Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 12 (ஸ்ரீராமபிரானின் பிள்ளை குசனின் வம்சம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஸ்ரீராமபிரானின் பிள்ளை குசனின் வம்சம்

ஸ்கந்தம் 9: அத்யாயம் 12

श्री-शुकः उवाच

कुशस्य च आतिथिः तस्मात् निषधः तत्-सुतः नभः।
पुण्डरीकः अथ तत्-पुत्रः क्षेम-धन्वा अभवत् ततः॥ १ ॥

देव-आनीकः ततः अनीहः पारियात्रः अथ तत्-सुतः।
ततः बल-स्थलः तस्मात् वज्र-नाभः अर्क-सम्भवः॥ २ ॥

ख-गणः तत्-सुतः तस्मात् विधृतिः च अभवत् सुतः।
ततः हिरण्य-नाभः अभूत् योग-आचार्यः तु जैमिनेः॥ ३ ॥

शिष्यः कौसल्यः आध्यात्मं याज्ञ-वल्क्यः अध्यगात् यतः।
योगं महा-उदयं ऋषिः हृदय-ग्रन्थि-भेदकम्॥ ४ ॥

पुष्यः हिरण्य-नाभस्य ध्रुव-सन्धिः ततः अभवत्।
सुदर्शनः अथ अग्नि-वर्णः शीघ्रः तस्य मरुः सुतः॥ ५ ॥

सः असौ आस्ते योग-सिद्धः कलाप-ग्रामम् आश्रितः।
कलेः अन्ते सूर्य-वन्शं नष्टम् भावयिता पुनः॥ ६ ॥

तस्मात् प्रसु-श्रुतः तस्य सन्धिः तस्य अपि अमर्षणः।
महा-स्वान् तत्-सुतः तस्मात् विश्व-साह्वः अन्वजायत॥ ७ ॥

ततः प्रसेन-जित् तस्मात् तक्षकः भविता पुनः।
ततः बृहद्‍बलः यः तु पित्रा ते समरे हतः॥ ८ ॥

एते हि ईक्ष्वाकु-भूपालाः अतीताः श्रृण्वन् आगतान्।
बृहद्‍बलस्य भविता पुत्रः नाम बृहद्-रणः॥ ९ ॥

ऊरु-क्रियः ततः तस्य वत्स-वृद्धः भविष्यति।
प्रतिव्योमः ततः भानुः दिवाकः वाहिनी-पतिः॥ १० ॥

सहदेवः ततः वीरः बृहद्-अश्वः अथ भानुमान्।
प्रतीक-अश्वः भानुमतः सुप्रतीकः अथ तत्-सुतः॥ ११ ॥

भविता मरु-देवः अथ सु-नक्षत्रः अथ पुष्करः।
तस्य अन्तरिक्षः तत्-पुत्रः सुतपास् तद्-अमित्र-जित्॥ १२ ॥

बृहद्-राजः तु तस्य अपि बर्हिः तस्मात् कृत-अञ्जयः।
रण-अञ्जयः तस्य सुतः सञ्जयः भविता ततः॥ १३ ॥

तस्मात् शाक्यः अथ शुद्धोदः लाङ्गलः तत्-सुतः स्मृतः।
ततः प्रसेन-जित् तस्मात् क्षुद्रकः भविता ततः॥ १४ ॥

रणकः भविता तस्मात् सुरथः तनयः ततः।
सुमित्रः नाम निष्ठा-अन्तः एते बार्हद्‍बल-अन्वयाः॥ १५ ॥

इक्ष्वाकूणाम् अयं वंशः सुमित्र-अन्तः भविष्यति।
यतः तम् प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ॥ १६ ॥

No comments: