Followers

Search Here...

Showing posts with label Bhagavatham. Show all posts
Showing posts with label Bhagavatham. Show all posts

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 13 (7வது முதல் 14வது மனுவின் பெயர்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

7வது முதல் 14வது மனுவின் பெயர்கள்

ஸ்கந்தம் 8: அத்யாயம் 13

श्रीशुक उवाच।
मनुः विवस्वतः पुत्रः श्राद्ध-देवः इति श्रुतः।
सप्तमः वर्तमानः यः तत् अपत्यानि मे शृणु ॥ १ ॥

इक्ष्वाकुः नभगः च एव धृष्टः शर्यति एव च।
नरिष्यन्तः अथ नाभागः सप्तमः दिष्टः उच्यते ॥ २ ॥

करूषः च पृषध्रः च दशमः वसुमान् स्मृतः।
मनुः वैवस्वतस्य एते दश पुत्राः परन्तप ॥ ३ ॥

आदित्याः वसवः रुद्राः विश्व-देवाः मरुत्-गणाः।
अश्विनौ ऋभवः राजन् इन्द्रः तेषाम् पुरन्दरः ॥ ४ ॥

कश्यपः अत्रिः वसिष्ठः च विश्वामित्रः अथ गौतमः।
जमदग्निः भरद्वाजः इति सप्त-ऋषयः स्मृताः ॥ ५ ॥

अत्र अपि भगवत्-जन्म कश्यपात् अदितेः अभूत्।
आदित्यानाम् अवरजः विष्णुः वामन-रूप-धृक् ॥ ६ ॥

सङ्क्षेपतः मया उक्तानि सप्त मन्वन्तराणि ते।
भविष्याणि अथ वक्ष्यामि विष्णोः शक्त्या अन्वितानि च ॥ ७ ॥

विवस्वतः च द्वे जाये विश्वकर्म-सुते उभे।
संज्ञा छाया च राजेन्द्र ये प्राक् अभिहिते तव ॥ ८ ॥

तृतीयाम् वडवाम् एके तासाम् संज्ञा-सुताः त्रयः।
यमः यमी श्राद्ध-देवः छायायाः च सुतान् शृणु ॥ ९ ॥

सावर्णिः तपती कन्या भार्या संवरणस्य या।
शनैश्चरः तृतीयः अभूत् अश्विनौ वडवात्मजौ ॥ १० ॥

अष्टमे अन्तर-आयाते सावर्णिः भविता मनुः।
निर्मोक-विरजस्क-आद्याः सावर्णि-तनयाः नृप ॥ ११ ॥

तत्र देवाः सुतपसः विरजाः अमृत-प्रभाः।
तेषाम् विरोचन-सुतः बलिः इन्द्रः भविष्यति ॥ १२ ॥

दत्त्वा इमाम् याचमानाय विष्णवे यः पद-त्रयम्।
राद्धम् इन्द्र-पदं हित्वा ततः सिद्धिम् अवाप्स्यति ॥ १३ ॥

यः असौ भगवता बद्धः प्रीतेन सुतले पुनः।
निवेशितः अधिके स्वर्गात् अधुना आस्ते स्वराट् इव ॥ १४ ॥

गालवः दीप्तिमान् रामः द्रोण-पुत्रः कृपः तथा।
ऋष्यशृङ्गः पिता अस्माकम् भगवान् बादरायणः ॥ १५ ॥

इमे सप्त-ऋषयः तत्र भविष्यन्ति स्व-योगतः।
इदानीम् आसते राजन् स्वे स्व आश्रम-मण्डले ॥ १६ ॥

देव-गुह्यात् सरस्वत्याम् सार्व-भौमः इति प्रभुः।
स्थानम् पुरन्दरात् धृत्वा बलये दास्यति ईश्वरः ॥ १७ ॥

नवमः दक्ष-सावर्णिः मनुः वरुण-सम्भवः।
भूत-केतुः दीप्ति-केतुः इति आदि-आः तत्-सुताः नृप ॥ १८ ॥

पाराः मरीचि-गर्भ-आद्याः देवाः इन्द्रः अद्भुतः स्मृतः।
द्युतिमत्-प्रमुखाः तत्र भविष्यन्ति ऋषयः ततः ॥ १९ ॥

आयुष्मतः अम्बुधारायाम् ऋषभः भगवत्-कलाः।
भविता येन संराद्धाम् त्रि-लोकिम् भोक्ष्यते अद्भुतः ॥ २० ॥

दशमो ब्रह्म-सावर्णिः उपश्लोक-सुतः महान्।
तत्-सुताः भू‍रि-षेण-आद्याः हविष्मत्-प्रमुखाः द्विजाः॥ २१॥

हविष्मान् सु-कृतः सत्यः जयः मूर्तिः तदा द्विजाः।
सु-वासन-विरुद्ध-आद्याः देवाः शम्भुः सुर-ईश्वरः॥ २२॥

विष्वक्सेनः विषूच्याम् तु शम्भोः सख्यम् करिष्यति।
जातः स्व-अंशेन भगवान् गृहे विश्वसृजः विभुः॥ २३॥

मनुः वै धर्म-सावर्णिः एकादशमः आत्मवान्।
अनागताः तत्-सुताः च सत्य-धर्म-आदयः दश॥ २४॥

वि-हङ्गमाः काम-गमाः निर्वाण-रुचयः सुराः।
इन्द्रः च वैधृतः तेषाम् ऋषयः च अरुण-आदयः॥ २५॥

आर्यकस्य सुतः तत्र धर्म-सेतुः इति स्मृतः।
वैधृतायाम् हरेः अंशः त्रि-लोकिम् धारयिष्यति॥ २६॥

भविता रुद्र-सावर्णिः राजन् द्वादशमः मनुः।
देववान् उपदेवः च देव-श्रेष्ठ-आदयः सुताः॥ २७॥

ऋत-धामा च तत्र इन्द्रः देवाः च हरित-आदयः।
ऋषयः च तपः-मूर्तिः तपस्वी-अग्नीध्रक-आदयः॥ २८॥

स्व-धाम-आख्यः हरेः अंशः साधयिष्यति तत्-मनोः।
अन्तरम् सत्य-सहसः सूनृतायाः सुतः विभुः॥ २९॥

मनुः त्रयोदशः भाव्यः देव-सावर्णिः आत्मवान्।
चित्र-सेन-विचित्र-आद्याः देव-सावर्णि-देह-जात्॥ ३०॥

देवाः सु-कर्म-सुत्राम-सञ्ज्ञाः इन्द्रः दिवस्-पतिः।
निर्मोक-तत्त्व-दर्श-आद्याः भविष्यन्ति ऋषयः तदा॥ ३१॥

देव-होत्रस्य तनयः उपहर्ता दिवस्-पतेः।
योग-ईश्वरः हरेः अंशः बृहत्याम् सम्भविष्यति॥ ३२॥

मनुः वा इन्द्र-सावर्णिः चतुर्दशमः एष्यति।
उरु-गम्भीर-बुद्धि-आद्याः इन्द्र-सावर्णि-वीर्य-जात्॥ ३३॥

पवित्राः च आक्षुषा देवाः शुचिः इन्द्रः भविष्यति।
अग्निः बाहुः शुचिः शुद्धः मागध-आद्याः तपस्विनः॥ ३४॥

सत्रायनस्य तनयः बृहद्भानुः तदा हरिः।
वितानायाम् महा-राज क्रिया-तन्तून् वितायिता॥ ३५॥

राजन् चतुर्दश एतानि त्रि-काल-अनुगतानि ते।
प्रोक्तानि एभिः मितः कल्पः युग-साहस्र-पर्ययः॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥ 13 ॥

ஸ்கந்தம் 8: அத்யாயம் 12 (சிவன் மோஹினியிடம் மனதை கொடுத்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

சிவன் மோஹினியிடம் மனதை கொடுத்தார்

ஸ்கந்தம் 8: அத்யாயம் 12

श्री-बादरायणिः उवाच –
वृष-ध्वजः निशम्य इदं योषित्-रूपेण दानवान्।
मोहयित्वा सुर-गणान् हरिः सोमम् अपाययत्॥ १ ॥

वृषम् आरुह्य गिरिशः सर्व-भूत-गणैः वृतः।
सह देव्याः ययौ द्रष्टुम् यत्र आस्ते मधुसूदनः॥ २ ॥

स-भाजितः भगवता स-आदरम् सोमया भवः।
सूपविष्टः उवाच इदं प्रतिपूज्य स्मयन् हरिम्॥ ३ ॥

श्री-महादेवः उवाच –
देव-देव जगत्-व्यापिन् जगत्-ईश जगत्-मय।
सर्वेषाम् अपि भावानाम् त्वम् आत्मा हेतुः ईश्वरः॥ ४ ॥

आदि-अन्तौ अस्य यत्-मध्यम् इदम् अन्यत् अहम् बहि:।
यतः अव्ययस्य एतानि तत् सत्यं ब्रह्म चित् भवान्॥ ५ ॥

तव एव चरण-अम्भोजम् श्रेयः-कामाः निराशिषः।
विसृज्य उभयतः सङ्गम् मुनयः समुपासते॥ ६ ॥

त्वम् ब्रह्म पूर्णम् अमृतम् विगुणम् वि-शोकम्
आनन्द-मात्रम् अविकारम् अनन्य-अन्यत्।
विश्वस्य हेतुः उदय-स्थिति-संयमानाम्
आत्मा-ईश्वरः तत्-अपेक्षतया अनपेक्षः॥ ७ ॥

एकः त्वम् एव सत्-असत् द्वयम् अद्वयम्
स्वर्णम् कृत-अकृतम् इव इह वस्तु-भेदः।
अज्ञानतः त्वयि जनैः विहितः विकल्पः
यस्मात् गुणैः व्यतिकरः नि-रुपाधिकस्य॥ ८ ॥

त्वाम् ब्रह्म केचित् अवयन्ति उतः धर्मम् एके।
एके परम् सत्-असतोः पुरुषम् परेशम्।
अन्ये अवयन्ति नव-शक्ति-युतम् परम् त्वाम्
केचित् महा-पुरुषम् अव्ययम् आत्म-तन्त्रम्॥ ९ ॥

अहम् पर-अयुः ऋषयः मरीचि-मुख्याः
जानन्ति यत्-विरचितम् खलु सत्त्व-सर्गाः।
यत्-मायया मुषित-चेतसः ईश दैत्य-
मर्त्य-आदयः किम्-उत शश्वत्-अभद्र-वृत्ताः॥ १० ॥

सः त्वम् समीहितम् अदः स्थिति-जन्म-नाशम्
भूत-इहितम् जगतः भव-बन्ध-मोक्षौ।
वायुः यथा विशति खम् चर-अचर-आख्यम्
सर्वम् तत्-आत्म-कतया अवगमः अवरुन्द्से॥ ११ ॥

अवताराः मया दृष्टाः रममाणस्य ते गुणैः।
सः-अहम् तत् द्रष्टुम् इच्छामि यत् ते योषित्-वपुः धृतम्॥ १२ ॥

येन सम्मोहिताः दैत्याः पायिताः अमृतम् सुराः।
तत् दिदृक्षवः आयाताः परम् कौतूहलम् हि नः॥ १३ ॥

श्री-शुकः उवाच –
एवम् अभ्यर्थितः विष्णुः भगवान् शूल-पाणिना।
प्रहस्य भाव-गम्भीरम् गिरिशम् प्रत्यभाषत॥ १४ ॥

श्री-भगवान् उवाच –
कौतूहलाय दैत्यानाम् योषित्-वेषः मया कृतः।
पश्यता सुर-कार्याणि गते पीयूष-भाजने॥ १५ ॥

तत् ते अहम् दर्शयिष्यामि दिदृक्षोः सुर-सत्तम।
कामिनाम् बहु मन्तव्यम् सङ्कल्प-प्रभव-उदयम्॥ १६ ॥

श्री-शुकः उवाच –
इति ब्रुवाणः भगवान् तत्र एव अन्तरधीयत।
सर्वतः चारयन् चक्षुः भवः आस्ते सह उमया॥ १७ ॥

ततः ददर्श उपवने वर-स्त्रियम्
विचित्र-पुष्प-अरुण-पल्लव-द्रुमे।
विक्रीडतीम् कन्दुक-लीलया लसत्
दुकूल-पर्यस्त-नितम्ब-मेखलाम्॥ १८ ॥

आवर्तन-उद्वर्तन-कम्पित-स्तन-
प्रकृष्ट-हार-ऊरु-भरैः पदे पदे।
प्रभज्यमानाम् इव मध्यतः चलत्
पद-प्रवालम् नयतीम् ततः ततः॥ १९ ॥

दिक्षु भ्रमत्-कन्दुक-चापलैः भृशम्
प्रोद्विग्न-तारा-आयत-लोल-लोचनाम्।
स्व-कर्ण-विभ्राजित-कुण्डल-उल्लसत्
कपोल-नील-अलक-मण्डित-आननाम्॥ २० ॥

श्लथद्-दुकूलं कबरीं च विच्युताम्
सन्नह्यतीम् वाम-करेण वल्गुना।
विनिघ्नतीम् अन्य-करेण कन्दुकम्
विमोहयन्तीम् जगत्-आत्म-मायया ॥ २१ ॥

ताम् वीक्ष्य देवः इति कन्दुक-लीलया-ईषत्
व्रीडा-स्फुट-स्मित-विसृष्ट-कटाक्ष-मुष्टः।
स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वल-आत्मा
न आत्मानम् अन्तिके उमाम् स्व-गणान् च वेद ॥ २२ ॥

तस्याः कर-अग्रात् सः तु कन्दुकः यदा
गतः विदूरम् तम् अनुव्रजत् स्त्रियाः।
वासः स-सूत्रम् लघु-मारुतः अहरत्
भवस्य देवस्य किल अनुपश्यतः ॥ २३ ॥

एवम् ताम् रुचिर-आपाङ्गीम् दर्शनीयाम् मनोरमाम्।
दृष्ट्वा तस्याम् मनः चक्रे विषज्जन्त्याम् भवः किल ॥ २४ ॥

तया अपहृत-विज्ञानः तत्-कृत-स्मर-विह्वलः।
भव-अन्याः अपि पश्यन्त्याः गत-ह्रीः तत्-पदम् ययौ ॥ २५ ॥

सा तम् आयान्तम् आलोक्य विवस्त्रा व्रीडिता भृशम्।
निलीयमाना वृक्षेषु हसन्ती न अन्वतिष्ठत ॥ २६ ॥

ताम् अन्वगच्छत् भगवान् भवः प्रमुषित-इन्द्रियः।
कामस्य च वशम् नीतः करेणुम् इव यूथपः ॥ २७ ॥

सः अनु-व्रज्या अति-वेगेन गृहीत्वा अनिच्छतीम् स्त्रियम्।
केश-बन्धम् उपानीय बाहुभ्याम् परिषस्वजे ॥ २८ ॥

सा उपगूढा भगवता करिणा करिणी यथा।
इतः ततः प्रसर्पन्ती विप्रकीर्ण-शिरो-रुहा ॥ २९ ॥

आत्मानम् मोचयित्वा अङ्गात् सुर-ऋषभ-भुज-अन्तरात्।
प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता ॥ ३० ॥

तस्याः असौ पदवीं रुद्रः विष्णोः अद्‍भुत-कर्मणः।
प्रत्यपद्यत कामेन वैरिणा इव विनिर्जितः ॥ ३१ ॥

तस्य अनु-धावतः रेतः चस्कन्द अमोघ-रेतसः।
शुष्मिणः यूथपस्य इव वासिताम् अनु धावतः ॥ ३२ ॥

यत्र यत्र अपतत् महीम् रेतः तस्य महा-आत्मनः।
तानि रूप्यस्य हेम्नः च क्षेत्राणि आसन् मही-पते ॥ ३३ ॥

सरित्-सरस्सु शैलेषु वनेषु उपवनेषु च।
यत्र क्व च आसन् ऋषयः तत्र संनिहितः हरः ॥ ३४ ॥

स्कन्ने रेतसि सः अपश्यत् आत्मानम् देव-मायया।
जडी-कृतम् नृप-श्रेष्ठ संन्यवर्तत कश्मलात् ॥ ३५ ॥

अथ अवगत-माहात्म्यः आत्मनः जगत्-आत्मनः।
अपरिज्ञेय-वीर्यस्य न मेने तत् अद्‍भुतम् ॥ ३६ ॥

तम् अविक्लवम् अव्रीडम् आलक्ष्य मधु-सूदनः।
उवाच परम-प्रीतः बिभ्रत् स्वाम् पौरुषीम् तनुम् ॥ ३७ ॥

श्री-भगवान् उवाच –
दिष्ट्या त्वम् विबुध-श्रेष्ठ स्वाम् निष्ठाम् आत्मना स्थितः।
यत् मे स्त्री-रूपया स्वैरम् मोहितः अपि अङ्ग मायया ॥ ३८ ॥

कः नु मे अति-तरेत् मायाम् विषक्तः त्वत्-ऋते पुमान्।
ताम् ताम् विसृजतीम् भावान् दुस्तराम् अ-कृत-आत्मभिः ॥ ३९ ॥

सा इयम् गुण-मयी माया न त्वाम् अभिभविष्यति।
मया समेता कालेन काल-रूपेण भागशः ॥ ४० ॥

श्रीशुक उवाच –
एवम् भगवता राजन् श्रीवत्स-अङ्केन सत्कृतः।
आमंत्र्य तम् परिक्रम्य स-गणः स्व-आलयं ययौ॥ ४१ ॥

आत्म-अंश-भूताम् ताम् मायाम् भवानीम् भगवान् भवः।
शंसताम् ऋषि-मुख्यानाम् प्रीत्या आचष्ट अथ भारत॥ ४२ ॥

अयि व्यपश्यः त्वम् अजस्य मायाम्
परस्य पुंसः पर-देवतायाः।
अहम् कलानाम् ऋषभः विमुह्ये
या-या अवशः अन्ये किम् उ तु अस्वतन्त्राः॥ ४३ ॥

यम् माम् अपृच्छः त्वम् उपेत्य योगात्
स-मा-असहस्र-अन्त उपारतम् वै।
सः एषः साक्षात् पुरुषः पुराणः
न यत्र कालः विशते न वेदः॥ ४४ ॥

श्रीशुक उवाच –
इति ते अभिहितः तात विक्रमः शार्ङ्ग-धन्वनः।
सिन्धोः निर्मथने येन धृतः पृष्ठे महा-अचलः॥ ४५ ॥

एतत् मुहुः कीर्तयतः अनुश्रृण्वतः
न रिष्यते जातु समुद्यमः क्वचित्।
यत् उत्तम-श्लोक-गुण-अनुवर्णनम्
समस्त-संसार-परिश्रम-आपहम्॥ ४६ ॥

असत्-विषयम् अङ्घ्रिम् भाव-गम्यम् प्रपन्नानाम्
अमृतम् अमर-वर्यान् आशयत् सिन्धु-मथ्यम्।
कपट-युवति-वेषः मोहयन् यः सुर-आरीन्
तम् अहम् उपसृतानाम् काम-पूर्णम् नतः अस्मि॥ ४७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे शङ्करमोहनं नाम द्वादशोध्याऽयः॥ 12 ॥

ஸ்கந்தம் 8: அத்யாயம் 11 (அசுரன் நமூசி வதம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அசுரன் நமூசி வதம்

ஸ்கந்தம் 8: அத்யாயம் 11

श्रीशुक उवाच
अथ सुराः प्रत्युपलब्ध-चेतसः परस्य पुंसः पर-यानुकम्पया।
जघ्नुः भृशम् शक्र-समीरण-आदयः तान् तान् रणे यैः अभिसंहताः पुरा ॥ १ ॥

वैरोचनाय संरब्धः भगवान् पाक-शासनः।
उदयच्छत् यदा वज्रम् प्रजाः हाहेति चुक्रुशुः ॥ २ ॥

वज्र-पाणिः तम् आह इदम् तिरस्कृत्य पुरः-स्थितम्।
मनस्विनम् सु-सम्पन्नम् विचरन्तम् महा-मृधे ॥ ३ ॥

नटवत् मूढ-मायाभिः माये-ईशान् नः जिगीषसि।
जित्वा बालान् निबद्ध-अक्षान् नटः हरति तत् धनम् ॥ ४ ॥

आरुरुक्षन्ति मायाभिः उत्सिसृप्सन्ति ये दिवम्।
तान् दस्यून् विधुनोमि अज्ञान् पूर्वस्मात् च पदात् अधः ॥ ५ ॥

सः अहम् दुर्मायिनः ते अद्य वज्रेण शत-पर्वणा।
शिरः हरिष्ये मन्द-आत्मन् घटस्व ज्ञातिभिः सह ॥ ६ ॥

श्रीबलिः उवाच
सङ्ग्रामे वर्तमानानाम् काल-चोदित-कर्मणाम्।
कीर्तिः जयः अजयः मृत्युः सर्वेषाम् स्युः अनुक्रमात् ॥ ७ ॥

तत् इदम् काल-रशनम् जनाः पश्यन्ति सूरयः।
न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः ॥ ८ ॥

न वयम् मन्यमानानाम् आत्मानम् तत्र साधनम्।
गिरः वः साधु-शोच्यानाम् गृह्णीमः मर्म-ताडनाः ॥ ९ ॥

श्रीशुक उवाच
इति आक्षिप्य विभुम् वीरः नाराचैः वीर-मर्दनः।
आकर्ण-पूर्णैः अहनत् आक्षेपैः आहतम् पुनः ॥ १० ॥

एवम् निराकृतः देवः वैरिणा तथा-वादिना।
न अमृष्यत तत् अधिक्षेपम् तोत्र-आहतः इव द्विपः ॥ ११ ॥

प्राहरत् कुलिशम् तस्मै अमोघम् परम-अर्दनः।
सयानः न्यपतत् भूमौ छिन्न-पक्षः इव अचलः ॥ १२ ॥

सखायम् पतितम् दृष्ट्वा जम्भः बलि-सखः सुहृत्।
अभ्ययात् सौहृदम् सख्युः हतस्य अपि समाचरन् ॥ १३ ॥

स सिंह-वाहः आसाद्य गदाम् उद्यम्य रंहसा।
जत्रा-अवताडयत् शक्रम् गजम् च सुमहा-बलः ॥ १४ ॥

गदा-प्रहार-व्यथितः भृशम् विह्वलितः गजः।
जानुभ्याम् धरणीम् स्पृष्ट्वा कश्मलम् परमम् ययौ ॥ १५ ॥

ततः रथः मातलिना हरिभिः दश-शतैः वृतः।
आनीतः द्विपम् उत्सृज्य रथम् आरुरुहे विभुः ॥ १६ ॥

तस्य तत् पूजयन् कर्म यन्तुः दानव-सत्तमः।
शूलेन ज्वलता तम् तु स्मयमानः अहनत् मृधे ॥ १७ ॥

सेहे रुजम् सुदुर्मर्षाम् सत्त्वम् आलम्ब्य मातलिः।
इन्द्रः जम्भस्य सङ्क्रुद्धः वज्रेण अपाहरत् शिरः ॥ १८ ॥

जम्भम् श्रुत्वा हतम् तस्य ज्ञातयः नारदात् ऋषेः।
नमुचिः च बलः पाकः तत्र आपेतुः त्वरा-अन्विताः ॥ १९ ॥

वचोभिः परुषैः इन्द्रम् अर्दयन्तः अस्य मर्मसु।
शरैः अवाकिरन् मेघाः धाराभिः इव पर्वतम् ॥ २० ॥

हरीन् दश शतानि आजौ हर्यश्वस्य बलः शरैः।
तावत्भिः अर्दयामास युगपद् लघु-हस्त-वान् ॥ २१ ॥

शताभ्याम् मातलिम् पाकः रथम् स-आवयवम् पृथक्।
सकृत्-सन्धान-मोक्षेण तत् अद्भुतम् अभूत् रणे ॥ २२ ॥

नमुचिः पञ्चदशभिः स्वर्ण-पुङ्खैः महा-इषुभिः।
आहत्य व्यनदत् सङ्ख्ये स-तोयः इव तोयदः ॥ २३ ॥

सर्वतः शर-कूटेन शक्रम् स-रथ-सारथिम्।
छादयामासुः असुराः प्रावृत्-सूर्यम् इव अम्बुदाः ॥ २४ ॥

अलक्षयन्तः तम् अतीव विह्वलाः
विचुक्रुशुः देव-गणाः सः-आनुगाः।
अनायकाः शत्रु-बलेन निर्जिताः
वणिक्-पथाः भिन्न-नवः यथा अर्णवे ॥ २५ ॥

ततः तुराषाट्-इषु-बद्ध-पञ्जरात्
विनिर्गतः स-अश्व-रथ-ध्वज-अग्रणीः।
बभौ दिशः खम् पृथिवीम् च रोचयन्
स्व-तेजसा सूर्यः इव क्षपा-त्यये ॥ २६ ॥

निरीक्ष्य पृतनाम् देवः परैः अभ्यर्दिताम् रणे।
उदयच्छत् रिपुम् हन्तुम् वज्रम् वज्र-धरः रुषा ॥ २७ ॥

सः तेन एव अष्ट-धारेण शिरसी बल-पाकयोः।
ज्ञातीनाम् पश्यताम् राजन् जहार जनयन् भयम् ॥ २८ ॥

नमुचिः तत् वधम् दृष्ट्वा शोक-अमर्ष-रुषा-अन्वितः
जिघांसुः इन्द्रम् नृपते चकार परम-उद्यमम् ॥ २९ ॥

अश्म-सार-मयम् शूलम् घण्टा-वत्त् हेम-भूषणम्।
प्रगृह्य अभ्यद्रवत् क्रुद्धः हतः असि इति वितर्जयन्।
प्राहिणोत् देव-राजाय निनदन् मृग-राट् इव ॥ ३० ॥

तत् आपतत् गगन-तले महा-जवम्
विचिच्छिदे हरिः इषुभिः सहस्रधा।
तम् आहनत् नृप कुलिशेन कन्धरे
रुषा अन्वितः त्रिदश-पतिः शिरः हरन् ॥ ३१ ॥

न तस्य हि त्वचम् अपि वज्रः ऊर्जितः
बिभेद यः सुर-पति-नौजसा इरितः।
तत् अद्भुतम् परम-अति-वीर्य-वृत्र-भित्
तिरस्कृतः नमुचिः-शिरः-धर-त्वचा ॥ ३२ ॥

तस्मात् इन्द्रः अबिभेत् शत्रोः वज्रः प्रतिहतः यतः।
किम् इदम् दैव-योगेन भूतम् लोक-विमोहनम् ॥ ३३ ॥

येन मे पूर्वम् अद्रीणाम् पक्ष-छेदः प्रजात्यये।
कृतः निविशताम् भारैः पतत्त्रैः पतताम् भुवि ॥ ३४ ॥

तपः-सार-मयम् त्वाष्ट्रम् वृत्रः येन विपाटितः।
अन्ये च अपि बल-उपेताः सर्व-आस्त्रैः अक्षत-त्वचः ॥ ३५ ॥

सः अयम् प्रतिहतः वज्रः मया मुक्तः असुरे अल्पके।
न अहम् तत् आददे दण्डम् ब्रह्म-तेजः अपि अकारणम् ॥ ३६ ॥

इति शक्रम् विषीदन्तम् आह वाक्-शरीरिणी।
न अयम् शुष्कैः अथो न अद्रैः वधम् अर्हति दानवः ॥ ३७ ॥

मया अस्मै यत् वरः दत्तः मृत्यु-ः न एव अर्द्र-शुष्कयोः।
अतः अन्यः चिन्तनीयः ते उपायः मघवन् रिपोः ॥ ३८ ॥

ताम् दैवीं गिरम् आकर्ण्य मघवान् सु-समाहितः।
ध्यायन् फेनम् अथ अपश्यत् उपायम् उभय-आत्मकम् ॥ ३९ ॥

न शुष्केण न च अर्द्रेण जहार नमुचेः शिरः।
तम् तुष्टुवुः मुनि-गणाः माल्यैः च अवाकिरन् विभुम् ॥ ४० ॥

गन्धर्व-मुख्यौ जगतु: विश्वावसु-परावसू।
देव-दुन्दुभयः नेदुः नर्तक्यः ननृतुः मुदाः ॥ ४१ ॥

अन्ये अपि एवम् प्रति-द्वन्द्वान् वायुः-अग्नि-वरुण-आदयः।
सूदयामासुः अस्त्र-ओघैः मृगान् केसरिणः यथा ॥ ४२ ॥

ब्रह्मणा प्रेषितः देवान् देव-ऋषिः नारदः नृप।
वारयामास विबुधान् दृष्ट्वा दानव-सङ्क्षयम् ॥ ४३ ॥

श्री-नारदः उवाच।
भवद्भिः अमृतम् प्राप्तम् नारायण-भुज-आश्रयैः।
श्रिया समेधिताः सर्वे उपारमत विग्रहात् ॥ ४४ ॥

श्री-शुकः उवाच।
संयम्य मन्युः-संरम्भम् मानयन्तः मुनेः वचः।
उपगीय-मान-अनुचरैः ययुः सर्वे त्रिविष्टपम् ॥ ४५ ॥

ये अवशिष्टाः रणे तस्मिन् नारद-अनुमतेन ते।
बलिम् विपन्नम् आदाय अस्तम् गिरिम् उपागमन् ॥ ४६ ॥

तत्र अविनष्ट-अवयवान् विद्यमान-शिरः-धरान्।
उशना जीवयामास संजीवन्या स्व-विद्यया ॥ ४७ ॥

बलिः च उशनसा स्पृष्टः प्रत्यापन्न-इन्द्रिय-स्मृतिः।
पराजितः अपि न अखिद्यत् लोक-तत्त्व-विचक्षणः ॥ ४८ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः ॥ 11 ॥


Sunday, 20 July 2025

ஸ்கந்தம் 8: அத்யாயம் 10 (தேவ அசுர யுத்தம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவ அசுர யுத்தம்

ஸ்கந்தம் 8: அத்யாயம் 10

श्री-शुक उवाच
इति दानव-दैतेयाः न अविन्दन् अमृतम् नृप।
युक्ताः कर्मणि यत् ताः च वासुदेव-पराङ्मुखाः॥ 1॥


साधयित्वा अमृतम् राजन् पाययित्वा स्वकान् सुरान्।
पश्यतां सर्व-भूतानां ययौ गरुड-वाहनः॥ 2॥


सपत्नानां परा-अमृद्धिम् दृष्ट्वा ते दिति-नन्दनाः।
अमृष्यमाणाः उत्पेतुः देवान् प्रत्युद्यत-आयुधाः॥ 3॥


ततः सुर-गणाः सर्वे सुधया पीतया इधिताः।
प्रतिसंयुयुधुः शस्त्रैः नारायण-पद-आश्रयाः॥ 4॥


तत्र दैत्य-असुरः नाम रणः परम-दारुणः।
रोधसि उदन्वतः राजन् तुमुलः रोम-हर्षणः॥ 5॥


तत्र अन्योन्यम् सपत्नाः ते संरब्ध-मनसः रणे।
समासाद्य असिभिः बाणैः निजघ्नुः विविध-आयुधैः॥ 6॥


शङ्ख-तूर्य-मृदङ्गानां भेरी-डमरिणां महान्।
हस्ति-अश्व-रथ-पत्तीनां नदतां निःस्वनः अभवत्॥ 7॥


रथिनः रथिभिः तत्र पत्तिभिः सह पत्तयः।
हयाः हयैः इभाः च इभैः समसज्जन्त संयुगे॥ 8॥


उष्ट्रैः केचित् इभैः केचित् अपरे युयुधुः खरैः।
केचित् गौर-मृगैः ऋक्षैः द्वीपिभिः हरिभिः भटाः॥ 9॥


गृध्रैः कङ्कैः बकैः अन्ये श्येन-भासैः तिमिङ्गिलैः।
शरभैः महिषैः खड्गैः गो-वृषैः गवय-अरुणैः॥ 10॥


शिवाभिः आखुभिः केचित् कृकलासैः शशैः नरैः।
बस्तैः एके कृष्ण-सारैः हंसैः अन्ये च सूकरैः॥ 11॥


अन्ये जल-स्थल-खगैः सत्त्वैः विकृत-विग्रहैः।
सेनयोः उभयोः राजन् विविशुः ते अग्रतः-अग्रतः॥ 12॥


चित्र-ध्वज-पटैः राजन् आतपत्रैः सित-अमलैः।
महाधनैः वज्र-दण्डैः व्यजनैः बार्ह-चामरैः॥ 13॥


वात-उद्धूत-उत्तरोष्णीषैः अर्चिभिः वर्म-भूषणैः।
स्फुरद्भिः विशदैः शस्त्रैः सुतरां सूर्य-रश्मिभिः॥ 14॥


देव-दानव-वीराणां ध्वजिन्यौ पाण्डु-नन्दन।
रेजतुर्वीर-मालाभिः यादसाम् इव सागरौ॥ 15॥


वैरोचनः बलिः सङ्ख्ये सः असुराणां चमू-पतिः।
यानम् वैहायसम् नाम कामगम् मय-निर्मितम्॥ 16॥


सर्व-साङ्ग्रामिक-उपेतम् सर्व-आश्चर्य-मयं प्रभो।
अप्रतर्क्यम् अनिर्देश्यं दृश्यमानम् अदर्शनम्॥ 17॥


आस्थितः तत् विमान-अग्र्यम् सर्व-अनीक-अधिपैः वृतः।
वाल-व्यजन-छत्र-अग्र्यैः रेजे चन्द्रः इव उदये॥ 18॥


तस्य आसन् सर्वतः यानैः यूथानां पतयः असुराः।
नमुचिः शम्बरः बाणः विप्रचित्तिः अयःमुखः॥ 19॥


द्वि-मूर्धा काल-नाभः अथ प्रहेतिः हेति-रिल्वलः।
शकुनिः भूत-सन्तापः वज्र-दंष्ट्रः विरोचनः॥ 20॥

हयग्रीवः शङ्कु-शिराः कपिलः मेघ-दुन्दुभिः।
तारकः चक्र-दृक् शुम्भः निशुम्भः जम्भः उत्कलः॥ 21॥


अरिष्टः अरिष्ट-नेमिः च मयः च त्रिपुर-आधिपः।
अन्ये पौलोम-कालेयाः निवात-कवच-आदयः॥ 22॥


अलब्ध-भागाः सोमस्य केवलम् क्लेश-भागिनः।
सर्वे एते रण-मुखे बहुशः निर्जित-अमराः॥ 23॥


सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुः महा-रवान्।
दृष्ट्वा सपत्नान् उत्सिक्तान् बल-भित् कुपितः भृशम्॥ 24॥


ऐरावतं दिक्-करिणम् आरूढः शुशुभे स्व-राट्।
यथा स्रवत्-प्रस्रवणम् उदय-अद्रि-महः-पतिः॥ 25॥


तस्य आसन् सर्वतः देवा नाना-वाह-ध्वज-आयुधाः।
लोक-पालाः सह गणैः वायु-अग्नि-वरुण-आदयः॥ 26॥


ते अन्योन्यम् अभि-संसृत्य क्षिपन्तः मर्मभिः मिथः।
आह्वयन्तः विशन्तः अग्रे युयुधुः द्वन्द्व-योधिनः॥ 27॥


युयोध बलिः इन्द्रेण तारकेण गुहः अस्यत।
वरुणः हेतिना आयुध्यन् मित्रः राजन् प्रहेतिना॥ 28॥


यमः तु काल-नाभेन विश्वकर्मा मयेन वै।
शम्बरः युयुधे त्वष्ट्रा सवित्रा तु विरोचनः॥ 29॥


अपराजितेन नमुचिः अश्विनौ वृष-पर्वणा।
सूर्यः बलि-सुतैः देवः बाण-ज्येष्ठैः शतेन च॥ 30॥


राहुणा च तथा सोमः पुलोम्ना युयुधे अनिलः।
निशुम्भ-शुम्भयोः देवि भद्र-काली तरस्विनी॥ 31॥


वृषाकपिः तु जम्भेन महिषेण विभावसुः।
इल्वलः सह वातापिः ब्रह्म-पुत्रैः अरिन्दम॥ 32॥


काम-देवेन दुर्मर्षः उत्कलः मातृभिः सह।
बृहस्पतिः च उशनसा नरकेण शनैश्चरः॥ 33॥


मरुतः निवात-कवचैः कालेयैः वसवः अमराः।
विश्वे-देवाः तु पौलोमै रुद्राः क्रोध-वशैः सह॥ 34॥


ते एवम् आजौ असुराः सुरेन्द्राः
द्वन्द्वेन संहत्य च युध्यमानाः।
अन्योन्यम् आसाद्य निजघ्नुः ओजसा
जिगीषवः तीक्ष्ण-शर-असितोमरैः॥ 35॥


भुशुण्डिभिः चक्र-गद-ऋष्टि-पट्टिशैः
शक्ति-उल्मुकैः प्रास-परश्वधैः अपि।
निस्त्रिंश-भल्लैः परिघैः समुद्गरैः
सभिन्दि-पालैः च शिरांसि चिच्छिदुः॥ 36॥


गजाः तुरङ्गाः सरथाः पदातयः
सारोह-वाहाः विविधाः विखण्डिताः।
निकृत्त-बाहु-ऊरु-शिरः-उदर-अङ्घ्रयः
छिन्न-ध्वज-ईषु-आस-तनु-त्र-भूषणाः॥ 37॥


तेषां पदा-आघात-रथ-अङ्ग-चूर्णिता-
दायोधनात् उल्बणः उत्थितः तदा।
रेणुः दिशः खं द्युमणिं च छादयन्
न्यवर्तत आसृक्-स्रुतिभिः परिप्लुतात्॥ 38॥


शिरोभिः उद्धूत-किरीट-कुण्डलैः
संरम्भ-दृग्भिः परिदष्ट-दच्छदैः।
महाभुजैः सा-भरणैः सह-आयुधैः
सा प्रास्तृता भूः करभोरुभिः बभौ॥ 39॥


कबन्धाः तत्र च उत्पेतुः पतित-स्व-शिरः-अक्षिभिः।
उद्यत-आयुध-दोर्दण्डैः आघावन्तः भटान् मृधे॥ 40॥

बलिः महेन्द्रं दशभिः त्रिभिः ऐरावतं शरैः।
चतुर्भिः चतुरः वाहान् एकेन आरोहम् आर्च्छयत्॥ 41॥

स तान् आपततः शक्रः तावद्भिः शीघ्र-विक्रमः।
चिच्छेद निशितैः भल्लैः असम्प्राप्तान् हसन्निव॥ 42॥

तस्य कर्म-उत्तमं वीक्ष्य दुर्मर्षः शक्तिम् आददे।
तां ज्वलन्तीं महा-उल्का-आभां हस्त-स्थाम् अछिनत् हरिः॥ 43॥

ततः शूलं ततः प्रासं ततः तोमरम् ऋष्टयः।
यत् यत् शस्त्रं समादद्यत् सर्वं तत् अछिनद् विभुः॥ 44॥

ससर्ज अथ आसुरीं मायाम् अन्तर्धान-गतः असुरः।
ततः प्रादुरभूत् शैलः सुर-आनीक-उपरी प्रभो॥ 45॥

ततः निपेतुः तरवः दह्यमानाः दव-अग्निना।
शिलाः स-टङ्क-शिखराः चूर्णयन्त्यः द्विषद्-बलम्॥ 46॥

महा-उरगाः समुत्पेतुः दन्दशूकाः स-वृश्चिकाः।
सिंह-व्याघ्र-वराहाः च मर्दयन्तः महा-गजान्॥ 47॥

यातुधान्यः च शतशः शूल-हस्ताः विवाससः।
"छिन्धि भिन्धि" इति वादिन्यः तथा रक्षः-गणाः प्रभो॥ 48॥

ततः महा-घनाः व्योम्नि गम्भीर-परुष-स्वनाः।
अङ्गारान् मुमुचुः वातैः आहताः स्तनयित्नवः॥ 49॥

सृष्टः दैत्येन सुमहान् वह्निः श्वसन-सारथिः।
सांवर्तकः इव अत्युग्रः विबुध-ध्वजिनीम् अदह्क्॥ 50॥

ततः समुद्रः उद्वेलः सर्वतः प्रत्यदृश्यत।
प्रचण्ड-वातैः उद्दूत-तरङ्ग-आवर्त-भीषणः॥ 51॥

एवं दैत्यैः महा-मायैः अलक्ष्य-गतिभिः भीषणैः।
सृज्यमानासु मायासु विषेदुः सुर-सैनिकाः॥ 52॥

न तत् प्रतिविधिं यत्र विदुः इन्द्र-आदयः नृप।
ध्यातः प्रादुरभूत् तत्र भगवान् विश्व-भावनः॥ 53॥

ततः सुपर्ण-अंस-कृत-अङ्घ्रि-पल्लवः
पिशङ्ग-वासा नव-कञ्ज-लोचनः।
अदृश्यत अष्ट-आयुध-बाहुः उल्लसत्
श्री-कौस्तुभ-अनर्घ्य-किरीट-कुण्डलः॥ 54॥

तस्मिन् प्रविष्टे असुर-कूट-कर्मजा
माया विनेशुः महिना महीयसः।
स्वप्नः यथा हि प्रति-बोधे आगते
हरि-स्मृतिः सर्व-विपद्-विमोक्षणम्॥ 55॥

दृष्ट्वा मृधे गरुड-वाहम् इभ-अरि-वाहः
आविध्य शूलम् अहिनोत् अथ काल-नेमिः।
तत् लीलया गरुड-मूर्ध्नि पतत् गृहीत्वा
तेन आहनत् नृप स-वाहम् अरिं त्रि-अधीशः॥ 56॥

माली सुमाली अति-बलौ युधि पेततुḥ यत्
चक्रेण कृत-शिरसौ अथ माल्यवान् तम्।
आहत्य तिग्म-गदया अहनत् अण्ड-ज-इन्द्रम्
तावत् शिरः अछिनत् अरेः नदतः अरिणा आद्यः॥ 57॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः ॥ 10 ॥

 

ஸ்கந்தம் 8: அத்யாயம் 9 (மோஹினி அவதாரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 மோஹினி அவதாரம்

ஸ்கந்தம் 8: அத்யாயம் 9

श्री-शुकः उवाच –
ते अन्योंयतः असुराः पात्रं हरन्तः त्यक्त-सौहृदाः।
क्षिपन्तः दस्यु-धर्माणः आयान्तीं ददृशुः स्त्रियम्॥ १॥


अहो रूपम् अहो धाम अहः अस्या नवं वयः।
इति ते ताम् अभिद्रुत्य पप्रच्छुः जात-हृच्छयाः॥ २॥


का त्वं कञ्ज-पलाश-अक्षि कुतः वा किम् चिकीर्षसि।
कस्य असि वद वाम-ऊरु मथ्नन्ती इव मनांसि नः॥ ३॥


न वयं त्वाम् अरैः दैत्यैः सिद्ध-गन्धर्व-चारणैः।
न अस्पृष्ट-पूर्वाम् जानीमः लोक-ईशैः च कुतः नृभिः॥ ४॥


नूनम् त्वं विधिना सु-भ्रूः प्रेषिता असि शरीरिणाम्।
सर्व-इन्द्रिय-मनः-प्रीतिं विधातुं स-घृणेन किम्॥ ५॥


सा त्वं नः स्पर्धमानानाम् एक-वस्तुनि मानिनि।
ज्ञातीनाम् बद्ध-वैराणाम् शं विधत्स्व सु-मध्यमे॥ ६॥


वयं कश्यप-दायादाः भ्रातरः कृत-पौरुषाः।
विभजस्व यथा न्यायं न एव भेदः यथा भवेत्॥ ७॥


इति उपामन्त्रितः दैत्यैः माया-योषित्-वपुः हरिः।
प्रहस्य रुचिर-अपाङ्गैः निरीक्षन् इदम् अब्रवीत्॥ ८॥


श्री-भगवान् उवाच –
कथम् कश्यप-दायादाः पुंश्चल्याम् मयि संगताः।
विश्वासं पण्डितः जातु कामिनीषु न याति हि॥ ९॥


साल-अवृकाणाम् स्त्रीणाम् च स्वैरिणीनाम् सुर-द्विषः।
सख्यानि आहुः अनित्यानि नूतनं नूतनं विचिन्वताम्॥ १०॥


श्री-शुकः उवाच –
इति ते क्ष्वेलितैः तस्या आश्वस्त-मनसः असुराः।
जहुः भाव-गम्भीरं ददुः च अमृत-भाजनम्॥ ११॥


ततः गृहीत्वा अमृत-भाजनं हरिः
बभाष ईषत्-स्मित-शोभया गिरा।
यदि अभ्युपेतं क्व च साधु-असाधु वा
कृतं मया वः विभजे सुधाम् इमाम्॥ १२॥


इति अभिव्याहृतं तस्या आ-कर्ण्य असुर-पुंगवाः।
अप्रमाण-वितः तस्याः तत् तथैति अन्वमंसत॥ १३॥


अथ उपोष्य कृत-स्नानाः हुत्वा च हविषा अनलम्।
दत्त्वा गो-विप्र-भूतेभ्यः कृत-स्वस्त्य-यना द्विजैः॥ १४॥


यथा उपजोषं वासांसि परिधाय आहतानि ते।
कुशेषु प्राविशन् सर्वे प्राग्-अग्रेषु अभिभूषिताः॥ १५॥


प्राङ्-मुखेषु उपविष्टेषु सुरेषु दिति-जेषु च।
धूप-आमोदित-शालायाम् जुष्टायाम् माल्य-दीपकैः॥ १६॥


तस्याम् नरेन्द्र करभ-ऊरु-उशत्-दुकूल-
श्रोणी-तट-आलस-गतिः मद-विह्वल-अक्षी।
सा कूजती कनक-नूपुर-शिञ्जितेन
कुम्भ-स्तनी कलश-पाणिः अथ आ विवेश॥ १७॥


ताम् श्री-सखीं कनक-कुण्डल-चारु-कर्ण-
नासा-कपोल-वदनाम् पर-देवता-अख्याम्।
संवीक्ष्य सम्मुमुहुः उत्स्मित-वीक्षणेन
देवा-असुराः विगलित-स्तन-पट्टिका-अन्ताम्॥ १८॥


असुराणाम् सुधा-दानं सर्पाणाम् इव दुर्नयम्।
मत्वा जाति-नृशंसानाम् न ताम् व्यभजत् अच्युतः॥ १९॥


कल्पयित्वा पृथक् पंक्तीः उभयेषाम् जगत्-पतिः।
तान् च उपवेशयामास स्वेषु स्वेषु च पंक्तिषु॥ २०॥

दैत्यान् गृहीत-कलसः वञ्चयन् उपसञ्चरैः।
दूर-स्थान् पाययामास जरा-मृत्यु-हरां सुधाम्॥ 21॥


ते पालयन्तः समयम् असुराः स्व-कृतं नृप।
तूष्णीम् आसन् कृत-स्नेहाः स्त्री-विवाद-जुगुप्सया॥ 22॥


तस्याम् कृत-अति-प्रणयाः प्रणय-अपाय-कातराः।
बहु-मानेन च आबद्धाः न ऊचुः किञ्चन विप्रियम्॥ 23॥


देव-लिङ्ग-प्रतिच्छन्नः स्वर्भानुः देव-संसदि।
प्रविष्टः सोमम् अपिबत् चन्द्र-अर्का-अभ्याम् च सूचितः॥ 24॥


चक्रेण क्षुर-धारेण जहार पिबतः शिरः।
हरिः तस्य कबन्धः तु सुधया आप्लावितः अपतत्॥ 25॥


शिरः तु अमरताम् नीतम् अ-जः ग्रहम् अचीकलिपत्।
यः तु पर्वणि चन्द्र-अर्कौ अभिधावति वैर-धीः॥ 26॥


पीत-प्राये अमृते देवैः भगवाञ् लोक-भावनः।
पश्यताम् असुरेन्द्राणाम् स्वं रूपं जगृहे हरिः॥ 27॥


एवं सुर-असुर-गणाः सम-देश-काल-
हेतुः-अर्थ-कर्म-मतयः अपि फले विकल्पाः।
तत्र अमृतं सुर-गणाः फलम् अञ्जसा आपुः
यत् पाद-पङ्कज-रजः-श्रयणात् न दैत्याः॥ 28॥


यत् युज्यते असु-वसु-कर्म-मनः-वचोभिः
देह-आत्म-जादिषु नृभिः तत् असत् पृथक्त्वात्।
तैः एव सत् भवति यत् क्रियते अपृथक्त्वात्
सर्वस्य तत् भवति मूल-निषेचनं यत्॥ 29॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ 9 ॥

ஸ்கந்தம் 8: அத்யாயம் 8 (பாற்கடலை கடைந்தனர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பாற்கடலை கடைந்தனர்

ஸ்கந்தம் 8: அத்யாயம் 8

श्रीशुक उवाच


पीते गरे वृषाङ्केण प्रीता: ते अमर-दानवाः।
ममन्थुः तरसा सिन्धुम् हविः-धानी ततः अभवत्॥ १॥


ताम् अग्नि-होत्रीम् ऋषयः जगृहुः ब्रह्म-वादिनः।
यज्ञस्य देव-यानस्य मेध्याय हविषे नृप॥ २॥


ततः उच्चैःश्रवा नाम हयः अभूत् चन्द्र-पाण्डुरः।
तस्मिन् बलिः स्पृहाम् चक्रे न इन्द्रः ईश्वर-शिक्षया॥ ३॥


ततः ऐरावतः नाम वारण-इन्द्रः विनिर्गतः।
दन्तैः चतुर्भिः श्वेत-अद्रेः हरन् भगवत: महिम्॥ ४॥


कौस्तुभ-आख्यम् अभूत् रत्नम् पद्म-रागः महा-उदधेः।
तस्मिन् हरिः स्पृहाम् चक्रे वक्षः-अलङ्करणे मणौ॥ ५॥


ततः अभवत् पारिजातः सुर-लोक-विभूषणम्।
पूरयति अर्थिनः यः अर्थैः शश्वत् भुवि यथा भवान्॥ ६॥


ततः च अप्सरसः जाताः निष्क-कण्ठ्यः सु-वाससः।
रमण्यः स्वर्गिणाम् वल्गु-गतिः-लीला-अवलोकनैः॥ ७॥


ततः च अविरभूत् साक्षात् श्रीः रमा भगवत्-परा।
रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा॥ ८॥


तस्याम् चक्रुः स्पृहाम् सर्वे स-सुरा-असुरा-मानवाः।
रूप-औदार्य-वयः-वर्ण-महिमा-आक्षिप्त-चेतसः॥ ९॥


तस्या आसन् अमानिन्ये महेन्द्रः महत् अद्भुतम्।
मूर्ति-मत्यः सरित्-श्रेष्ठा हेम-कुम्भैः जलम् शुचि॥ १०॥


आभिषेचनिका भूमिः आहरत् सकल-औषधीः।
गावः पञ्च पवित्राणि वसन्तः मधु-माधवौ॥ ११॥


ऋषयः कल्पयन् चक्रुः अभिषेकम् यथा-विधि।
जगुः भद्राणि गन्धर्वाः नट्यः च ननृतुः जगुः॥ १२॥


मेघाः मृदङ्ग-पणव-मुरज-अनक-गोमुखान्।
व्यनादयन् शङ्ख-वेणु-वीणा-स्तुमुल-निःस्वनान्॥ १३॥


ततः अभिषिषिचुः देवीं श्रियम् पद्म-कराम् सतीम्।
दिगिभाः पूर्ण-कलशैः सूक्त-वाक्यैः द्विज-ईरितैः॥ १४॥


समुद्रः पीत-कौशेय-वाससी समुपाहरत्।
वरुणः स्रजम् वैजयन्तीम् मधुना मत्त-षट्पदाम्॥ १५॥


भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः।
हारम् सरस्वती पद्मम् अजा नागाः च कुण्डले॥ १६॥


ततः कृत-स्वस्त्य-अयनम् उत्पल-स्रजम्
नदत्-द्विरेफाम् परिगृह्य पाणिना।
चचाल वक्त्रम् सु-कपोल-कुण्डलम्
स-व्रीड-हासम् दधती सु-शोभनम्॥ १७॥


स्तन-द्वयम् च अति-कृश-उदरी समम्
निरन्तरम् चन्दन-कुङ्कुम-उक्षितम्।
ततः ततः नूपुर-वल्गु-शिञ्जितैः
विसर्पती हेम-लता इव सा बभौ॥ १८॥


विलोकयन्ती निरवद्यम् आत्मनः
पदम् ध्रुवम् च अव्यभिचारि-सद्-गुणम्।
गन्धर्व-यक्ष-असुर-सिद्ध-चारण-
त्रैपिष्टपेय-अदिषु न अन्वविन्दत॥ १९॥


नूनम् तपः यस्य न मन्यु-निर्जयः
ज्ञानम् क्वचित् तत् च न सङ्ग-वर्जितम्।
कश्चित् महान् तस्य न काम-निर्जयः
सः ईश्वरः किम् परतः व्यपाश्रयः॥ २०॥



धर्मः क्वचित् तत्र न भूत-सौहृदम्
त्यागः क्वचित् तत्र न मुक्ति-कारणम्।
वीर्यम् न पुंसः अस्ती अ-जव-वेग-निष्कृतम्
न हि द्वितीयः गुण-सङ्ग-वर्जितः॥ २१॥


क्वचित् चिर-आयुः न हि शीलम् मङ्गलम्
क्वचित् तत् अपि अस्ति न वेद्यं आयुषः।
यत्र उभयं कुत्र च सः अपि अमङ्गलः
सु-मङ्गलः कः च न काङ्क्षते हि माम्॥ २२॥


एवम् विमृश्य अव्यभिचारि-सद्गुणैः
वरम् निज-एकाश्रयता-गुण-आश्रयम्।
वव्रे वरम् सर्व-गुणैः अपेक्षितम्
रमा मुकुन्दम् निरपेक्षम् ईप्सितम्॥ २३॥


तस्य-अंश-देशे उशतीम् नव-कञ्ज-मालाम्
माद्यन् मधु-व्रत-वरूथ-गिरा उपघुष्टाम्।
तस्थौ निधाय निकटे तत् उरः स्व-धाम
स-व्रीड-हास-विकसन्-नयनेन याता॥ २४॥


तस्याः श्रियः त्रि-जगतः जनकः जनन्याः
वक्षः-निवासम् अकरोत् परमम् विभूतेः।
श्रीः स्वाः प्रजाः स-करुणेन निरीक्षणेन
यत्र स्थितः एधयत साधिपतीन् त्रि-लोकान्॥ २५॥


शङ्ख-तूर्य-मृदङ्गानाम् वादित्राणाम् पृथुः स्वनः।
देव-अनुगानाम् स-स्त्रीणाम् नृत्यताम् गायताम् अभूत्॥ २६॥


ब्रह्म-रुद्र-अङ्गिरः-मुख्याः सर्वे विश्व-सृजः विभुम्।
ईडिरे अवितथैः मन्त्रैः तत्-लिङ्गैः पुष्प-वर्षिणः॥ २७॥


श्रिया अवलोकिताः देवाः स-प्रजापतयः प्रजाः।
शील-आदि-गुण-सम्पन्नाः लेभिरे निर्वृतिम् पराम्॥ २८॥


निःसत्त्वाः लोलुपाः राजन् निरुद्योगाः गत-त्रपाः।
यदा च उपेक्षिता लक्ष्म्या बभूवुः दैत्य-दानवाः॥ २९॥


अथ आसीत् वारुणी देवी कन्या कमल-लोचना।
असुराः जगृहुः ताम् वै हरेः अनुमतेन ते॥ ३०॥


अथ उदधेः मथ्यमानात् काश्यपैः अमृत-अर्थिभिः।
उदतिष्ठत् महा-राज पुरुषः परम-अद्भुतः॥ ३१॥


दीर्घ-पीवर-दोः-दण्डः कम्बु-ग्रीवः अरुण-ईक्षणः।
श्यामलः तरुणः स्रग्वी सर्व-अभरण-भूषितः॥ ३२॥


पीत-वासा महा-उरस्कः सु-मृष्ट-मणि-कुण्डलः।
स्निग्ध-कुञ्चित-केश-अन्तः सु-भगः सिंह-विक्रमः॥ ३३॥


अमृत-आपूर्ण-कलशम् बिभ्रत् वलय-भूषितः।
सः वै भगवतः साक्षात् विष्णोः अंश-अंश-सम्भवः॥ ३४॥


धन्वन्तरिः इति ख्यातः आयुः-वेद-दृक् इज्य-भाक्।
तम् आलोक्य असुराः सर्वे कलशम् च अमृत-आभृतम्॥ ३५॥


लिप्सन्तः सर्व-वस्तूनि कलशम् तरसा अहरन्।
नीयमाने असुरैः तस्मिन् कलशे अमृत-भाजने॥ ३६॥


विषण्ण-मनसः देवाः हरिम् शरणम् आययुः।
इति तत् दैन्यम् आलोक्य भगवान् भृत्य-काम-कृत्।
मा खिद्यत मिथः अर्थम् वः साधयिष्ये स्व-मायया॥ ३७॥


मिथः कलिः अभूत् तेषाम् तत्-अर्थे तर्ष-चेतसाम्।
अहम् पूर्वम् अहम् पूर्वम् न त्वम् न त्वम् इति प्रभो॥ ३८॥


देवाः स्वम् भागम् अर्हन्ति ये तुल्य-आयास-हेतवः।
सत्र-याग इव एतस्मिन् एष धर्मः सनातनः॥ ३९॥


इति स्वान् प्रत्यषेधन् वै दैतेयाः जात-मत्सराः।
दुर्बलाः प्रबलान् राजन् गृहीत-कलशान् मुहुः॥ ४०॥

एतस्मिन् अन्तरें विष्णुः सर्व-उपाय-वित् ईश्वरः।
योषित्-रूपम् अनिर्देश्यं दधार परम-अद्भुतम्॥ ४१॥


प्रेक्षणीय-उत्पल-श्यामं सर्व-अवयव-सुन्दरम्।
समान-कर्ण-आभरणं सु-कपोल-उन्नस-आननम्॥ ४२॥


नव-यौवन-निर्वृत्त-स्तन-भार-कृश-उदरम्।
मुख-आमोद-अनुरक्त-अलि-झङ्कार-उद्विग्न-लोचनम्॥ ४३॥


बिभ्रत् स्व-केश-भारेण मालाम् उत्फुल्ल-मल्लिकाम्।
सु-ग्रीव-कण्ठ-आभरणं सु-भुज-अङ्गद-भूषितम्॥ ४४॥


विरज-अम्बर-संवीत-नितम्ब-द्वीप-शोभया।
काञ्च्या प्रविलसत्-वर्गु-चलत्-चरण-नूपुरम्॥ ४५॥


स-व्रीड-स्मित-विक्षिप्त-भ्रू-विलास-आवलोकनैः।
दैत्य-यूथप-चेतःसु कामम् उद्दीपयन् मुहुः॥ ४६॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ॥ 8 ॥