Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 36 (அரிஷ்டன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அரிஷ்டன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 36

श्री-शुकः उवाच –
अथ तर्हि आगतः गोष्ठम् अरिष्टः वृषभ-ासुरः ।
महीं महाककुत्-कायः कम्पयन् खुर-विक्षताम् ॥ 1 ॥

रम्भमाणः खरतरम् पदा च विलिखन् महीम् ।
उद्यम्य पुच्छम् वप्राणि विषाण-अग्रेण च उद्धरन् ॥ 2 ॥

किञ्चित् किञ्चित् शकृत् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ।
यस्य निर्ह्रादितेन अङ्ग निष्ठुरेण गवाम् नृणाम् ॥ 3 ॥

पतन्ति अकालतः गर्भाः स्रवन्ति स्म भयेन वै ।
निर्विशन्ति घनाः यस्य ककुदि अचल-शङ्कया ॥ 4 ॥

तम् तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यः गोपाः च तत्रसुः ।
पशवः दुद्रुवुः भीता: राजन् सन्त्यज्य गोकुलम् ॥ 5 ॥

कृष्ण कृष्ण इति ते सर्वे गोविन्दम् शरणम् ययुः ।
भगवान् अपि तत् वीक्ष्य गोकुलम् भय-विद्रुतम् ॥ 6 ॥

मा भैष्ट इति गिरा आश्वास्य वृष-असुरम् उपाह्वयत् ।
गोपालैः पशुभिः मन्द त्रासितैः किम् असत्तम ॥ 7 ॥

बल-दर्प-हा अहम् दुष्टानाम् त्वद्-विदानाम् दुरात्मनाम् ।
इति आस्फोट्य अच्युतः अरिष्टम् तल-शब्देन कोपयन् ॥ 8 ॥

सख्युः अंसे भुज-अभोगम् प्रसार्य आवस्थितः हरिः ।
सः अपि एवम् कोपितः अरिष्टः खुरेण अवनिम् उल्लिखन् ।
उद्यत-पुच्छ-भ्रमत्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ 9 ॥

अग्र-न्यस्त-विषाण-अग्रः स्तब्ध-असृक्-लोचनः अच्युतम् ।
कटाक्षिप्य आद्रवत् तूर्णम् इन्द्र-मुक्तः अशनिः यथा ॥ 10 ॥

गृहीत्वा शृङ्गयोः तम् वा अष्टादश पदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रतिगजम् यथा ॥11॥

सः अपविद्धः भगवता पुनः उत्थाय सत्वरः ।
आपतत् स्विन्न-सर्व-अङ्गः निःश्वसन् क्रोध-मूर्च्छितः ॥12॥

तम् आपतन्तम् सः निगृह्य शृङ्गयोः ।
पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथा आर्द्रम् अम्बरम् ।
कृत्वा विषाणेन जघान सः अपतत् ॥13॥

असृक् वमन् मूत्र-शकृत् समुत्सृजन् ।
क्षिपन् च पादान् अनवस्थित-ईक्षणः ।
जगाम कृच्छ्रम् नि:ऋतेः अर्थ क्षयम् ।
पुष्पैः किरन्तः हरिम् ईडिरे सुराः ॥14॥

एवम् कुकुद्मिनम् हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठम् सबलः गोपीनाम् नयन-उत्सवः ॥15॥

अरिष्टे निहते दैत्ये कृष्णेन अद्भुत-कर्मणा ।
कंसाय अथ आह भगवान् नारदः देव-दर्शनः ॥16॥

यशोदायाः सुताम् कन्याम् देवक्याः कृष्णम् एव च ।
रामम् च रोहिणी-पुत्रम् वसुदेवेन बिभ्यता ॥17॥

न्यस्तौ स्व-मित्रे नन्दे वै याभ्याम् ते पुरुषाः हताः ।
निशम्य तत् भोज-पतिः कोपात् प्रचलित-इन्द्रियः ॥18॥

निशातमसिम् आदत्त वसुदेव-जिघांसया ।
निवारितः नारदेन तत्-सुतौ मृत्युम् आत्मनः ॥19॥

ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया ।
प्रतियाते तु देवर्षौ कंसः आभाष्य केशिनम् ॥20॥

प्रेषयामास हन्येताम् भवता राम-केशवौ ।
ततः मुष्टिक-चाणूर-शल-तोशलक-आदिकान् ॥21॥

अमात्यान् हस्तिपान् च एव समाहूय आह भोज-राट् ।
भो भो निशम्यताम् एतत् वीर-चाणूर-मुष्टिकौ ॥22॥

नन्द-व्रजे किल आसाते सुतौ अनक-दुन्दुभेः ।
राम-कृष्णौ ततः मह्यम् मृत्युः किल निदर्शितः ॥23॥

भवद्‌भ्याम् इह सम्प्राप्तौ हन्येताम् मल्ल-लीलया ।
मञ्चाः क्रियन्ताम् विविधाः मल्ल-रङ्ग-परिश्रिताः ।
पौराः जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥24॥

महामात्र त्वया भद्र रङ्ग-द्वारि उपनियताम् ।
द्विपः कुवलयापीडः जहि तेन मम-आहितौ ॥25॥

आरभ्यताम् धनुः-यागः चतुर्दश्याम् यथा-विधि ।
विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे ॥26॥

इति आज्ञाप्य अर्थ-तन्त्र-ज्ञः आहूय यदु-पुङ्गवम् ।
गृहीत्वा पाणिना पाणिम् ततः अक्रूरम् उवाच ह ॥27॥

भो भो दानपते मह्यम् क्रियताम् मैत्रम् आदृतः ।
न अन्यः त्वत्तः हिततमः विद्यते भोज-वृष्णिषु ॥28॥

अतः त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् ।
यथा इन्द्रः विष्णुम् आश्रित्य स्व-अर्थम् अध्यगमत् विभुः ॥29॥

गच्छ नन्द-व्रजम् तत्र सुतौ अनक-दुन्दुभेः ।
आसाते तौ इह आनेन रथेन आनय मा चिरम् ॥30॥

निसृष्टः किल मे मृत्युः दैवैः वैकुण्ठ-संश्रयैः ।
तौ आनय समम् गोपैः नन्द-आद्यैः स-आभ्युपायनैः ॥३१॥

घातयिष्ये इह आनीतौ काल-कल्पेन हस्तिना ।
यदि मुक्तौ ततः मल्लैः घातये वैद्युत-उपमैः ॥३२॥

तयोः निहतयोः तप्तान् वसुदेव-पुरोगमान् ।
तत्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥३३॥

उग्रसेनम् च पितरम् स्थविरम् राज्य-कामुकम् ।
तत्-भ्रातरम् देवकम् च ये च अन्ये विद्विषः मम ॥३४॥

ततः च एषा मही मित्र भवित्री नष्ट-कण्टका ।
जरासन्धः मम गुरुः द्विविदः दयितः सखा ॥३५॥

शम्बरः नरकः बाणः मयि एव कृत-सौहृदाः ।
तैः अहम् सुर-पक्षीयान् हत्वा भोक्ष्ये महीम् नृपान् ॥३६॥

एतत् ज्ञात्वा आनय क्षिप्रं राम-कृष्णौ इह अर्भकौ ।
धनुः-मख-निरीक्ष-अर्थम् द्रष्टुम् यदु-पुर-श्रियम् ॥३७॥

श्रीअक्रूर उवाच
राजन् मनीषितम् सध्र्यक् तव स्व-अवद्य-मार्जनम् ।
सिद्धि-असिद्ध्योः समम् कुर्यात् दैवम् हि फल-साधनम् ॥३८॥

मनोरथान् करोति उच्चैः जनः दैव-हतान् अपि ।
युज्यते हर्ष-शोक-आभ्याम् तथापि आज्ञाम् करोमि ते ॥३९॥

श्रीशुक उवाच
एवम् आदिश्य च अक्रूरम् मन्त्रिणः च विषृज्य सः ।
प्रविवेश गृहम् कंसः तथा अक्रूरः स्वम् आलयम् ॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम 
षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 35 (கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள். - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 35

श्री शुक उवाच
गोप्यः कृष्णे वनम् याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यः निन्युः दुःखेन वासरान् ॥ 1 ॥

श्री गोप्यः ऊचुः
वाम-बाहु-कृत-वाम-कपोलः
वल्गित-भ्रुः अधर-अर्पित-वेणुम् ।
कोमल-अङ्गुलिभिः आश्रित-मार्गम्
गोप्यः ईरयति यत्र मुकुन्दः ॥ 2 ॥

व्योम-यान-वनिताः सह सिद्धैः
विस्मिताः तत् उपधार्य सलज्जाः ।
काम-मार्गण-समर्पित-चित्ताः
कश्मलम् ययुः अपस्मृत-नीव्यः ॥ 3 ॥

हन्त चित्रम् अबलाः शृणुते इदम्
हार-हासः उरसि स्थिर-विद्युत् ।
नन्द-सूनुः अयम् आर्त-जनानाम्
नर्मदः यर्हि कूजित-वेणुः ॥ 4 ॥

वृन्दशः व्रज-वृषाः मृग-गावः
वेणु-वाद्य-हृत-चेतसः आरात् ।
दन्त-दष्ट-कवलाः धृत-कर्णाः
निद्रिताः लिखित-चित्रम् इव आसन् ॥ 5 ॥

बर्हिण-स्तबक-धातु-पलाशैः
बद्ध-मल्ल-परि-बर्ह-विडम्बः ।
कर्हिचित् सबलः आलिः सः गोपैः
गाः समाह्वयति यत्र मुकुन्दः ॥ 6 ॥

तर्हि भग्न-गतयः सरितः वै
तत्-पद-अम्बुज-रजः-अनिल-नीतम् ।
स्पृहयतीः वयम् इव अबहु-पुण्याः
प्रेम-वेपित-भुजाः स्तिमित-आपः ॥ 7 ॥

अनुचरैः समनुवर्णित-वीर्यः
आदि-पुरुषः इव अचल-भूतिः ।
वन-चरः गिरि-तटेषु चरन्तीः
वेणुना आह्वयति गाः सः यदा हि ॥ 8 ॥

वन-लताः तरवः आत्मनि विष्णुम्
व्यञ्जयन्त्यः इव पुष्प-फल-आढ्याः ।
प्रणत-भार-विटपाः मधु-धाराः
प्रेम-हृष्ट-तनवः ससृजुः स्म ॥ 9 ॥

दर्शनीय-तिलकः वन-मालः
दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।
अलि-कुलैः अलघु-गीत-अभीष्टम्
आद्रियन् यर्हि सन्धित-वेणुः ॥ 10 ॥

सरसि सारस-हंस-विहङ्गाः
चारु-गीत-हृत-चेतसः एत्य ।
हरिम् उपासते ते यत-चित्ताः
हन्त मीलित-दृशः धृत-मौनाः ॥ 11 ॥

सह-बलः स्रक्-अवतंस-विलासः
सानुषु क्षिति-भृतः व्रज-देव्यः ।
हर्षयन् यर्हि वेणु-रवेण
जात-हर्षः उपरम्भति विश्वम् ॥ 12 ॥

महत्-अतिक्रमण-शङ्कित-चेताः
मन्द-मन्दम् अनु-गर्जति मेघः ।
सुहृदम् अभ्यवर्षत् सुमनोभिः
छायया च विदधत् प्रतपत्रम् ॥ 13 ॥

विविध-गोप-चरणेषु विदग्धः
वेणु-वाद्यः उरुधा निज-शिक्षाः ।
तव सुतः सति यदा अधर-बिम्बे
दत्त-वेणुः अनयत् स्वर-जातीः ॥ 14 ॥

सवन-शः तत् उपधार्य सुर-ईशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवयः आनत-कन्धर-चित्ताः
कश्मलम् ययुः अनिश्चित-तत्त्वाः ॥ 15 ॥

निज-पद-अब्ज-दलैः ध्वज-वज्र-
नीरज-अङ्कुश-विचित्र-ललामैः ।
व्रज-भुवः शमयन् खुर-तोदम्
वर्ष्म-धुर्य-गति-रीडित-वेणुः ॥ 16 ॥

व्रजति तेन वयम् स-विलास
वीक्षण-अर्पित-मनः-भव-वेगाः ।
कुज-गतिम् गमिता न विदामः
कश्मलेन कबरम् वसनम् वा ॥ 17 ॥

मणि-धरः क्वचित् आगणयन् गाः
मालया दयित-गन्ध-तुलस्याः ।
प्रणयिनः अनुचरस्य कदा-अंसे
प्रक्षिपन् भुजम् अगायत यत्र ॥ 18 ॥

क्वणित-वेणु-रव-वञ्चित-चित्ताः
कृष्णम् अन्वसत कृष्ण-गृहिण्यः ।
गुण-गण-अर्णम् अनुगत्य हरिण्यः
गोपिकाः इव विमुक्त-गृह-आशाः ॥ 19 ॥

कुन्द-दाम-कृत-कौतुक-वेषः
गोप-गोधन-वृतः यमुनायाम् ।
नन्द-सूनुः अनघे तव वत्सः
नर्मदः प्रणयिनाम् विजहार ॥ 20 ॥

मन्द-वायुः उपवाति अनुकूलम्
मानयन् मलयज-स्पर्शेन ।
वन्दिनः तम् उप-देव-गणाः ये
वाद्य-गीत-बलिभिः परिवव्रुः ॥ 21 ॥

वत्सलः व्रज-गवाम् यद्-अगध्रः
वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गोधनम् उपोह्य दिन-अन्ते
गीत-वेणुः अनु-गेडित-कीर्तिः ॥ 22 ॥

उत्सवम् श्रमरुचा अपि दृशीनाम्
उन्नयन् खुर-रजः-छुरित-स्रक् ।
दित्सया इति सुहृदाम् आशिषः एषः
देवकी-जठर-भूः उडु-राजः ॥ 23 ॥

मद-विघूर्णित-लोचनः ईषत्-
मानदः स्व-सुहृदाम् वन-माली ।
बदर-पाण्डु-वदनः मृदु-गण्डम्
मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ 24 ॥

यदु-पतिः द्विरद-राज-विहारः
यामिनी-पतिः इव एषः दिन-अन्ते ।
मुदित-वक्त्रः उपयाति दुरन्तम्
मोचयन् व्रज-गवाम् दिन-तापम् ॥ 25 ॥

श्री-शुकः उवाच –
एवम् व्रज-स्त्रियः राजन् कृष्ण-लीलाः अनु गायतीः ।
रेमिरे अहःसु तत्-चित्ताः तत्-मनस्काः महोदयाः ॥ 26 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां 
गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

ஸ்கந்தம் 10: அத்யாயம் 34 (கண்ணன் நந்தகோபரை காப்பாற்றினான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் நந்தகோபரை காப்பாற்றினான்

ஸ்கந்தம் 10: அத்யாயம் 34

श्री-शुकः उवाच —
एकदा देव-यात्रायाम् गोपालाः जात-कौतुकाः।
अनुभिः अनडुद्-युक्तैः प्रययुः ते अम्बिका-वनम्॥१॥

तत्र स्नात्वा सरस्वत्याम् देवम् पशुपतिम् विभुम्।
आनर्चुः अर्हणैः भक्त्या देवīm च नृपते अम्बिकाम्॥२॥

गावः हिरण्यम् वासांसि मधु मदु-अन्नम् आदृताः।
ब्राह्मणेभ्यः ददुः सर्वे — 'देवः नः प्रीयताम्' इति॥३॥

ऊषुः सरस्वती-तीरे जलम् प्राश्य धृत-व्रताः।
रजनीम् ताम् महा-भागाः नन्द-सुनन्दक-आदयः॥४॥

कश्चित् महान् अहिः तस्मिन् विपिने अतिबुभुक्षितः।
यदृच्छया आगतः नन्दम् शयानम् उरगः अग्रसीत्॥५॥

सः चुक्रोश आहिना ग्रस्तः — 'कृष्ण कृष्ण महा-नयम्।
सर्पः माम् ग्रसते तात प्रपन्नम् परिमोचय'॥६॥

तस्य च आक्रन्दितम् श्रुत्वा गोपालाः सहसा उत्थिताः।
ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुः उल्मुकैः॥७॥

अलातैः दह्यमानः अपि न अमुञ्चत् तम् उरङ्गमः।
तम् अस्पृशत् पदाभ्यः एत्य भगवान् सात्वताम् पतिः॥८॥

सः वै भगवतः श्रीमत् पाद-स्पर्श-हत- अशुभः।
भेजे सर्प-वपुः हित्वा रूपम् विद्याधर-अर्चितम्॥९॥

तम् अपृच्छत् हृषीकेशः प्रणतम् समवस्थितम्।
दीप्यमानेन वपुषा पुरुषम् हेम-मालिनम्॥१०॥

को भवान् परया लक्ष्म्या रोचते अद्भुत-दर्शनः।
कथम् जुगुप्सिताम् एताम् गतिम् वा प्रापितः अवशः॥११॥

सर्पः उवाच —
अहम् विद्याधरः कश्चित् सुदर्शनः इति श्रुतः।
श्रिया स्वरूप-सम्पत्त्या विमानेन अचरम् दिशः॥१२॥

ऋषीन् विरूप-आङ्गिरसः प्राहसम् रूप-दर्पितः।
तैः इमाम् प्रापितः योनिम् प्रलब्धैः स्वेन पाप्मना॥१३॥

शापः मे अनुग्रहाय एव कृतः तैः करुणा-आत्मभिः।
यत् अहम् लोक-गुरुणा पदा स्पृष्टः हत-अशुभः॥१४॥

तम् त्वा अहम् भव-भीतानाम् प्रपन्नानाम् भय-अपहम्।
आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शात् अमीव-हन्॥१५॥

प्रपन्नः अस्मि महा-योगिन् महा-पुरुष सत्-पते।
अनुजानीहि माम् देव सर्व-लोक-ईश्वरेश्वर॥१६॥

ब्रह्म-दण्डात् विमुक्तः अहम् सद्यः ते अच्युत-दर्शनात्।
यत् नाम गृह्णन् अखिलान् श्रोतॄन् आत्मानम् एव च।
सद्यः पुनाति किम् भूयः तस्य स्पृष्टः पदा हि ते॥१७॥

इति अनुज्ञाप्य दाशार्हम् परिक्रम्य अभिवन्द्य च।
सुदर्शनः दिवम् यातः कृच्छ्रात् नन्दः च मोचितः॥१८॥

निशाम्य कृष्णस्य तत् आत्म-वैभवम्।
व्रज-औकसः विस्मित-चेतसः ततः॥
समाप्य तस्मिन् नियमम् पुनः व्रजम्।
नृप आययुः तत् कथयन्तः आदृताः॥१९॥

कदाचित् अथ गोविन्दः रामः च अद्भुत-विक्रमः।
विजह्रतुः वने रात्र्याम् मध्यगौ व्रज-योषिताम्॥२०॥

उपगीयमानौ ललितम् स्त्री-जनैः बद्ध-सौहृदैः।
स्व-अलङ्कृत-अनुलिप्त-अङ्गौ स्रग्विणौ विरजः अम्बरौ॥२१॥

निशा-मुखम् मानयन्तौ उदित-उडुप-तारकम्।
मल्लिका-गन्ध-मत्त-आलि जुष्टम् कुमुद-वायुना॥२२॥

जगतुः सर्व-भूतानाम् मनः-श्रवण-मङ्गलम्।
तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम्॥२३॥

गोप्यः तत् गीतम् आकर्ण्य मूर्च्छिताः न अविदन् नृप।
स्रंसत् दुकूलम् आत्मानम् स्रस्त-केश-स्रजम् ततः॥२४॥

एवम् विक्रीडतोः स्वैरम् गायतोः सम्प्रमत्तवत्।
शङ्खचूडः इति ख्यातः धनद-अनुचरः अभ्यगात्॥२५॥

तयोः निरीक्षतोः राजन् तत्-नाथम् प्रमदाजनम्।
क्रोशन्तम् कालयामास दिशि उदीच्याम् अशङ्कितः॥२६॥

क्रोशन्तम् कृष्ण-रामेति विलोक्य स्व-परिग्रहम्।
यथा गाः दस्युना ग्रस्ताः भ्रातरौ अन्वधावताम्॥२७॥

मा भैष्ट इति अभय-आरावौ शाल-हस्तौ तरस्विनौ।
आसेदतुः तम् तरसा त्वरितम् गुह्यक-अधमम्॥२८॥

स वीक्ष्य तौ अनुप्राप्तौ काल-मृत्यू इव उद्विजन्।
विसृज्य स्त्री-जनम् मूढः प्राद्रवत् जीवित-इच्छया॥२९॥

तम् अन्वधावत् गोविन्दः यत्र यत्र सः धावति।
जिहीर्षुः तत् शिरः-रत्नम् तस्थौ रक्षन् स्त्रियः बलः॥३०॥

अ-विदूर इव अभ्येत्य शिरः तस्य दुरात्मनः।
जहार मुष्टिना एव अङ्ग सह-चूड-मणिम् विभुः॥३१॥

शङ्खचूडम् निहत्य एवम् मणिम् आदाय भास्वरम्।
अग्रजाय आददात् प्रीत्या पश्यन्तीनाम् च योषिताम्॥३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम 
चतुस्त्रिंशोऽध्यायः ॥ ३४

ஸ்கந்தம் 10: அத்யாயம் 33 (ராஸ லீலை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ராஸ லீலை

ஸ்கந்தம் 10: அத்யாயம் 33


श्रीशुकः उवाच –
इत्थम् भगवतः गोप्यः श्रुत्वा वाचः सुपेशलाः।
जहुः विरहजं तापं तद्-अङ्ग-उपचित-आशिषः॥१॥

तत्र आरभत गोविन्दः रास-क्रीडाम् अनु-व्रतैः।
स्त्री-रत्नैः अन्वितः प्रीतैः अन्योन्य-अबद्ध-बाहुभिः॥२॥

रास-उत्सवः सम्प्रवृत्तः गोपी-मण्डल-मण्डितः।
योगेश्वरेण कृष्णेन तासाम् मध्ये द्वयः-द्वयः॥३॥

प्रविष्टेन गृहीतानाम् कण्ठे स्व-निकटम् स्त्रियः।
यम् मन्येरन् नभः-तावत् विमान-शत-सङ्कुलम्॥४॥

दिवौकसाम् सदा-आराणाम् औत्सुक्य-अपहृत-आत्मनाम्।
ततः दुन्दुभयो नेदुः निपेतुः पुष्प-वृष्टयः।
जगुः गन्धर्व-पतयः स-स्त्रीकाः तत् यशः अमलम्॥५॥

वलयानाम् नूपुराणाम् किङ्किणीनाम् च योषिताम्।
सप्रियाणाम् अभूत् शब्दः तुमुलः रास-मण्डले॥६॥

तत्र अति-शुशुभे ताभिः भगवान् देवकी-सुतः।
मध्ये मणीनाम् हैमानाम् महा-अमरकतः यथा॥७॥

पाद-न्यासैः भुज-विधुतिभिः सस्मितैः भ्रू-विलासैः।
भज्यम्-मध्यैः चल-कुच-पटैः कुण्डलैः गण्ड-लोलैः।
स्विद्यन्-मुख्यः कबर-रसना-ग्रन्थयः कृष्ण-वध्वः।
गायन्त्यः तम् तडित् इव ताः मेघ-चक्रे विरेजुः॥८॥

उच्चैः जगुः नृत्यमानाः रक्त-कण्ठ्यः रति-प्रियाः।
कृष्ण-अभिमर्श-मुदिताः यत्-गीत-इदम् आवृतम्॥९॥

काचित् समम् मुकुन्देन स्वर-जातीः अमिश्रिताः।
उन्निन्ये पूजिता तेन प्रीयता साधु साधु इति।
तत् एव ध्रुवम् उन्निन्ये तस्यै मानम् च बहु अदात्॥१०॥

काचित् रास-परिश्रान्ता पार्श्वस्थस्य गदा-भृतः।
जग्राह बाहुना स्कन्धं श्लथ-वलय-मल्लिका॥११॥

तत्र एक-अंस-गतं बाहुं कृष्णस्य उत्पल-सौरभम्।
चन्दन-आलिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह॥१२॥

कस्याश्चित् नाट्य-विक्षिप्त-कुण्डल-त्विषा-मण्डितम्।
गण्डं गण्डे सन्दधत्याः अदात् ताम्बूल-चर्वितम्॥१३॥

नृत्यती गायती काचित् कूजन्-नूपुर-मेखला।
पार्श्वस्थ-अच्युत-हस्त-आब्जं श्रान्ता आधात् स्तनयोः शिवम्॥१४॥

गोप्यः लब्ध्वा अच्युतं कान्तं श्रियः एकान्त-वल्लभम्।
गृहीत-कण्ठ्यः तत् दोर्भ्यां गायन्त्यः तम् विजह्रिरे॥१५॥

कर्ण-उत्पल-अलक-विटङ्क-कपोल-घर्म-
  वक्त्र-श्रियः वलय-नूपुर-घोष-वाद्यैः।
गोप्यः समं भगवता ननृतुः स्व-केश-
  स्रस्त-स्रजः भ्रमर-गायक-रास-गोष्ठ्याम्॥१६॥

एवं परिष्वङ्ग-कर-अभिमर्श-
  स्निग्ध-ईक्षण-उद्दाम-विलास-हासैः।
रेमे रमेशः व्रज-सुन्दरीभिः
  यथा अर्भकः स्व-प्रतिबिम्ब-विभ्रमः॥१७॥

तत्-अङ्ग-सङ्ग-प्रमुद-आकुल-इन्द्रियाः
  केशान् दूकूलं कुच-पट्टिकां वा।
न अञ्जः प्रति-व्योढुम् अलम् व्रज-स्त्रियः
  विस्रस्त-माला-आभरणाः कुरूद्वह॥१८॥

कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खेचर-स्त्रियः।
काम-आर्दिताः शशाङ्कः च स-गणः विस्मितः अभवत्॥१९॥

कृत्वा तावन्तम् आत्मानं यावत्-ईः गोप-योषितः।
रेमे सः भगवन् ताभिः आत्मा-रामः अपि लीलया॥२०॥

तासाम् अति-विहारेण श्रान्तानां वदनानि सः।
प्रामृजत् करुणः प्रेम्णा शान्तम् एनाङ्ग-पाणिना॥२१॥

गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विट्-
  गण्ड-श्रिया सुधित-हास-निरीक्षणेन।
मानं दधत्य ऋषभस्य जगुः कृतानि
  पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः॥२२॥

ताभिः युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग-
  घृष्ट-स्रजः सः कुच-कुङ्कुम-रञ्जितायाः।
गन्धर्व-पालिभिः अनुद्रुतः आविशत् वाः
  श्रान्तः गजीभिः इभ-राट् इव भिन्न-सेतुः॥२३॥

सः अम्भसि अलम् युवतिभिः परिषिच्यमानः
  प्रेम्णा ईक्षितः प्रहसतीभिः इतः ततः अङ्ग।
वैमानिकैः कुसुम-वर्षिभिः ईड्यमानः
  रेमे स्वयं स्व-रतिः अत्र गज-इन्द्र-लीलः॥२४॥

ततः च कृष्णः उपवने जल-स्थल-
  प्रसून-गन्ध-अनिल-जुष्ट-दिक्-तटे।
चचार भृङ्ग-प्रमदा-गण-आवृतः
  यथा मद-उद्युत् द्विरदः करेणुभिः॥२५॥

एवम् शशाङ्क-अंशु-विराजिता निशाः
  सः सत्य-कामः अनुरत-अबला-गणः।
सिषेवे आत्मनि अवरुद्ध-सौरतः
  सर्वाः शरद्-काव्य-कथा-रस-आश्रयाः॥२६॥

श्री-परिक्षित् उवाच –
संस्थापनाय धर्मस्य प्रशमाय इतरस्यम्।
अवतीर्णः हि भगवान् अंशेन जगत्-ईश्वरः॥२७॥

सः कथं धर्म-सेतूनाम् वक्ता कर्ता अभिरक्षिता।
प्रतीपम् आचरत् ब्रह्मन् पर-दार-अभिमर्शनम्॥२८॥

आप्त-कामः यदु-पतिः कृतवान् वै जुगुप्सितम्।
किम् अभिप्रायः एतत् नः संशयं छिन्धि सुव्रत॥२९॥

श्री-शुक उवाच –
धर्म-व्यतिक्रमः दृष्टः ईश्वराणाम् च साहसम्।
तेजियसाम् न दोषाय वह्नेः सर्व-भुजः यथा॥३०॥

न एतत् समाचरेत् जातु मनसा अपि हि अनीश्वरः।
विनश्यति आचरन् मौढ्यात् यथा रुद्रः अब्धिजं विषम्॥३१॥

ईश्वराणाम् वचः सत्यम् तथा एव आचरितं क्वचित्।
तेषाम् यत् स्व-वचः-युक्तं बुद्धिमान् तत् समाचरेत्॥३२॥

कुशल-आचरितेन एषाम् इह स्व-अर्थः न विद्यते।
विपर्ययेन वा अनर्थः निरहङ्कारिणां प्रभो॥३३॥

किम् उत अखिल-सत्त्वानाम् तिर्यङ्-मर्त्य-दिवौकसाम्।
ईशितुः च ईशितव्याणां कुशल-अकुशल-अन्वयः॥३४॥

यत्-पाद-पङ्कज-पराग-निषेव-तृप्ताः
  योग-प्रभाव-विधुत-अखिल-कर्म-बन्धाः।
स्वैरम् चरन्ति मुनयः अपि न नह्यमानाः
  तस्य इच्छया आत्त-वपुषः कुतः एव बन्धः॥३५॥

गोपीनां तत्-पतीनाम् च सर्वेषाम् एव देहिनाम्।
यः अन्तः चरति सः अध्यक्षः क्रीडनेन इह देह-भाक्॥३६॥

अनुग्रहाय भूतानाम् मानुषं देहम् आस्थितः।
भजते तादृशीः क्रीडाः याः श्रुत्वा तत्-परः भवेत्॥३७॥

न असूयन् खलु कृष्णाय मोहिताः तस्य मायया।
मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रज-औकसः॥३८॥

ब्रह्म-रात्रि उपावृत्ते वासुदेव-अनुमोदिताः।
अनिच्छन्त्यः ययुः गोप्यः स्व-गृहान् भगवत्-प्रियाः॥३९॥

विक्रीडितं व्रज-वधूभिः इदं च विष्णोः
  श्रद्धा-अन्वितः अनु-शृणुयात् अथ वर्णयेत् यः।
भक्तिं परां भगवति प्रतिलभ्य कामम्
  हृत्-रोगम् आशु अपहिनोति अचिरेण धीरः॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम 
त्रयोत्रिंशोऽध्यायः ॥ 33 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 32 (கண்ணை கோபியர்கள் தரிசிக்கிறார்கள். - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணை கோபியர்கள் தரிசிக்கிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 32


श्रीशुक उवाच –
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यः च चित्रधा।
रुरुदुः सुस्वरम् राजन् कृष्ण-दर्शन-लालसाः ॥१॥

तासाम् आविरभूत् शौरिः स्मयमान-मुख-अम्बुजः।
पीत-अम्बर-धरः स्रग्वी साक्षात् मन्मथ-मन्मथः ॥२॥

तम् विलोक्य आगतम् प्रेष्ठम् प्रीति-उत्फुल्ल-दृशः अबलाः।
उत्तस्थुः युगपत् सर्वाः तन्वः प्राणम् इव आगतम् ॥३॥

काचित् कर-अम्बुजम् शौरेः जगृहे अञ्जलिना मुदा।
काचित् दधार तत् बाहुम् अंसे चन्दन-रूषितम् ॥४॥

काचित् अञ्जलिना अगृह्णात् तन्वी ताम्बूल-चर्वितम्।
एका तत् अङ्‌घ्रि-कमलम् सन्तप्ताः स्तनयोः अधात् ॥५॥

एका भ्रुकुटिम् आबध्य प्रेमा-सम्रम्भ-विह्वला।
घ्नन्ती इव ईक्षत् कटाक्षैः सन्दष्ट-दशन-च्छदा ॥६॥

अपरा निमिषत् दृग्भ्याम् जुषाणा तत् मुख-अम्बुजम्।
आपीतम् अपि न अत्रिप्यत् सन्तः तत् चरणम् यथा ॥७॥

तम् काचित् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च।
पुलकाङ्गी उपगुह्य आस्ते योगीवत् आनन्द-सम्प्लुता ॥८॥

सर्वाः ताः केशव-आलोक-परम्-उत्सव-निर्वृताः।
जहुः विरह-जम् तापम् प्राज्ञम् प्राप्य यथा जनाः ॥९॥

ताभिः विधूत-शोकाभिः भगवान् अच्युतः वृतः।
व्यरोचत अधिकम् तात पुरुषः शक्तिभिः यथा ॥१०॥

ताः समादाय कालिन्द्याः निर्विश्य पुलिनम् विभुः।
विकसत्-कुन्द-मन्दार-सुरभि-अनिल-षट्-पदम् ॥११॥

शरद्-चन्द्र-अंशु-सन्दोह-ध्वस्त-दोष-तमः-शिवम्।
कृष्णायाः हस्त-तरला-चित-कौमल-वालुकम् ॥१२॥

तत्-दर्शन-आह्लाद-विधूत-हृद्-रुजः
 मनोरथ-अन्तम् श्रुतयः यथा ययुः।
स्वैर-उत्तरीयैः कुच-कुङ्कुम-अङ्कितैः
 अचीक्लृपन् आसनम् आत्म-बन्धवे ॥१३॥

तत्र उपविष्टः भगवान् सः ईश्वरः
 योग-ईश्वर-अन्तर्हृदि कल्पित-आसनः।
चकास गोपी-परिषद्-गतः अर्चितः
 त्रै-लोक्य-लक्ष्मी-एक-पदम् वपुः दधत् ॥१४॥

सभाजयित्वा तम् अनङ्ग-दीपनम्
 सहास-लील-ईक्षण-विभ्रम-भ्रुवा।
संस्पर्शनेन अङ्क-कृत-अङ्घ्रि-हस्तयोः
 संस्तुत्य ईषत् कुपिता बभाषिरे ॥१५॥

श्री-गोप्यः ऊचुः –
भजतः अनु-भजन्ति एकः, एकः एतत् विपर्ययम्।
न उभयान् च भजन्ति एकः – एतत् नः ब्रूहि साधु भोः ॥१६॥

श्री-भगवान् उवाच –
मिथः भजन्ति ये सख्यः स्वार्थ-एकान्त-उद्यमाः हि ते।
न तत्र सौहृदम् धर्मः – स्वार्थ-अर्थम् तत् हि न अन्यथा ॥१७॥

भजन्ति अभजतः ये वै करुणाः पितरः यथा।
धर्मः निरपवादः अत्र, सौहृदम् च सुमध्यमाः ॥१८॥

भजतः अपि न वै केचित्, भजन्ति अभजतः कुतः।
आत्म-आरामाः हि आप्त-कामाः अकृतज्ञाः गुरु-द्रुहः ॥१९॥

न अहम् तु सख्यः भजतः अपि जन्तून्
 भजामि अमीषाम् अनु-वृत्ति-वृत्तये।
यथा अधनः लब्ध-धने विनष्टे
 तत् चिन्तयन् अन्यन् निभृतः न वेद ॥२०॥

एवम् मदर्थ-उज्झित-लोक-वेद
 स्वानाम् हि वः मयि अनुवृत्तये अबलाः।
मया परोक्षम् भजता तिरोहितम्
 मा असूयितुम् अर्हथ तत् प्रियं प्रियाः ॥२१॥

न पारये अहम् निरवद्य-संयुजाम्
 स्व-साधु-कृत्यम् विबुध-आयुषा अपि वः।
या माम् अभजन् दुर्जर-गृह-शृङ्खलाः
 संवृश्च्य तत् वः प्रतियातु साधुना ॥२२॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां 
गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ 32 ॥