Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 23 (தேவர்கள் இழந்த லோகத்தை மீட்டனர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவர்கள் இழந்த லோகத்தை மீட்டனர்

ஸ்கந்தம் 8: அத்யாயம் 23

 श्रीशुक उवाच

इति उक्तवन्तम् पुरुषम् पुरातनम्।
महा-अनुभावः अखिल-साधु-संमतः।
बद्ध-अञ्जलिः बाष्प-कलाकुल-ईक्षणः।
भक्ति-उद्गलः गद्गदया गिरा अब्रवीत् ॥ १ ॥

श्रीबलिः उवाच
अहो प्रणामाय कृतः समुद्यमः।
प्रपन्न-भक्त-अर्थ-विधौ समाहितः।
यत् लोक-पालैः त्वत्-अनुग्रहः अमरैः।
अलब्ध-पूर्वः अपसदे असुरे अर्पितः ॥ २ ॥

श्रीशुक उवाच
इति उक्त्वा हरिम् अनत्य ब्रह्माणम् स-भवम् ततः।
विवेश सुतलम् प्रीतः बलिः मुक्तः सह असुरैः ॥ ३ ॥

एवम् इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम्।
पूरयित्वा अदितेः कामम् अशासत् सकलम् जगत् ॥ ४ ॥

लब्ध-प्रसादम् निर्मुक्तम् पौत्रम् वंश-धरम् बलिम्।
निशाम्य भक्ति-प्रवणः प्रह्लादः इदम् अब्रवीत् ॥ ५ ॥

श्री-प्रह्लादः उवाच
न इम् विरिञ्चः लभते प्रसादम्।
न श्रीः न शर्वः किम् उ तु अपरे ते।
यत् नः असुराणाम् असि दुर्ग-पालः।
विश्व-अभिवन्द्यैः अभिवन्दित-अङ्घ्रिः ॥ ६ ॥

यत् पाद-पद्म-मकरन्द-निषेवणेन।
ब्रह्म-आदयः शरणदः अश्नुवते विभूतिः।
कस्मात् वयम् कु-सृतयः खल-योनयः ते।
दाक्षिण्य-दृष्टि-पदवीम् भवतः प्रणीताः ॥ ७ ॥

चित्रम् तव ईहितम् अहः अमित-योग-माया-।
लीला-विसृष्ट-भुवनस्य विशारदस्य।
सर्व-आत्मनः सम-दृशः विषमः स्वभावः।
भक्त-प्रियः यत् असि कल्प-तरुः स्वभावः ॥ ८ ॥

श्रीभगवान् उवाच
वत्स प्रह्लाद भद्रं ते प्रयाहि सुतल-आलयम्।
मोदमानः स्व-पौत्रेण ज्ञातीनाम् सुखम् आवह ॥ ९ ॥

नित्यम् द्रष्टाऽसि माम् तत्र गदा-पाणिम् अवस्थितम्।
मद्-दर्शन-महा-आह्लाद ध्वस्त-कर्म-निबन्धनः ॥ १० ॥

श्रीशुक उवाच
आज्ञाम् भगवतः राजन् प्रह्लादः बलिना सह।
बाढम् इति अमल-प्रज्ञः मूर्ध्नि आधाय कृत-अञ्जलिः ॥ ११ ॥

परिक्रम्य आदि-पुरुषम् सर्व-असुर-चमू-पतिः।
प्रणतः तत्-अनुज्ञातः प्रविवेश महा-बिलम् ॥ १२ ॥

अथ आहोषणसम् राजन् हरिः नारायणः अन्तिके।
आसीनम् ऋत्विजाम् मध्ये सदसि ब्रह्म-वादिनाम् ॥ १३ ॥

ब्रह्मन् सन्तनुः शिष्यस्य कर्म-छिद्रम् वितन्वतः।
यत् तत् कर्मसु वैषम्यम् ब्रह्म-दृष्टम् समम् भवेत् ॥ १४ ॥

श्री-शुक्रः उवाच
कुतः तत्-कर्म-वैषम्यम् यस्य कर्म-ईश्वरः भवान्।
यज्ञ-ईशः यज्ञ-पुरुषः सर्व-भावेन पूजितः ॥ १५ ॥

मन्त्रतः तन्त्रतः छिद्रम् देश-काल-अर्ह-वस्तुतः।
सर्वम् करोति निः-छिद्रम् नाम-संकीर्तनम् तव ॥ १६ ॥

तथापि वदतः भूमन् करिष्यामि अनुशासनम्।
एतत् श्रेयः परम् पुंसाम् यत् तव आज्ञा अनुपालनम् ॥ १७ ॥

श्रीशुक उवाच
अभिनन्द्य हरेः आज्ञाम् उशना भगवन् इति।
यज्ञ-छिद्रम् समाधत्त बलेः विप्र-ऋषिभिः सह ॥ १८ ॥

एवम् बलेः महीम् राजन् भिक्षित्वा वामनः हरिः।
ददौ भ्रात्रे महेन्द्राय त्रिदिवम् यत् परैः हृतम् ॥ १९ ॥

प्रजापति-पतिः ब्रह्मा देव-ऋषि-पितृ-भूमि-पैः।
दक्ष-भृगु-अङ्गिरस्-मुख्यैः कुमारेण भवेन च ॥ २० ॥

कश्यपस्य आदितेः प्रीत्यै सर्व-भूत-भवाय च।
लोकानाम् लोक-पालानाम् अकरोत् वामनम् पतिम्॥ 21

वेदानाम् सर्व-देवानाम् धर्मस्य यशसः श्रियः।
मङ्गलानाम् व्रतानाम् च कल्पम् स्वर्ग-अपवर्गयोः॥ 22

उपेन्द्रम् कल्पयाञ् चक्रे पतिम् सर्व-विभूतये।
तदा सर्वाणि भूतानि भृशम् मुमुदिरे नृप॥ 23

ततः तु इन्द्रः पुरस्कृत्य देव-यानेन वामनम्।
लोक-पालैः दिवम् निन्ये ब्रह्मणा च अनु-मोदितः॥ 24

प्राप्य त्रि-भुवनम् च इन्द्रः उपेन्द्र-भुज-पालितः।
श्रिया परमया जुष्टः मुमुदे गत-साध्वसः॥ 25

ब्रह्मा शर्वः कुमारः च भृगु-आद्याः मुनयः नृप।
पितरः सर्व-भूतानि सिद्धाः वैमानिकाः च ये॥ 26

सुमहत् कर्म तत् विष्णोः गायन्तः परम-अद्भुतम्।
धिष्ण्यानि स्वानि ते जग्मुः अदितिम् च शशंसिरे॥ 27

सर्वम् एतत् मया आख्यातम् भवतः कुल-नन्दन।
उरु-क्रमस्य चरितम् श्रोतॄणाम् अघ-मोचनम्॥ 28

पारम् महिम्नः उरु-विक्रमतः गृणानः।
यः पार्थिवानि विममे स रजांसि मर्त्यः।
किम् जायमानः उत जातः उपैति मर्त्यः।
इति आह मन्त्र-दृक् ऋषिः पुरुषस्य यस्य॥ 29

यः इदम् देव-देवस्य हरेः अद्भुत-कर्मणः।
अवतार-अनु-चरितम् शृण्वन् याति पराम् गतिम्॥ 30

क्रियमाणे कर्मणि इदम् दैवे पित्र्ये अथ मानुषे।
यत्र यत्र अनुकीर्त्येत तत् तेषाम् सुकृतम् विदुः॥ 31


॥ इति श्रीमद्भागवते महा-पुराणे पारमहंस्यां संहितायाम्
अष्टम-स्कन्धे वामन-अवतार-चरिते
त्रयो-विंशः अध्यायः समाप्तः ॥

No comments: