Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 13 (பரசுராமர் முன்னோர்களின் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 புரூரவஸ் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 13

श्रीशुक उवाच

निमिः इक्ष्वाकु-तनयः वसिष्ठम् अवृतर्त्विजम्।
आरभ्य सत्रम् सः अपि आह शक्रेण प्राक्-वृतः अस्मि भोः ॥ १ ॥

तम् निर्वर्त्य आगमिष्यामि तावत् माम् प्रतिपालय।
तूष्णीम् आसीत् गृह-पतिः सः अपि इन्द्रस्य अकरोत् मखम् ॥ २ ॥

निमिः चलम् इदम् विद्वान् सत्रम् आरभत आत्म-वान्।
ऋत्विग्भिः अपरैः तावत् न आगमत् यावता गुरुः ॥ ३ ॥

शिष्य-व्यतिक्रमम् वीक्ष्य निर्वर्त्य गुरुः आगतः।
अशपत् पतताद् देहः निमेः पण्डित-मानिनः ॥ ४ ॥

निमिः प्रतिददौ शापम् गुरवे अधर्म-वर्तिने।
तव अपि पतताद् देहः लोभात् धर्मम् अजानतः ॥ ५ ॥

इति उत्ससर्ज स्वम् देहम् निमिः अध्यात्म-कोविदः।
मित्र-वरुणयोः जज्ञे उर्वश्याम् प्र-पितामहः ॥ ६ ॥

गन्ध-वस्तुषु तत् देहम् निधाय मुनि-सत्तमाः।
समाप्ते सत्र-यागे अथ देवान् ऊचुः समागतान् ॥ ७ ॥

राज्ञः जीवतु देहः अयम् प्रसन्नाः प्रभवः यदि।
तथा इति उक्ते निमिः प्राह मा भूः मे देह-बन्धनम् ॥ ८ ॥

यस्य योगम् न वाञ्छन्ति वियोग-भय-कातराः।
भजन्ति चरण-अम्भोजम् मुनयः हरि-मेधसः ॥ ९ ॥

देहम् न अवरुरुत्से अहम् दुःख-शोक-भय-अवहम्।
सर्वत्र अस्य यतः मृत्युः मत्स्यानाम् उदके यथा ॥ १० ॥

देवाः ऊचुः।
विदेह उष्यताम् कामम् लोचनेषु शरीरिणाम्।
उन्मेषण-निमेषाभ्याम् लक्षितः अध्यात्म-संस्थितः ॥ ११ ॥

अराजक-भयम् नॄणाम् मन्यमानाः महा-ऋषयः।
देहम् ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥

जन्मना जनकः सः अभूत् वैदेहः तु विदेह-जः।
मिथिलः मथनात् जातः मिथिला येन निर्मिता ॥ १३ ॥

तस्मात् उदावसुः तस्य पुत्रः अभूत् नन्दि-वर्धनः।
ततः सुकेतुः तस्य अपि देवरातः मही-पते ॥ १४ ॥

तस्मात् बृहद्रथः तस्य महा-वीर्यः सुधृत् पिता।
सुधृतेः धृष्ट-केतुः वै हर्यश्वः अथ मरुः ततः ॥ १५ ॥

मरोः प्रतीपकः तस्मात् जातः कृतरथः यतः।
देवमीढः तस्य सुतः विश्रुतः अथ महा-धृतिः ॥ १६ ॥

कृतिरातः ततः तस्मात् महा-रोमाथ तत्-सुतः।
स्वर्ण-रोमा सुतः तस्य ह्रस्व-रोमा व्यजायत ॥ १७ ॥

ततः सीर-ध्वजः जज्ञे यज्ञ-अर्थम् कर्षतः महीम्।
सीता शीर-अग्रतः जाता तस्मात् सीर-ध्वजः स्मृतः ॥ १८ ॥

कुश-ध्वजः तस्य पुत्रः ततः धर्म-ध्वजः नृपः।
धर्म-ध्वजस्य द्वौ पुत्रौ कृत-ध्वजः इत-ध्वजः ॥ १९ ॥

कृत-ध्वजात् केशि-ध्वजः खाण्डिक्यः तु मित-ध्वजात्।
कृत-ध्वज-सुतः राजन् आत्म-विद्या-विशारदः ॥ २० ॥

खाण्डिक्यः कर्म-तत्त्व-ज्ञः भीतः केशि-ध्वजात् द्रुतः।
भानुमान् तस्य पुत्रः अभूत् शतद्युम्नः तु तत्-सुतः ॥ २१ ॥

शुचिः तत्-तनयः तस्मात् सनद्वाजः ततः अभवत्।
ऊर्ध्व-केतुः सनद्वाजात् अजः अथ पुरुजित् सुतः ॥ २२ ॥

अरिष्ट-नेमिः तस्य अपि श्रुतायुः तत् सुपार्श्वकः।
ततः चित्ररथः यस्य क्षेमाधिः मिथिला-अधिपः ॥ २३ ॥

तस्मात् समरथः तस्य सुतः सत्यरथः ततः।
आसीत् उपगुरुः तस्मात् उपगुप्तः अग्नि-सम्भवः ॥ २४ ॥

वस्वनन्तः अथ तत्-पुत्रः युयुधः यत् सुभाषणः।
श्रुतः ततः जयः तस्मात् विजयः अस्मात् ऋतः सुतः ॥ २५ ॥

शुनकः तत्-सुतः जज्ञे वीतहव्यः धृतिः ततः।
बहुलाश्वः धृतेः तस्य कृतिः अस्य महा-वशी ॥ २६ ॥

एते वै मैथिलाः राजन् आत्म-विद्या-विशारदाः।
योग-ईश्वर-प्रसादेन द्वन्द्वैः मुक्ताः गृहेषु अपि ॥ २७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे निमिवंशानुवर्णनं नाम त्रयोदशोऽध्यायः॥13॥

Friday, 18 July 2025

ஸ்கந்தம் 9: அத்யாயம் 14 (ஊர்வசியை அடைய ஆசைப்பட்ட புரூரவஸ் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஊர்வசியை அடைய ஆசைப்பட்ட புரூரவஸ்

ஸ்கந்தம் 9: அத்யாயம் 14

श्रीशुक उवाच

अथ अतः श्रूयताम् राजन् वंशः सोमस्य पावनः।
यस्मिन् ऐल-आदयः भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥ १ ॥

सहस्र-शिरसः पुंसः नाभि-ह्रद-सरोरुहात्।
जातस्य आसीत् सुतः धातुः अत्रिः पितृ-समः गुणैः ॥ २ ॥

तस्य दृग्भ्यः अभवत् पुत्रः सोमः अमृत-मयः किल।
विप्र-औषधि-उडु-गणानाम् ब्रह्मणा कल्पितः पतिः ॥ ३ ॥

सः अयजत् राजसूयेन विजित्य भुवन-त्रयम्।
पत्नीम् बृहस्पतेः दर्पात् ताराम् नाम आहरत् बलात् ॥ ४ ॥

यदा सः देव-गुरुणा याचितः अभीक्ष्णशः मदात्।
न अत्यम्सत् तत् कृते जज्ञे सुर-दानव-विग्रहः ॥ ५ ॥

शुक्रः बृहस्पतेः द्वेषात् अग्रहीत् स-असुरः उडुपम्।
हरः गुरु-सुतम् स्नेहात् सर्व-भूत-गण-आवृतः ॥ ६ ॥

सर्व-देव-गण-उपेतः महेन्द्रः गुरुम् अन्वयात्।
सुर-असुर-विनाशः अभूत् समरः तारा-कामयः ॥ ७ ॥

निवेदितः अथ अङ्गिरसा सोमम् निर्भर्त्स्य विश्व-कृत्।
ताराम् स्व-भर्त्रे प्रायच्छत् अन्तः-वतीम् अवैत् पतिः ॥ ८ ॥

त्यज त्यज आशु दु:प्रज्ञे मत्-क्षेत्रात् आहितम् परैः।
न अहम् त्वाम् भस्म-सात् कुर्याम् स्त्रियम् स-अन्तानिकः सति ॥ ९ ॥

तत्याज व्रीडिता तारा कुमारम् कनक-प्रभम्।
स्पृहाम् अङ्गिरसः च अक्रेत् कुमारे सोमः एव च ॥ १० ॥

मम अयम् न तव इति उच्चैः तस्मिन् विवदमानयोः।
पप्रच्छुः ऋषयः देवान् नैव उवाच व्रीडिता तु सा ॥ ११ ॥

कुमारः मातरम् प्राह कुपितः अलीक-लज्जया।
किम् न वोक्स्यसि असत्-वृत्ते आत्म-अवद्यम् वद अशु मे ॥ १२ ॥

ब्रह्मा ताम् रहः आहूय सम-प्राक्षीत् च सान्त्वयन्।
सोमस्य इति आह शनकैः सोमः तम् तावत् अग्रहीत् ॥ १३ ॥

तस्य आत्म-योनिः अकृत बुधः इति अभिधाम् नृप।
बुद्ध्या गम्भीरया येन पुत्रेण अप-उडुरात् मुदम् ॥ १४ ॥

ततः पुरूरवा जज्ञे इलायाम् यः उदाहृतः।
तस्य रूप-गुण-औदार्य-शील-द्रविण-विक्रमान् ॥ १५ ॥

श्रुत्वा उर्वशी इन्द्र-भवने गीयमानान् सुर-ऋषिणा।
तत् अन्तिकम् उपेयाय देवी स्मर-शर-अर्दिता ॥ १६ ॥

मित्र-वरुणयोः शापात् आपन्ना नर-लोकताम्।
निशम्य पुरुष-श्रेष्ठम् कन्दर्पम् इव रूपिणम्।
धृतिम् विष्टभ्य ललना उपतस्थे तत् अन्तिके ॥ १७ ॥

सः ताम् विलोक्य नृपतिः हर्षेण उत्फुल्ल-लोचनः।
उवाच श्लक्ष्णया वाचा देवीम् हृष्ट-तनू-रुहः ॥ १८ ॥


श्रीराजोवाच

स्वागतं ते वर-अरोहे आस्यताम् करवाम किम्।
संरमस्व मया साकम् रतिः नौ शाश्वतीः समाः ॥ १९ ॥


उर्वशी उवाच

कस्य अस्त्वयि न सज्जेत मनः दृष्टिः च सुन्दर।
यत् अङ्ग-अन्तरम् आसाद्य च्यवते ह रिरंसया ॥ २० ॥


उर्वशी उवाच

एतौ उरण-कौ राजन् न्यासौ रक्षस्व मानद।
संरंस्ये भवता साकम् श्लाघ्यः स्त्रीणाम् वरः स्मृतः ॥ २१ ॥

घृतम् मे वीर भक्ष्यम् स्यात् न ईक्षे त्वा अन्यत्र मैथुनात्।
विवाससम् तत् तथा इति प्रतिपेदे महा-मनाः ॥ २२ ॥

अहो रूपम् अहो भावः नर-लोक-विमोहनम्।
कः न सेवेत मनुजः देवीं त्वाम् स्वयम्-आगताम् ॥ २३ ॥

तया सः पुरुष-श्रेष्ठः रमयन्त्या यथा-अर्हतः।
रेमे सुर-विहारेषु कामम् चैत्ररथ-आदिषु ॥ २४ ॥

रममाणः तया देव्या पद्म-किञ्जल्क-गन्धया।
तत्-मुख-आमोद-मुषितः मुमुदे अहः-गणान् बहून् ॥ २५ ॥

अपश्यन् उर्वशीम् इन्द्रः गन्धर्वान् समचोदयत्।
उर्वशी-रहितम् मह्यम् आस्थानम् न अति शोभते ॥ २६ ॥

ते उपेत्य महा-रात्रे तमसि प्रत्युपस्थिते।
उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया ॥ २७ ॥

निशम्य आक्रन्दितम् देवी पुत्रयोः नीयमानयोः।
हतास्मि अहम् कु-नाथेन नपुंसा वीर-मानिना ॥ २८ ॥

यत् विश्व्रम्भात् अहम् नष्टा हृत-अपत्या च दस्युभिः।
यः शेते निशि संत्रस्तः यथा नारी दिवा पुमान् ॥ २९ ॥

इति वाक्-सायकैः विद्धः प्रत-उत्त्रैः इव कुञ्जरः।
निशि निस्त्रिंशम् आदाय विवस्त्रः अभ्यद्रवत् रुषा ॥ ३० ॥

ते विसृज्य उरणौ तत्र व्यद्योतन्त स्म विद्युतः।
आदाय मेषौ आ-यान्तम् नग्नम् ऐक्षत सा पतिम् ॥ ३१ ॥

ऐलः अपि शयने जायाम् अपश्यन् विमनाः इव।
तत्-चित्तः विह्वलः शोचन् बभ्राम उन्मत्त-वत् महीम् ॥ ३२ ॥

सः ताम् वीक्ष्य कुरु-क्षेत्रे सरस्वत्याम् च तत्-सखीः।
पञ्च प्रहृष्ट-वदनाः प्राह सूक्तम् पुरूरवाः ॥ ३३ ॥


पुरूरव उवाच

अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि।
माम् त्वम् अद्य अपि अनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥

सु-देहः अयम् पतति अत्र देवि दूरम् हृतः त्वया।
खादन्ति एनम् वृकाः गृध्राः त्वत्-प्रसादस्य न आस्पदम् ॥ ३५ ॥


उर्वशी उवाच

मा मृथाः पुरुषः असि त्वम् मा स्म त्वात् इव उर्वृकाः इमे।
क्व अपि सख्यम् न वै स्त्रीणाम् वृकाणाम् हृदयं यथा ॥ ३६ ॥

स्त्रियः हि अकरुणाः क्रूराः दुर्मर्षाः प्रिय-साहसाः।
घ्नन्ति अल्प-अर्थे अपि विश्व्रब्धम् पतिम् भ्रातरम् अपि उत ॥ ३७ ॥

विधाय आलिक-विश्व्रम्भम् अज्ञेषु त्यक्त-सौहृदाः।
नवम् नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर-वृत्तयः ॥ ३८ ॥

संवत्सर-अन्ते हि भवन् एक-रात्रम् मया ईश्वरः।
वत्स्यति अपत्यानि च ते भविष्यन्ति अपराणि भोः ॥ ३९ ॥

अन्तः-वतीम् उपालक्ष्य देवीं सः प्रययौ पुरीम्।
पुनः तत्र गतः अब्द-अन्ते उर्वशीम् वीर-मातरम् ॥ ४० ॥

उपलभ्य मुदा युक्तः समुवास तया निशाम्।
अथ एनम् उर्वशी प्राह कृपणम् विरह-आतुरम् ॥ ४१ ॥

गन्धर्वान् उपधाव एमान् तुभ्यम् दास्यन्ति माम् इति।

तस्य संस्तुवतः तुष्टा अग्नि-स्थालीम् ददुः नृप।
उर्वशीम् मन्यमानः ताम् सः अबुध्यत चरन् वने ॥ ४२ ॥

स्थालीम् न्यस्य वने गत्वा गृहान् अध्यायतः निशि।
त्रेता-याम् सम्प्रवृत्तायाम् मनसि त्रयी अवर्तत ॥ ४३ ॥

स्थाली-स्थानम् गतः अश्वत्थम् शमी-गर्भम् विलक्ष्य सः।
तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया ॥ ४४ ॥

उर्वशीम् मन्त्रतः ध्यायन् अधर्-अरणिम् उत्तराम्।
आत्मानम् उभयोः मध्ये यत् तत् प्रजननम् प्रभुः ॥ ४५ ॥

तस्य निर्मन्थनात् जातः जात-वेदा विभावसुः।
त्रय्या सः विद्यया राज्ञा पुत्रत्वे कल्पितः त्रि-वृत् ॥ ४६ ॥

तेन आयजत यज्ञ-ईशम् भगवन्तम् अधोक्षजम्।
उर्वशी-लोकम् अन्विच्छन् सर्व-देव-मयम् हरिम् ॥ ४७ ॥

एकः एव पुरा वेदः प्रणवः सर्व-वाङ्‌मयः।
देवः नारायणः न अन्यः एकः अग्निः वर्णः एव च ॥ ४८ ॥

पुरूरवसः एव आसीत् त्रयी त्रेता-मुखे नृप।
अग्निना प्रजया राजा लोकम् गान्धर्वम् एयिवान् ॥ ४९ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे ऐलोपाख्यानं चतुर्दशोऽध्यायः ॥ 14 ॥


ஸ்கந்தம் 9: அத்யாயம் 15 (பரசுராமர் முன்னோர்களின் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 புரூரவஸ் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 15

श्री-शुक उवाच

ऐलस्य च उर्वशी-गर्भात् षट् आसन् आत्मजाः नृप।
आयुः श्रुत-आयुः सत्य-आयुः रयः अथ विजयः जयः ॥ १ ॥

श्रुत-आयोः वसुमान् पुत्रः सत्य-आयोः च श्रुत-अञ्जयः।
रयस्य सुतः एकः च जयस्य तनयः अमितः ॥ २ ॥

भीमः तु विजयस्य अथ काञ्चनः होत्रकः ततः।
तस्य जह्नुः सुतः गङ्गाम् गण्डूषीकृत्य यः अपिबत्।
जह्नोः तु पूरुः तत्-पुत्रः बलाकः च आत्मजः अजकः ॥ ३ ॥

ततः कुशः कुशस्य अपि कुशाम्बुः तनयः वसुः।
कुशनाभः च चत्वारः गाधिः आसीत् कुशाम्बुजः ॥ ४ ॥

तस्य सत्यवतीम् कन्याम् ऋचीकः अयाचत द्विजः।
वरम् विसदृशम् मत्वा गाधिः भार्गवम् अब्रवीत् ॥ ५ ॥

एकतः श्याम-कर्णानाम् हयानाम् चन्द्र-वर्चसाम्।
सहस्रम् दीयताम् शुल्कम् कन्यायाः कुशिकाः वयम् ॥ ६ ॥

इति उक्तः तत् मतम् ज्ञात्वा गतः सः वरुण-अन्तिकम्।
आनीय दत्त्वा तान् अश्वान् उपयेमे वर-अननाम् ॥ ७ ॥

सः ऋषिः प्रार्थितः पत्न्या श्वश्र्वा च अपत्य-काम्यया।
श्रपयित्वा उभयैः मन्त्रैः चरुम् स्नातुम् गतः मुनिः ॥ ८ ॥

तावत् सत्यवती मात्रा स्व-चरुम् याचिता सती।
श्रेष्ठम् मत्वा तया अयच्छत् मात्रे मातुः अदत् स्वयं ॥ ९ ॥

तत् विज्ञाय मुनिः प्राह पत्नीम् कष्टम् अकारषीः।
घोरः दण्ड-धरः पुत्रः भ्राता ते ब्रह्म-वित् तमः ॥ १० ॥

प्रसादितः सत्यवत्या मा एवम् भूः इति भार्गवः।
अथ तर्हि भवेत् पौत्रः जमदग्निः ततः अभवत् ॥ ११ ॥

सा च अभूत् सु-महा-पुण्या कौशिकी लोक-पावनी।
रेणोः सुताम् रेणुकाम् वै जमदग्निः उवाह याम् ॥ १२ ॥

तस्याम् वै भार्गव-ऋषेः सुताः वसुमत्-आदयः।
यवीयान् जज्ञे एतेषाम् रामः इति अभिविश्रुतः ॥ १३ ॥

यम् आहुः वासुदेव-अंशम् हैहयानाम् कुल-अन्तकम्।
त्रिः-सप्त-कृत्वः यः इमाम् चक्रे निः-क्षत्रियां महीम् ॥ १४ ॥

दुष्टम् क्षत्रम् भुवः भारम् अब्रह्मण्यम् अनीनशत्।
रजः-तमः-आवृतम् अहन् फल्गुन्याम् अपि कृते अहसि ॥ १५ ॥


श्री-राजा उवाच
किम् तत् अंहो भगवतঃ राजन्यैः अजित-आत्मभिः।
कृतम् येन कुलम् नष्टम् क्षत्रियाणाम् अभीक्ष्णशः ॥ १६ ॥


श्री-शुक उवाच
हैहयानाम् अधिपतिः अर्जुनः क्षत्रिय-ऋषभः।
दत्तम् नारायणस्य अंशम् आराध्य परिकर्मभिः ॥ १७ ॥

बाहून् दश-शतम् लेभे दुर्धर्षत्वम् अरातिषु।
अव्याहत-इन्द्रिय-ओजः श्री-तेजः-वीर्य-यशः-बलम् ॥ १८ ॥

योग-ईश्वरत्वम् ऐश्वर्यम् गुणाः यत्र अणिम-आदयः।
चचार अव्याहत-गतिः लोकेषु पवनः यथा ॥ १९ ॥

स्त्री-रत्नैः आवृतः क्रीडन् रेवाम् भसि मद-उत्कटः।
वैजयन्तीम् स्रजम् बिभ्रत् रुरोध सरितम् भुजैः ॥ २० ॥

विप्लावितम् स्व-शिबिरम् प्रति-स्रोतः-सरित्-जलैः।
न अमृष्यत तस्य तत् वीर्यम् वीर-मानी दश-अननः ॥ २१ ॥

गृहीतः लीलया स्त्रीणाम् समक्षम् कृत-किल्बिषः।
माहिष्मत्याम् सन्-निरुद्धः मुक्तः येन कपिः यथा ॥ २२ ॥

सः एकदा तु मृगयाम् विचरन् विपिने वने।
यदृच्छया आश्रम-पदम् जमदग्नेः उपाविशत् ॥ २३ ॥

तस्मै सः नर-देवाय मुनिः अर्हणम् आहरत्।
स-सैन्य-अमात्य-वाहाय हविष्मत्या तपो-धनः ॥ २४ ॥

सः वीरः तत्र तत् दृष्ट्वा आत्म-ऐश्वर्य-अतिशायनम्।
तत् न आद्रियत अग्नि-होत्र्याम् स-अभिलाषः सः हैहयः ॥ २५ ॥

हविः-धानीम् ऋषेः दर्पात् नरान् हर्तुम् अचोदयत्।
ते च माहिष्मतीम् निन्युः स-व्त्साम् क्रन्दतीम् बलात् ॥ २६ ॥

अथ राजनि निर्याते रामः आश्रमम् आगतः।
श्रुत्वा तत् तस्य दौर्मात्म्यम् चुक्रोध अहिः इव आहतः ॥ २७ ॥

घोरम् आदाय परशुम् स-तूणम् चर्म कार्मुकम्।
अन्वधावत दुर्धर्षः मृग-इन्द्रः इव यूथपम् ॥ २८ ॥

तम् आपतन्तम् भृगु-वर्यम् ओजसा
धनुः-धरम् बाण-परश्वध-अयुधम्।
ऐणेय-चर्म-अम्बरम् अर्क-धामभिः
युतम् जटाभिः ददृशे पुरीम् विशन् ॥ २९ ॥

अचोदयत् हस्ति-रथ-अश्व-पत्तिभिः
गदा-असि-बाण-ऋष्टि-शतघ्नि-शक्तिभिः।
अक्षौहिणीः सप्त-दश अति-भीषणाः
ता रामः एकः भगवान् असूदयत् ॥ ३० ॥

यतः यतः असौ प्रहरत् परश्वधः
मनः-अनिल-ओजाः पर-चक्र-सूदनः।
ततः ततः छिन्न-भुज-ऊरु-कन्धराः
निपेतुः उर्व्याम् हत-सूत-वाहनाः ॥ ३१ ॥

दृष्ट्वा स्व-सैन्यम् रुधिर-ओघ-कर्दमे
रण-अजिरे राम-कुठार-सायकैः।
विवृक्ण-चर्म-ध्वज-चाप-विग्रहम्
निपातितम् हैहयः आपतत् रुषा ॥ ३२ ॥

अथ अर्जुनः पञ्च-शतेषु बाहुभिः
धनुःषु बाणान् युगपत् सः सन्दधे।
रामाय रामः अस्त्र-भृताम् समग्रणीः
तान् एक-धन्व-एषुभिः आच्छिनत् समम् ॥ ३३ ॥

पुनः स्व-हस्तैः अचलान् मृधे अङ्‌घ्रिपान्
उत्क्षिप्य वेगात् अभिधावतः युधि।
भुजान् कुठारेण कठोर-नेमिना
चिच्छेद रामः प्रसभम् तु अहेः इव ॥ ३४ ॥

कृत्त-बाहोः शिरः तस्य गिरेः श्रृङ्गम् इव आहरत्।
हते पितरि तत्-पुत्राः अयुतम् दुद्रुवुः भयात् ॥ ३५ ॥

अग्नि-होत्रीम् उपावर्त्य स-व्त्साम् पर-वीर-हा।
समुपेत्य आश्रमम् पित्रे परिक्लिष्टाम् समर्पयत् ॥ ३६ ॥

स्व-कर्म तत् कृतम् रामः पित्रे भ्रातृभ्यः एव च।
वर्णयामास तत् श्रुत्वा जमदग्निः अभाषत ॥ ३७ ॥

राम राम महा-बाहो भवान् पापम् अकार्षीत्।
अवधीः नर-देवम् यत् सर्व-देव-मयम् वृथा ॥ ३८ ॥

वयम् हि ब्राह्मणाः तात क्षमया अर्हणताम् गताः।
यया लोक-गुरुः देवः पारमेष्ठ्यम् अगात् पदम् ॥ ३९ ॥

क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा।
क्षमिणाम् आशु भगवान् तुष्यते हरिः ईश्वरः ॥ ४० ॥

राज्ञः मूर्धा-अभिषिक्तस्य वधः ब्रह्म-वधात् गुरुः।
तीर्थ-संसेवया च अंहः जहि अङ्ग अच्युत-चेतनः ॥ ४१ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवम-स्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥

ஸ்கந்தம் 9: அத்யாயம் 16 (பரசுராமர் 21 தலைமுறை க்ஷத்ரியர்களை ஒழித்தார்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பரசுராமர் 21 தலைமுறை க்ஷத்ரியர்களை ஒழித்தார்

ஸ்கந்தம் 9: அத்யாயம் 16

श्री-शुक उवाच
पितृ-उपशिक्षितः रामः तथा इति कुरु-नन्दन।
संवत्सरम् तीर्थ-यात्राम् चरित्वा आश्रमम् आव्रजत् ॥ १ ॥

कदाचित् रेणुका याता गङ्गायाम् पद्म-मालिनम्।
गन्धर्व-राजम् क्रीडन्तम् अप्सरोभिः अपश्यत ॥ २ ॥

विलोकयन्ती क्रीडन्तम् उदक-अर्थम् नदीम् गता।
होम-वेलाम् न सस्मार किञ्चित् चित्र-रथ-स्पृहा ॥ ३ ॥

काल-अत्ययम् तम् विलोक्य मुनिः शाप-विशङ्किता।
आगत्य कलशम् तस्थौ पुरः धाय कृत-अञ्जलिः ॥ ४ ॥

व्यभिचारम् मुनिः ज्ञात्वा पत्न्याः प्रकुपितः अब्रवीत्।
घ्नत एनाम् पुत्रकाः पापाम् इति उक्ताः ते न चक्रिरे ॥ ५ ॥

रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सह अवधीत्।
प्रभाव-ज्ञः मुनेः सम्यक् समाधेः तपसः च सः ॥ ६ ॥

वरेण अछन्दयामास प्रीतः सत्यवती-सुतः।
वव्रे हतानाम् रामः अपि जीवितम् च अस्मृतिम् वधे ॥ ७ ॥

उत्तस्थुः ते कुशलिनः निद्रा-अपायात् इव अञ्जसा।
पितुः विद्वान् तपः-वीर्यम् रामः चक्रे सुहृत्-वधम् ॥ ८ ॥

ये अर्जुनस्य सुता राजन् स्मरन्तः स्व-पितुः वधम्।
राम-वीर्य-पराभूताः लेभिरे शर्म न क्वचित् ॥ ९ ॥

एकदा आश्रमतः रामे स-भ्रातरि वनम् गते।
वैरम् सिसाधयिषवः लब्ध-छिद्राः उपागमन् ॥ १० ॥

दृष्ट्वा अग्नि-आगार-आसीनम् आवेशित-धियम् मुनिम्।
भगवति उत्तम-श्लोके जघ्नुः ते पाप-निश्चयाः ॥ ११ ॥

याच्यमानाः कृपणया राम-मात्रा अति-दारुणाः।
प्रसह्य शिरः उत्कृत्य निन्युः ते क्षत्र-बन्धवः ॥ १२ ॥

रेणुका दुःख-शोक-आर्ता निघ्नन्ती आत्मानम् आत्मना।
राम राम इहि तात इति विचुक्रोश उच्छकैः सती ॥ १३ ॥

तत् उपश्रुत्य दूर-स्था हा राम इति आर्त-वत्-स्वनम्।
त्वरया आश्रमम् आसाद्य ददृशे पितरम् हतम् ॥ १४ ॥

तत् दुःख-रोष-अमर्ष-आर्ति-शोक-वेग-विमोहितः।
हा तात साधो धर्मिष्ठ त्यक्त्वा अस्मान् स्वर्गतः भवान् ॥ १५ ॥

विलप्य एवम् पितुः देहम् निधाय भ्रातृषु स्वयम्।
प्रगृह्य परशुम् रामः क्षत्र-अन्ताय मनः दधे ॥ १६ ॥

गत्वा माहिष्मतीम् रामः ब्रह्म-घ्न-विहत-श्रियम्।
तेषाम् सः शीर्ष-भी राजन् मध्ये चक्रे महा-गिरिम् ॥ १७ ॥

तत् रक्तेन नदीम् घोराम् अब्रह्मण्य-अभय-आवहाम्।
हेतुम् कृत्वा पितृ-वधम् क्षत्रे अमङ्गल-कारिणि ॥ १८ ॥

त्रिः-सप्त-कृत्वः पृथिवीम् कृत्वा निः-क्षत्रियाम् प्रभुः।
समन्त-पञ्चके चक्रे शोणित-उदान् ह्रदान् नृप ॥ १९ ॥

पितुः कायेन सन्धाय शिरः आदाय बर्हिषि।
सर्व-देव-मयम् देवं आत्मानम् अयजत् मखैः ॥ २० ॥

ददौ प्राचीम् दिशम् होत्रे ब्रह्मणे दक्षिणाम् दिशम्।
अध्वर्यवे प्रतीचीम् वै उद्गात्रे उत्तराम् दिशम् ॥ २१ ॥

अन्येभ्यः आवान्तर-दिशः कश्यपाय च मध्यतः।
आर्यावर्तम् उपद्रष्ट्रे सदस्येभ्यः ततः परम् ॥ २२ ॥

ततः च अवभृथ-स्नानम् विधूत-अशेष-किल्बिषः।
सरस्वत्याम् ब्रह्म-नद्याम् रेजे व्यभ्रः इव अंशुमान् ॥ २३ ॥

स्व-देहम् जमदग्निः तु लब्ध्वा संज्ञान-लक्षणम्।
ऋषीणाम् मण्डले सः अभूत् सप्तमः राम-पूजितः ॥ २४ ॥

जामदग्न्यः अपि भगवान् रामः कमल-लोचनः।
आगामिनि अन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥

आस्ते अद्य अपि महेन्द्र-अद्रौ न्यस्त-दण्डः प्रशान्त-धीः।
उपगीयमान-चरितः सिद्ध-गन्धर्व-चारणैः ॥ २६ ॥

एवम् भृगुषु विश्व-आत्मा भगवान् हरिः ईश्वरः।
अवतीर्य परम् भारम् भुवः अहन् बहुशः नृपान् ॥ २७ ॥

गाधेः अभूत् महा-तेजाः समिद्धः इव पावकः।
तपसा क्षात्रम् उत्सृज्य यः लेभे ब्रह्म-वर्चसम् ॥ २८ ॥

विश्वामित्रस्य च एव आसन् पुत्राः एक-शतम् नृप।
मध्यमः तु मधुच्छन्दा मधुच्छन्दसः एव ते ॥ २९ ॥

पुत्रम् कृत्वा शुनः-शेपम् देवरातम् च भार्गवम्।
आजीगर्तम् सुतान् आह ज्येष्ठः एषः प्रकल्प्यताम् ॥ ३० ॥

यः वै हरिश्चन्द्र-मखे विक्रीतः पुरुषः पशुः।
स्तुत्वा देवान् प्रजेश-आदीन् मुमुचे पाश-बन्धनात् ॥ ३१ ॥

यः रातः देव-यजने देवैः गाधिषु तापसः।
देवरातः इति ख्यातः शुनः-शेपः सः भार्गवः ॥ ३२ ॥

ये मधुच्छन्दसः ज्येष्ठाः कुशलम् मेनिरे न तत्।
अशपत् तान् मुनिः क्रुद्धः म्लेच्छाः भवत दुर्जनाः ॥ ३३ ॥

सः होवाच मधुच्छन्दाः सार्धम् पञ्चाशता ततः।
यत् नः भवान् संजानीते तस्मिन् तिष्ठामहे वयम् ॥ ३४ ॥

ज्येष्ठम् मन्त्र-दृशम् चक्रुः त्वाम् अन्वञ्चः वयम् स्म हि।
विश्वामित्रः सुतान् आह वीर-वन्तः भविष्यथ।**
ये मानम् मे अनुगृह्णन्तः वीर-वन्तम् अकर्त माम् ॥ ३५ ॥

एषः वः कुशिका वीरः देवरातः तम् अन्वितः।
अन्ये च अष्टक-हारीत-जय-क्रतु-मद-आदयः ॥ ३६ ॥

एवम् कौशिक-गोत्रम् तु विश्वामित्रैः पृथक्-विदम्।
प्रवर-अन्तरम् आपन्नम् तत् हि च एवम् प्रकल्पितम् ॥ ३७ ॥

इति श्रीमद्भागवते महा-पुराणे पारमहंस्याम्
संहितायाम् नवम-स्कन्धे षोडशः अध्यायः ॥ १६ ॥

Thursday, 17 July 2025

வானரர்கள் பேசினார்களா? யார் இந்த வானரர்கள்? அறிவோம்

ராமாயணத்தில் ராமர், தசரதர், சீதா தேவி போன்றவர்கள் மனிதர்கள் என்றும், சுக்ரீவன், ஹனுமான், அங்கதன் போன்றவர்கள் வானரர்கள் என்றும், ராவணன், கும்பகர்ணன், விபீஷணன் போன்றவர்கள் ராக்ஷஸர்கள் என்றும் அழைக்கப்படுகிறார்கள்.

வானரர்கள், ராக்ஷஸர்கள் இருவருமே, உடல் பலம் அதிகம் கொண்டவர்கள் என்று காட்டப்படுகிறது.


வானரர்கள் உடல் பலத்தோடு, வானில் தாவும் திறனையும் பெற்று இருந்தார்கள் என்று காட்டப்படுகிறது.


ராக்ஷஸர்கள் மாமிசம் அதிகம் உண்பவர்களாகவும், தேவைபட்டால் மனிதர்களை உண்பவர்களாகவும் காட்டப்படுகிறது.

இருவருமே மாயங்கள் தெரிந்தவர்கள் என்றும் காட்டப்படுகிறது.


தசரதர், ராமர், சீதை போன்றவர்கள், இன்று இருக்கும் மனிதர்களை போல காட்டப்படுகிறார்கள். உயர்ந்த மனித பண்புகள் உடையவர்களாகவும் காட்டப்படுகிறார்கள். கைகேயி, கூனி போன்ற மனிதர்களும் காட்டப்படுகிறார்கள்.


வானரர்கள் படித்தவர்களாகவும் இருந்தார்கள். பல மொழிகள் பேசினார்கள் என்றும் காட்டப்படுகிறது.


ராக்ஷஸர்களும் படித்தவர்களாக இருந்தார்கள் என்றும் காட்டப்படுகிறது. ராவணன் ராக்ஷஸ பெண்ணுக்கும், பிராம்மண ரிஷிக்கும் பிறந்தவனாக இருந்தான் என்றும் தெரிகிறது.


குரங்கு என்று கருதப்படும் வானரர்கள் எப்படி பேசி இருக்க முடியும்? என்ற கேள்வி நமக்குள் எழ வாய்ப்பு இருக்கிறது.


இன்றைய அறிவியல் கண்டுபிடிப்பை நாம் கவனித்தோம் என்றால், ஒரு காலத்தில் மூன்று விதமான மனிதர்கள் இருந்தார்கள் என்று சொல்கிறது.

இப்பொழுது இருக்கும் மனிதர்களை homosApien என்று அழைக்கிறது.

இவர்களை தவிர மேலும் இரண்டு விதமான மனிதர்கள் இருந்தார்கள் என்று அறிவியல் ஆராய்ச்சி சொல்கிறது.

அவர்களை homo erectus, homo neanderthals என்று அழைக்கிறது.


இவர்கள் சுமார் ஒரு லட்சம் வருடங்கள் முன்பு வரை வாழ்ந்து இருக்கலாம் என்று அறிவியல் சொல்கிறது.

கிடைத்த மண்டை ஓட்டை பார்த்து,  இவர்கள் உடல் அமைப்பை பார்த்து, இப்பொழுது இருக்கும் மனிதர்களை விட மிகவும் பலம் வாய்ந்தவர்கள் என்று சொல்கிறது.


இவர்கள் வாழ்வு முறை எப்படி இருந்திருக்கும் என்று மேலே நாட்டு புத்தகத்தில் இல்லாததால், இவர்கள் இருவரும் கல்லை உடைத்து கொண்டு, காட்டு மிராண்டி போல வாழ்ந்து இருப்பார்கள் என்று அனுமானிக்கிறது அறிவியல்.


அதே சமயம், 

ராமாயண காலம் த்ரேதா யுகத்தில் நடந்தது என்று சொல்லப்படுகிறது. 

அதாவது குறைந்தது 12 லட்சம் வருடங்கள் முன்பு நடந்து இருக்கிறது.


அந்த ராமாயணத்தில், அறிவியல் சொல்லும் இந்த மூன்று விதமான மனிதர்கள் இருந்தார்கள் என்று காட்டுகிறது..


அந்த மூன்று விதமான மனிதர்களின் பலம் எப்படி இருந்தது? என்ன குணம் கொண்டிருந்தார்கள்? எப்படி வாழ்ந்தார்கள்? எப்படி பேசினார்கள்? என்று அனைத்தையும் காட்டுகிறது.


வானரர்கள் என்ற இந்த மனிதர்கள் homo erectus என்று நாம் அறிய முடியும்.


அதே போல, ராக்ஷஸர்கள் என்ற இந்த மனித வர்கம், homo neanderthals என்று நாம் அறிய முடியும்.


இன்று வானரர்கள் என்ற மனித வர்கமும் இல்லை. ராக்ஷஸர்கள் என்ற மனித வர்கமும் இல்லை.


உடல் பலம் குறைந்த மனிதர்கள், அதாவது homo sapiens, எப்படி உடல் பலம் கொண்ட homo erectus, homo neanderthals போன்ற மனிதர்களை தாண்டி இன்று வரை இருந்திருக்க முடியும் என்ற கேள்வியும் நமக்கு எழலாம்.


ராமாயணத்தில் பார்த்தோமென்றால், உடல் பலம் கொண்ட வானரர்கள், ராக்ஷஸர்கள் மோதிகொண்டார்கள் என்று பார்க்கிறோம்.


சுக்ரீவனும் வாலியும் தங்களுக்குள் சண்டை போட்டார்கள் என்றும் பார்க்கிறோம்.


பலம் கொண்ட இவர்கள் ஒன்று தங்களுக்குள் சண்டையிட்டோ, ஒருவருக்கொருவர் சண்டையிட்டோ தங்கள் இனத்தை அழித்து கொண்டு இருக்கலாம்.

எப்படி பலத்த காற்று வீசும் போது, புல் தன் தலையை வணங்கி கொண்டு வழி விட்டு, தானும் தப்பிக்குமோ அது போல, உடல் பலம் குறைந்த மனிதர்கள், அதாவது homo sapiens என்ற மனித வர்கம், இவர்களிடம் தப்பித்து இன்றுவரை தன் மனித வர்கத்தை காப்பாற்றி இருக்க வேண்டும்.


வானரர்கள் என்றால் இன்று நாம் பார்க்கும் குரங்கு என்று சொல்ல முடியாது. 

சமஸ்க்ருதத்தில் கபிஹி என்றாலும் குரங்கு என்று பொருள்.


வானில் பறக்கும் சக்தி கொண்டிருந்த நரர்கள் இவர்கள் என்பதால், ராமாயணம் வானரர்கள் என்று பல முறை அழைக்கிறது. 

இவர்களிடம் கபிஹி, அதாவது குரங்கு போன்ற நிலையற்ற புத்தியும், வாலும் இருந்துள்ளது என்று தெரிகிறது.


இலங்கை சென்ற ஹனுமானின் வாலுக்கு தீ வைத்தனர். ஹனுமான் அந்த தீயை வைத்துக்கொண்டே இலங்கை முழுவதையும் கொளுத்தினார். 


இலங்கை எரிந்து கொண்டிருக்கும் போது, "ஐயோ! சீதா தேவியும் இருக்கிறாளே.. என்னுடைய குரங்கு புத்தியால் இப்படி செய்து விட்டேனே" என்று பதறினார்.


பிறகு, அசோகவனம் மட்டும் எரியவில்லை என்று பார்த்த பிறகே சமாதானம் அடைந்தார் என்று பார்க்கிறோம்.


இவ்வாறு அறிவியல் ஆராய்ச்சிகள் சொல்லும் மூன்று விதமான மனிதர்களையும் காட்டும் ஒரே நிகழ்வு ராமாயணம் மட்டுமே.


Homo erectus என்ற வானரர்கள், homo neanderthals என்ற ராக்ஷஸர்கள் வாழ்வு முறையை காட்டுவதும் ராமாயணம் மட்டுமே.

அன்று ராமாயணத்தில் சொல்லப்பட்ட அயோத்தி இன்றும் இருக்கிறது. அதில் சொல்லப்பட்ட பஞ்சவடியும் இருக்கிறது. அதில் சொல்லப்பட்ட இமய மலையும் இருக்கிறது. அதில் சொல்லப்பட்ட யமுனை, கங்கையும் இருக்கிறது. ராமபிரான் ஆணையால் வானரர்கள் போட்ட பாலமும் இன்று கூட தெரிகிறது. ராவணன் படித்து வைத்திருந்த இலங்கை என்ற தேசமும் இருக்கிறது.


ராமாயணத்தை எழுதிய வால்மீகி, அவதரித்த அன்பில் என்ற ஊர் இன்றும் தமிழ்நாட்டில் உள்ளது. 


வேடுவனாக இருந்த இவரிடம் நாரதர் "ராம ராம" என்று ஜபம் செய் என்று சொல்ல, ரா என்ற எழுத்து முதல் எழுத்தாக இருப்பதால் இவர் ஜபம் செய்ய முடியாமல் உளற, வ்ருக்ஷத்தை காண்பித்து இது என்ன என்று நாரதர் கேட்க, இது மரா என்று இந்த வேடுவன் கொச்சை தமிழில் சொல்ல, அதையே சொல்லி கொண்டு இரு என்றார் நாரதர்.


மராமராமராமரா என்று சொல்ல அதுவே திரும்பி ராம நாமமாக ஆனது என்பதை தமிழனான வால்மீகியே தன் கதையை முதல் அத்யாயத்தில் சொல்கிறார். 


இந்த வால்மீகி ராமபிரான் அவதாரம் முடிந்த பிறகு, மீண்டும் தமிழகம் வந்து, சென்னையில் இருக்கும் திருநீர்மலையில் மோக்ஷம் அடைந்தார் என்றும் பார்க்கிறோம்.


ஒரு தமிழர் எழுதிய இந்த ராமாயண சரித்திரம், தமிழிலும் இருக்க வேண்டும் என்று ஆசைப்பட்டு, பிற்காலத்தில் கம்பன் என்ற பெருங்கவி, ராமாயணத்தை தமிழில் எழுதினார் என்றும் பார்க்கிறோம்.


தமிழன் வால்மீகி காட்டிய ராமாயணத்தில் தான், மூன்று வகை மனிதர்கள் இருந்தார்கள் என்று காட்டப்பட்டுள்ளது என்பது குறிப்பாக தமிழர்களுக்கு பெருமை கொடுக்கிறது. 


அன்பில் செல்வோம், திருநீர்மலை செல்வோம். தமிழன் வால்மீகியை போற்றுவோம்.