२॥

विष्वक्सेनः विषूच्याम् तु शम्भोः सख्यम् करिष्यति।
जातः स्व-अंशेन भगवान् गृहे विश्वसृजः विभुः॥ २३॥

मनुः वै धर्म-सावर्णिः एकादशमः आत्मवान्।
अनागताः तत्-सुताः च सत्य-धर्म-आदयः दश॥ २४॥

वि-हङ्गमाः काम-गमाः निर्वाण-रुचयः सुराः।
इन्द्रः च वैधृतः तेषाम् ऋषयः च अरुण-आदयः॥ २५॥

आर्यकस्य सुतः तत्र धर्म-सेतुः इति स्मृतः।
वैधृतायाम् हरेः अंशः त्रि-लोकिम् धारयिष्यति॥ २६॥

भविता रुद्र-सावर्णिः राजन् द्वादशमः मनुः।
देववान् उपदेवः च देव-श्रेष्ठ-आदयः सुताः॥ २७॥

ऋत-धामा च तत्र इन्द्रः देवाः च हरित-आदयः।
ऋषयः च तपः-मूर्तिः तपस्वी-अग्नीध्रक-आदयः॥ २८॥

स्व-धाम-आख्यः हरेः अंशः साधयिष्यति तत्-मनोः।
अन्तरम् सत्य-सहसः सूनृतायाः सुतः विभुः॥ २९॥

मनुः त्रयोदशः भाव्यः देव-सावर्णिः आत्मवान्।
चित्र-सेन-विचित्र-आद्याः देव-सावर्णि-देह-जात्॥ ३०॥

देवाः सु-कर्म-सुत्राम-सञ्ज्ञाः इन्द्रः दिवस्-पतिः।
निर्मोक-तत्त्व-दर्श-आद्याः भविष्यन्ति ऋषयः तदा॥ ३१॥

देव-होत्रस्य तनयः उपहर्ता दिवस्-पतेः।
योग-ईश्वरः हरेः अंशः बृहत्याम् सम्भविष्यति॥ ३२॥

मनुः वा इन्द्र-सावर्णिः चतुर्दशमः एष्यति।
उरु-गम्भीर-बुद्धि-आद्याः इन्द्र-सावर्णि-वीर्य-जात्॥ ३३॥

पवित्राः च आक्षुषा देवाः शुचिः इन्द्रः भविष्यति।
अग्निः बाहुः शुचिः शुद्धः मागध-आद्याः तपस्विनः॥ ३४॥

सत्रायनस्य तनयः बृहद्भानुः तदा हरिः।
वितानायाम् महा-राज क्रिया-तन्तून् वितायिता॥ ३५॥

राजन् चतुर्दश एतानि त्रि-काल-अनुगतानि ते।
प्रोक्तानि एभिः मितः कल्पः युग-साहस्र-पर्ययः॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥ 13 ॥

ஸ்கந்தம் 8: அத்யாயம் 12 (சிவன் மோஹினியிடம் மனதை கொடுத்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

சிவன் மோஹினியிடம் மனதை கொடுத்தார்

ஸ்கந்தம் 8: அத்யாயம் 12

श्री-बादरायणिः उवाच –
वृष-ध्वजः निशम्य इदं योषित्-रूपेण दानवान्।
मोहयित्वा सुर-गणान् हरिः सोमम् अपाययत्॥ १ ॥

वृषम् आरुह्य गिरिशः सर्व-भूत-गणैः वृतः।
सह देव्याः ययौ द्रष्टुम् यत्र आस्ते मधुसूदनः॥ २ ॥

स-भाजितः भगवता स-आदरम् सोमया भवः।
सूपविष्टः उवाच इदं प्रतिपूज्य स्मयन् हरिम्॥ ३ ॥

श्री-महादेवः उवाच –
देव-देव जगत्-व्यापिन् जगत्-ईश जगत्-मय।
सर्वेषाम् अपि भावानाम् त्वम् आत्मा हेतुः ईश्वरः॥ ४ ॥

आदि-अन्तौ अस्य यत्-मध्यम् इदम् अन्यत् अहम् बहि:।
यतः अव्ययस्य एतानि तत् सत्यं ब्रह्म चित् भवान्॥ ५ ॥

तव एव चरण-अम्भोजम् श्रेयः-कामाः निराशिषः।
विसृज्य उभयतः सङ्गम् मुनयः समुपासते॥ ६ ॥

त्वम् ब्रह्म पूर्णम् अमृतम् विगुणम् वि-शोकम्
आनन्द-मात्रम् अविकारम् अनन्य-अन्यत्।
विश्वस्य हेतुः उदय-स्थिति-संयमानाम्
आत्मा-ईश्वरः तत्-अपेक्षतया अनपेक्षः॥ ७ ॥

एकः त्वम् एव सत्-असत् द्वयम् अद्वयम्
स्वर्णम् कृत-अकृतम् इव इह वस्तु-भेदः।
अज्ञानतः त्वयि जनैः विहितः विकल्पः
यस्मात् गुणैः व्यतिकरः नि-रुपाधिकस्य॥ ८ ॥

त्वाम् ब्रह्म केचित् अवयन्ति उतः धर्मम् एके।
एके परम् सत्-असतोः पुरुषम् परेशम्।
अन्ये अवयन्ति नव-शक्ति-युतम् परम् त्वाम्
केचित् महा-पुरुषम् अव्ययम् आत्म-तन्त्रम्॥ ९ ॥

अहम् पर-अयुः ऋषयः मरीचि-मुख्याः
जानन्ति यत्-विरचितम् खलु सत्त्व-सर्गाः।
यत्-मायया मुषित-चेतसः ईश दैत्य-
मर्त्य-आदयः किम्-उत शश्वत्-अभद्र-वृत्ताः॥ १० ॥

सः त्वम् समीहितम् अदः स्थिति-जन्म-नाशम्
भूत-इहितम् जगतः भव-बन्ध-मोक्षौ।
वायुः यथा विशति खम् चर-अचर-आख्यम्
सर्वम् तत्-आत्म-कतया अवगमः अवरुन्द्से॥ ११ ॥

अवताराः मया दृष्टाः रममाणस्य ते गुणैः।
सः-अहम् तत् द्रष्टुम् इच्छामि यत् ते योषित्-वपुः धृतम्॥ १२ ॥

येन सम्मोहिताः दैत्याः पायिताः अमृतम् सुराः।
तत् दिदृक्षवः आयाताः परम् कौतूहलम् हि नः॥ १३ ॥

श्री-शुकः उवाच –
एवम् अभ्यर्थितः विष्णुः भगवान् शूल-पाणिना।
प्रहस्य भाव-गम्भीरम् गिरिशम् प्रत्यभाषत॥ १४ ॥

श्री-भगवान् उवाच –
कौतूहलाय दैत्यानाम् योषित्-वेषः मया कृतः।
पश्यता सुर-कार्याणि गते पीयूष-भाजने॥ १५ ॥

तत् ते अहम् दर्शयिष्यामि दिदृक्षोः सुर-सत्तम।
कामिनाम् बहु मन्तव्यम् सङ्कल्प-प्रभव-उदयम्॥ १६ ॥

श्री-शुकः उवाच –
इति ब्रुवाणः भगवान् तत्र एव अन्तरधीयत।
सर्वतः चारयन् चक्षुः भवः आस्ते सह उमया॥ १७ ॥

ततः ददर्श उपवने वर-स्त्रियम्
विचित्र-पुष्प-अरुण-पल्लव-द्रुमे।
विक्रीडतीम् कन्दुक-लीलया लसत्
दुकूल-पर्यस्त-नितम्ब-मेखलाम्॥ १८ ॥

आवर्तन-उद्वर्तन-कम्पित-स्तन-
प्रकृष्ट-हार-ऊरु-भरैः पदे पदे।
प्रभज्यमानाम् इव मध्यतः चलत्
पद-प्रवालम् नयतीम् ततः ततः॥ १९ ॥

दिक्षु भ्रमत्-कन्दुक-चापलैः भृशम्
प्रोद्विग्न-तारा-आयत-लोल-लोचनाम्।
स्व-कर्ण-विभ्राजित-कुण्डल-उल्लसत्
कपोल-नील-अलक-मण्डित-आननाम्॥ २० ॥

श्लथद्-दुकूलं कबरीं च विच्युताम्
सन्नह्यतीम् वाम-करेण वल्गुना।
विनिघ्नतीम् अन्य-करेण कन्दुकम्
विमोहयन्तीम् जगत्-आत्म-मायया ॥ २१ ॥

ताम् वीक्ष्य देवः इति कन्दुक-लीलया-ईषत्
व्रीडा-स्फुट-स्मित-विसृष्ट-कटाक्ष-मुष्टः।
स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वल-आत्मा
न आत्मानम् अन्तिके उमाम् स्व-गणान् च वेद ॥ २२ ॥

तस्याः कर-अग्रात् सः तु कन्दुकः यदा
गतः विदूरम् तम् अनुव्रजत् स्त्रियाः।
वासः स-सूत्रम् लघु-मारुतः अहरत्
भवस्य देवस्य किल अनुपश्यतः ॥ २३ ॥

एवम् ताम् रुचिर-आपाङ्गीम् दर्शनीयाम् मनोरमाम्।
दृष्ट्वा तस्याम् मनः चक्रे विषज्जन्त्याम् भवः किल ॥ २४ ॥

तया अपहृत-विज्ञानः तत्-कृत-स्मर-विह्वलः।
भव-अन्याः अपि पश्यन्त्याः गत-ह्रीः तत्-पदम् ययौ ॥ २५ ॥

सा तम् आयान्तम् आलोक्य विवस्त्रा व्रीडिता भृशम्।
निलीयमाना वृक्षेषु हसन्ती न अन्वतिष्ठत ॥ २६ ॥

ताम् अन्वगच्छत् भगवान् भवः प्रमुषित-इन्द्रियः।
कामस्य च वशम् नीतः करेणुम् इव यूथपः ॥ २७ ॥

सः अनु-व्रज्या अति-वेगेन गृहीत्वा अनिच्छतीम् स्त्रियम्।
केश-बन्धम् उपानीय बाहुभ्याम् परिषस्वजे ॥ २८ ॥

सा उपगूढा भगवता करिणा करिणी यथा।
इतः ततः प्रसर्पन्ती विप्रकीर्ण-शिरो-रुहा ॥ २९ ॥

आत्मानम् मोचयित्वा अङ्गात् सुर-ऋषभ-भुज-अन्तरात्।
प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता ॥ ३० ॥

तस्याः असौ पदवीं रुद्रः विष्णोः अद्‍भुत-कर्मणः।
प्रत्यपद्यत कामेन वैरिणा इव विनिर्जितः ॥ ३१ ॥

तस्य अनु-धावतः रेतः चस्कन्द अमोघ-रेतसः।
शुष्मिणः यूथपस्य इव वासिताम् अनु धावतः ॥ ३२ ॥

यत्र यत्र अपतत् महीम् रेतः तस्य महा-आत्मनः।
तानि रूप्यस्य हेम्नः च क्षेत्राणि आसन् मही-पते ॥ ३३ ॥

सरित्-सरस्सु शैलेषु वनेषु उपवनेषु च।
यत्र क्व च आसन् ऋषयः तत्र संनिहितः हरः ॥ ३४ ॥

स्कन्ने रेतसि सः अपश्यत् आत्मानम् देव-मायया।
जडी-कृतम् नृप-श्रेष्ठ संन्यवर्तत कश्मलात् ॥ ३५ ॥

अथ अवगत-माहात्म्यः आत्मनः जगत्-आत्मनः।
अपरिज्ञेय-वीर्यस्य न मेने तत् अद्‍भुतम् ॥ ३६ ॥

तम् अविक्लवम् अव्रीडम् आलक्ष्य मधु-सूदनः।
उवाच परम-प्रीतः बिभ्रत् स्वाम् पौरुषीम् तनुम् ॥ ३७ ॥

श्री-भगवान् उवाच –
दिष्ट्या त्वम् विबुध-श्रेष्ठ स्वाम् निष्ठाम् आत्मना स्थितः।
यत् मे स्त्री-रूपया स्वैरम् मोहितः अपि अङ्ग मायया ॥ ३८ ॥

कः नु मे अति-तरेत् मायाम् विषक्तः त्वत्-ऋते पुमान्।
ताम् ताम् विसृजतीम् भावान् दुस्तराम् अ-कृत-आत्मभिः ॥ ३९ ॥

सा इयम् गुण-मयी माया न त्वाम् अभिभविष्यति।
मया समेता कालेन काल-रूपेण भागशः ॥ ४० ॥

श्रीशुक उवाच –
एवम् भगवता राजन् श्रीवत्स-अङ्केन सत्कृतः।
आमंत्र्य तम् परिक्रम्य स-गणः स्व-आलयं ययौ॥ ४१ ॥

आत्म-अंश-भूताम् ताम् मायाम् भवानीम् भगवान् भवः।
शंसताम् ऋषि-मुख्यानाम् प्रीत्या आचष्ट अथ भारत॥ ४२ ॥

अयि व्यपश्यः त्वम् अजस्य मायाम्
परस्य पुंसः पर-देवतायाः।
अहम् कलानाम् ऋषभः विमुह्ये
या-या अवशः अन्ये किम् उ तु अस्वतन्त्राः॥ ४३ ॥

यम् माम् अपृच्छः त्वम् उपेत्य योगात्
स-मा-असहस्र-अन्त उपारतम् वै।
सः एषः साक्षात् पुरुषः पुराणः
न यत्र कालः विशते न वेदः॥ ४४ ॥

श्रीशुक उवाच –
इति ते अभिहितः तात विक्रमः शार्ङ्ग-धन्वनः।
सिन्धोः निर्मथने येन धृतः पृष्ठे महा-अचलः॥ ४५ ॥

एतत् मुहुः कीर्तयतः अनुश्रृण्वतः
न रिष्यते जातु समुद्यमः क्वचित्।
यत् उत्तम-श्लोक-गुण-अनुवर्णनम्
समस्त-संसार-परिश्रम-आपहम्॥ ४६ ॥

असत्-विषयम् अङ्घ्रिम् भाव-गम्यम् प्रपन्नानाम्
अमृतम् अमर-वर्यान् आशयत् सिन्धु-मथ्यम्।
कपट-युवति-वेषः मोहयन् यः सुर-आरीन्
तम् अहम् उपसृतानाम् काम-पूर्णम् नतः अस्मि॥ ४७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे शङ्करमोहनं नाम द्वादशोध्याऽयः॥ 12 ॥

ஸ்கந்தம் 8: அத்யாயம் 11 (அசுரன் நமூசி வதம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அசுரன் நமூசி வதம்

ஸ்கந்தம் 8: அத்யாயம் 11

श्रीशुक उवाच
अथ सुराः प्रत्युपलब्ध-चेतसः परस्य पुंसः पर-यानुकम्पया।
जघ्नुः भृशम् शक्र-समीरण-आदयः तान् तान् रणे यैः अभिसंहताः पुरा ॥ १ ॥

वैरोचनाय संरब्धः भगवान् पाक-शासनः।
उदयच्छत् यदा वज्रम् प्रजाः हाहेति चुक्रुशुः ॥ २ ॥

वज्र-पाणिः तम् आह इदम् तिरस्कृत्य पुरः-स्थितम्।
मनस्विनम् सु-सम्पन्नम् विचरन्तम् महा-मृधे ॥ ३ ॥

नटवत् मूढ-मायाभिः माये-ईशान् नः जिगीषसि।
जित्वा बालान् निबद्ध-अक्षान् नटः हरति तत् धनम् ॥ ४ ॥

आरुरुक्षन्ति मायाभिः उत्सिसृप्सन्ति ये दिवम्।
तान् दस्यून् विधुनोमि अज्ञान् पूर्वस्मात् च पदात् अधः ॥ ५ ॥

सः अहम् दुर्मायिनः ते अद्य वज्रेण शत-पर्वणा।
शिरः हरिष्ये मन्द-आत्मन् घटस्व ज्ञातिभिः सह ॥ ६ ॥

श्रीबलिः उवाच
सङ्ग्रामे वर्तमानानाम् काल-चोदित-कर्मणाम्।
कीर्तिः जयः अजयः मृत्युः सर्वेषाम् स्युः अनुक्रमात् ॥ ७ ॥

तत् इदम् काल-रशनम् जनाः पश्यन्ति सूरयः।
न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः ॥ ८ ॥

न वयम् मन्यमानानाम् आत्मानम् तत्र साधनम्।
गिरः वः साधु-शोच्यानाम् गृह्णीमः मर्म-ताडनाः ॥ ९ ॥

श्रीशुक उवाच
इति आक्षिप्य विभुम् वीरः नाराचैः वीर-मर्दनः।
आकर्ण-पूर्णैः अहनत् आक्षेपैः आहतम् पुनः ॥ १० ॥

एवम् निराकृतः देवः वैरिणा तथा-वादिना।
न अमृष्यत तत् अधिक्षेपम् तोत्र-आहतः इव द्विपः ॥ ११ ॥

प्राहरत् कुलिशम् तस्मै अमोघम् परम-अर्दनः।
सयानः न्यपतत् भूमौ छिन्न-पक्षः इव अचलः ॥ १२ ॥

सखायम् पतितम् दृष्ट्वा जम्भः बलि-सखः सुहृत्।
अभ्ययात् सौहृदम् सख्युः हतस्य अपि समाचरन् ॥ १३ ॥

स सिंह-वाहः आसाद्य गदाम् उद्यम्य रंहसा।
जत्रा-अवताडयत् शक्रम् गजम् च सुमहा-बलः ॥ १४ ॥

गदा-प्रहार-व्यथितः भृशम् विह्वलितः गजः।
जानुभ्याम् धरणीम् स्पृष्ट्वा कश्मलम् परमम् ययौ ॥ १५ ॥

ततः रथः मातलिना हरिभिः दश-शतैः वृतः।
आनीतः द्विपम् उत्सृज्य रथम् आरुरुहे विभुः ॥ १६ ॥

तस्य तत् पूजयन् कर्म यन्तुः दानव-सत्तमः।
शूलेन ज्वलता तम् तु स्मयमानः अहनत् मृधे ॥ १७ ॥

सेहे रुजम् सुदुर्मर्षाम् सत्त्वम् आलम्ब्य मातलिः।
इन्द्रः जम्भस्य सङ्क्रुद्धः वज्रेण अपाहरत् शिरः ॥ १८ ॥

जम्भम् श्रुत्वा हतम् तस्य ज्ञातयः नारदात् ऋषेः।
नमुचिः च बलः पाकः तत्र आपेतुः त्वरा-अन्विताः ॥ १९ ॥

वचोभिः परुषैः इन्द्रम् अर्दयन्तः अस्य मर्मसु।
शरैः अवाकिरन् मेघाः धाराभिः इव पर्वतम् ॥ २० ॥

हरीन् दश शतानि आजौ हर्यश्वस्य बलः शरैः।
तावत्भिः अर्दयामास युगपद् लघु-हस्त-वान् ॥ २१ ॥

शताभ्याम् मातलिम् पाकः रथम् स-आवयवम् पृथक्।
सकृत्-सन्धान-मोक्षेण तत् अद्भुतम् अभूत् रणे ॥ २२ ॥

नमुचिः पञ्चदशभिः स्वर्ण-पुङ्खैः महा-इषुभिः।
आहत्य व्यनदत् सङ्ख्ये स-तोयः इव तोयदः ॥ २३ ॥

सर्वतः शर-कूटेन शक्रम् स-रथ-सारथिम्।
छादयामासुः असुराः प्रावृत्-सूर्यम् इव अम्बुदाः ॥ २४ ॥

अलक्षयन्तः तम् अतीव विह्वलाः
विचुक्रुशुः देव-गणाः सः-आनुगाः।
अनायकाः शत्रु-बलेन निर्जिताः
वणिक्-पथाः भिन्न-नवः यथा अर्णवे ॥ २५ ॥

ततः तुराषाट्-इषु-बद्ध-पञ्जरात्
विनिर्गतः स-अश्व-रथ-ध्वज-अग्रणीः।
बभौ दिशः खम् पृथिवीम् च रोचयन्
स्व-तेजसा सूर्यः इव क्षपा-त्यये ॥ २६ ॥

निरीक्ष्य पृतनाम् देवः परैः अभ्यर्दिताम् रणे।
उदयच्छत् रिपुम् हन्तुम् वज्रम् वज्र-धरः रुषा ॥ २७ ॥

सः तेन एव अष्ट-धारेण शिरसी बल-पाकयोः।
ज्ञातीनाम् पश्यताम् राजन् जहार जनयन् भयम् ॥ २८ ॥

नमुचिः तत् वधम् दृष्ट्वा शोक-अमर्ष-रुषा-अन्वितः
जिघांसुः इन्द्रम् नृपते चकार परम-उद्यमम् ॥ २९ ॥

अश्म-सार-मयम् शूलम् घण्टा-वत्त् हेम-भूषणम्।
प्रगृह्य अभ्यद्रवत् क्रुद्धः हतः असि इति वितर्जयन्।
प्राहिणोत् देव-राजाय निनदन् मृग-राट् इव ॥ ३० ॥

तत् आपतत् गगन-तले महा-जवम्
विचिच्छिदे हरिः इषुभिः सहस्रधा।
तम् आहनत् नृप कुलिशेन कन्धरे
रुषा अन्वितः त्रिदश-पतिः शिरः हरन् ॥ ३१ ॥

न तस्य हि त्वचम् अपि वज्रः ऊर्जितः
बिभेद यः सुर-पति-नौजसा इरितः।
तत् अद्भुतम् परम-अति-वीर्य-वृत्र-भित्
तिरस्कृतः नमुचिः-शिरः-धर-त्वचा ॥ ३२ ॥

तस्मात् इन्द्रः अबिभेत् शत्रोः वज्रः प्रतिहतः यतः।
किम् इदम् दैव-योगेन भूतम् लोक-विमोहनम् ॥ ३३ ॥

येन मे पूर्वम् अद्रीणाम् पक्ष-छेदः प्रजात्यये।
कृतः निविशताम् भारैः पतत्त्रैः पतताम् भुवि ॥ ३४ ॥

तपः-सार-मयम् त्वाष्ट्रम् वृत्रः येन विपाटितः।
अन्ये च अपि बल-उपेताः सर्व-आस्त्रैः अक्षत-त्वचः ॥ ३५ ॥

सः अयम् प्रतिहतः वज्रः मया मुक्तः असुरे अल्पके।
न अहम् तत् आददे दण्डम् ब्रह्म-तेजः अपि अकारणम् ॥ ३६ ॥

इति शक्रम् विषीदन्तम् आह वाक्-शरीरिणी।
न अयम् शुष्कैः अथो न अद्रैः वधम् अर्हति दानवः ॥ ३७ ॥

मया अस्मै यत् वरः दत्तः मृत्यु-ः न एव अर्द्र-शुष्कयोः।
अतः अन्यः चिन्तनीयः ते उपायः मघवन् रिपोः ॥ ३८ ॥

ताम् दैवीं गिरम् आकर्ण्य मघवान् सु-समाहितः।
ध्यायन् फेनम् अथ अपश्यत् उपायम् उभय-आत्मकम् ॥ ३९ ॥

न शुष्केण न च अर्द्रेण जहार नमुचेः शिरः।
तम् तुष्टुवुः मुनि-गणाः माल्यैः च अवाकिरन् विभुम् ॥ ४० ॥

गन्धर्व-मुख्यौ जगतु: विश्वावसु-परावसू।
देव-दुन्दुभयः नेदुः नर्तक्यः ननृतुः मुदाः ॥ ४१ ॥

अन्ये अपि एवम् प्रति-द्वन्द्वान् वायुः-अग्नि-वरुण-आदयः।
सूदयामासुः अस्त्र-ओघैः मृगान् केसरिणः यथा ॥ ४२ ॥

ब्रह्मणा प्रेषितः देवान् देव-ऋषिः नारदः नृप।
वारयामास विबुधान् दृष्ट्वा दानव-सङ्क्षयम् ॥ ४३ ॥

श्री-नारदः उवाच।
भवद्भिः अमृतम् प्राप्तम् नारायण-भुज-आश्रयैः।
श्रिया समेधिताः सर्वे उपारमत विग्रहात् ॥ ४४ ॥

श्री-शुकः उवाच।
संयम्य मन्युः-संरम्भम् मानयन्तः मुनेः वचः।
उपगीय-मान-अनुचरैः ययुः सर्वे त्रिविष्टपम् ॥ ४५ ॥

ये अवशिष्टाः रणे तस्मिन् नारद-अनुमतेन ते।
बलिम् विपन्नम् आदाय अस्तम् गिरिम् उपागमन् ॥ ४६ ॥

तत्र अविनष्ट-अवयवान् विद्यमान-शिरः-धरान्।
उशना जीवयामास संजीवन्या स्व-विद्यया ॥ ४७ ॥

बलिः च उशनसा स्पृष्टः प्रत्यापन्न-इन्द्रिय-स्मृतिः।
पराजितः अपि न अखिद्यत् लोक-तत्त्व-विचक्षणः ॥ ४८ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः ॥ 11 ॥