Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 20 (பலி சக்கரவர்த்தி உலகங்களை தானம் கொடுத்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பலி சக்கரவர்த்தி உலகங்களை தானம் கொடுத்தார்

ஸ்கந்தம் 8: அத்யாயம் 20

श्रीशुक उवाच -
बलिरेवं गृहपतिः कुलाचार्येण भाषितः।
तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम्॥ 1

श्रीबलिरुवाच -
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम्।
अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित्॥ 2

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम्।
प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा॥ 3

न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम्।
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम्॥ 4

नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात्।
न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात्॥ 5

यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम्।
तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत्॥ 6

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः।
दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु॥ 7

यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभिः।
तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि॥ 8

सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः।
न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः॥ 9

मनस्विनः कारुणिकस्य शोभनं
यदर्थिकामोपनयेन दुर्गतिः।
कुतः पुनर्ब्रह्मविदां भवादृशां
ततो वटोरस्य ददामि वाञ्छितम्॥ 10

यजन्ति यज्ञक्रतुभिर्यमादृता
भवन्त आम्नायविधानकोविदाः।
स एव विष्णुर्वरदोऽस्तु वा परो
दास्याम्यमुष्मै क्षितिमीप्सितां मुने॥ 11

यद्यपसावधर्मेण मां बध्नीयादनागसम्।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम्॥ 12

एष वा उत्तमश्लोको न जिहासति यद् यशः।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया॥ 13

श्रीशुक उवाच -
एवमश्रद्धितं शिष्यमनादेशकरं गुरुः।
शशाप दैवप्रहितः सत्यसन्धं मनस्विनम्॥ 14

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया।
मच्छासनातिगो यस्त्वमचिराद् भ्रश्यसे श्रियः॥ 15

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान्।
वामनाय ददावेनामर्चित्वोदकपूर्वकम्॥ 16

विन्ध्यावलिस्तदाऽऽगत्य पत्‍नी जालकमालिनी।
आनिन्ये कलशं हैममवनेजन्यपां भृतम्॥ 17

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा।
अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः॥ 18

तदाऽसुरेन्द्रं दिवि देवतागणा
गन्धर्वविद्याधरसिद्धचारणाः।
तत्कर्म सर्वेऽपि गृणन्त आर्जवं
प्रसूनवर्षैर्ववृषुर्मुदान्विताः॥ 19

नेदुर्मुहुर्दुन्दुभयः सहस्रशो
गन्धर्वकिम्पूरुषकिन्नरा जगुः।
मनस्विनानेन कृतं सुदुष्करं
विद्वानदाद् यद् रिपवे जगत्त्रयम्॥ 20

तद् वामनं रूपम् अवर्धत अद्‍भुतम्
हरेः अनन्तस्य गुण-त्रय-आत्मकम्।
भूः खम् दिशः द्यौः विवराः पयोधयः
स्त्रियन्-नृ-देवाः ऋषयः यत् आसत॥ 21॥

काये बलेः तस्य महा-विभूतेः
सह ऋत्विज्-आचार्य-सदस्य एतत्।
ददर्श विश्वम् त्रि-गुणम् गुण-आत्मके
भूत-इन्द्रिय-अर्थ-आशय-जीव-युक्तम्॥ 22॥

रसाम् अचष्ट अङ्‍घ्रि-तले अथ पादयोः
महीम् मही-ध्रान् पुरुषस्य जङ्घयोः।
पतत्त्रिणः जानुनि विश्व-मूर्तेः
ऊर्वोः गणम् मारुतम् इन्द्रसेनः॥ 23॥

सन्ध्याम् विभोः वाससि गुह्यम् ऐक्षत्
प्रजा-पतीन् जघने आत्म-मुख्यान्।
नाभ्याम् नभः कुक्षिषु सप्त-सिन्धून्
उरुक्रमस्य उरसि च ऋक्ष-मालाम्॥ 24॥

हृदि अङ्ग धर्मम् स्तनयोः मुरारेः
ऋतम् च सत्यम् च मनसि अथ इन्दुम्।
श्रियं च वक्षसि अरविन्द-हस्ताम्
कण्ठे च सामानि समस्त-रेफान्॥ 25॥

इन्द्र-प्रधानान् अमरान् भुजेषु
तत्-कर्णयोः ककुभः द्यौः च मूर्ध्नि।
केशेषु मेघान् श्वसनं नासिकायाः
अक्ष्णोः च सूर्यं वदने च वह्निम्॥ 26॥

वाण्याम् च छन्दांसि रसे जल-ईशम्
भ्रुवोः निषेधम् च विधिम् च पक्ष्मसु।
अहः च रात्रिम् च परस्य पुंसः
मन्यम् ललाटे अधरः एव लोभम्॥ 27॥

स्पर्शे च कामम् नृप रेतस-अम्भः
पृष्ठे तु अधर्मम् क्रमणेषु यज्ञम्।
छायासु मृत्युं हसिते च मायाम्
तनू-रुहेषु ओषधि-जातयः च॥ 28॥

नदीः च नाडीषु शिलाः नखेषु
बुद्धौ अजम् देव-गणान् ऋषीन् च।
प्राणेषु गात्रे स्थिर-जङ्गमानि
सर्वाणि भूतानि ददर्श वीरः॥ 29॥

सर्व-आत्मनि इदम् भुवनम् निरीक्ष्य
सर्वे असुराः कश्मलम् आपुर् अङ्ग।
सुदर्शनम् चक्रम् असह्य-तेजः
धनुः च शार्ङ्गम् स्तनयित्नुघोषम्॥ 30॥

पर्जन्य-घोषः जलजः पाञ्चजन्यः
कौमोदकी विष्णु-गदा तरस्विनी।
विद्याधरः असिः शत-चन्द्र-युक्तः
स्तूण-उत्तमौ अक्षय-सायकौ च॥ 31॥

सुनन्द-मुख्याः उपतस्थुः ईशम्
पार्षद-मुख्याः सह लोक-पालाः।
स्फुरत्-किरीट-अङ्गद-मीन-कुण्डल-
श्रीवत्स-रत्न-उत्तम-मेखला-अम्बरैः॥ 32॥

मधु-व्रत-स्रक्-वनमालया वृतः
रराज राजन् भगवान् उरुक्रमः।
क्षितिम् पद-एकेन बलेः विचक्रमे
नभः शरीरेण दिशः च बाहुभिः॥ 33॥

पदम् द्वितीयम् क्रमतः त्रिविष्टपम्
न वै तृतीयाय तदीयम् अणु अपि।
उरुक्रमस्य अङ्घ्रिः उपरि उपरि अथ
महर्-जना-भ्याम् तपसः परम् गतः॥ 34॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः॥ 20 ॥

ஸ்கந்தம் 8: அத்யாயம் 19 (வாமதேவன் பலி சக்கரவர்த்தியிடம் தானம் கேட்டார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

வாமதேவன் பலி சக்கரவர்த்தியிடம் தானம் கேட்டார்

ஸ்கந்தம் 8: அத்யாயம் 19

श्रीशुक उवाच -
इति वैरोचनेः वाक्यम् धर्मयुक्तम् स सूनृतम्।
निशम्य भगवान् प्रीतः प्रतिनन्द्य इदम् अब्रवीत्॥ 1

श्रीभगवान् उवाच -
वचः तव एतत् जनदेव सूनृतम्
कुलोचितम् धर्मयुतम् यशःकरम्।
यस्य प्रमाणम् भृगवः साम्पराये
पितामहः कुलवृद्धः प्रशान्तः॥ 2

न हि एतस्मिन् कुले कश्चित् निःसत्त्वः कृपणः पुमान्।
प्रत्याख्याता प्रतिश्रुत्य यः वादाता द्विजातये॥ 3

न सन्ति तीर्थे युधि च अर्थिनः अर्थिताः
पराङ्मुखाः ये तु अमनस्विनः नृपाः।
युष्मत्कुले यदि यशसा अमलेन
प्रह्रादः उद्भाति यथा उडुपः खे॥ 4

यतः जातः हिरण्याक्षः चरन् एकः इमाम् महीम्।
प्रतिवीरम् दिग्विजये न अविन्दत गदायुधः॥ 5

यम् विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मा-उद्धारम् आगतम्।
न आत्मानम् जयिनम् मेने तत् वीर्यम् भूः अनुस्मरन्॥ 6

निशम्य तत् वधम् भ्राता हिरण्यकशिपुः पुरा।
हन्तुम् भ्रातृहणम् क्रुद्धः जगाम निलयम् हरेः॥ 7

तम् आयान्तम् समालोक्य शूलपाणिम् कृतान्तवत्।
चिन्तयामास कालज्ञः विष्णुः मायाविनाम् वरः॥ 8

यतः यतः अहम् तत्र असौ मृत्युः प्राणभृताम् इव।
अतः अहम् अस्य हृदयं प्रवेक्ष्यामि पराङ्दृशः॥ 9

एवम् स निश्चित्य रिपोः शरीरम्
आधावतः निर्विविशे असुरेन्द्रः।
श्वास-अनिल-अन्तर्-हित-सूक्ष्म-देहः
तत् प्राणरन्ध्रेण विविग्नचेताः॥ 10

स तत् निकेतम् परिमृश्य शून्यम्
अपश्यमानः कुपितः ननाद।
क्ष्माम् द्याम् दिशः खम् विवरान् समुद्रान्
विष्णुम् विचिन्वन् न अदर्श वीरः॥ 11

अपश्यन् इति ह उवाच मया अन्विष्टम् इदम् जगत्।
भ्रातृहा मे गतः नूनम् यतः न आवर्तते पुमान्॥ 12

वैर-अनुबन्धः एतावान् अमृत्युः इह देहिनाम्।
अज्ञान-प्रभवः मन्युः अहं-मान-उपबृंहितः॥ 13

पिता प्रह्लादपुत्रः ते तत्-विद्वान् द्विजवत्सलः।
स्वम् आयुः द्विजलिङ्गेभ्यः देवेभ्यः अदात् स याचितः॥ 14

भवान् आचरितान् धर्मान् आस्थितः गृहमेधिभिः।
ब्राह्मणैः पूर्वजैः शूरैः अन्यैः च उद्दामकीर्तिभिः॥ 15

तस्मात् त्वत्तः महीम् ईषत् वृणे अहम् वरदर्षभात्।
पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम॥ 16

न अन्यत् ते कामये राजन् वदान्यात् जगदीश्वरात्।
न एनः प्राप्नोति वै विद्वान् यावत् अर्थप्रतिग्रहः॥ 17

श्रीबलिः उवाच -
अहो ब्राह्मणदायाद वाचः ते वृद्धसम्मताः।
त्वम् बालः बालिशमतिः स्वार्थम् प्रत्यबुधः यथा॥ 18

माम् वचोभिः समाराध्य लोकानाम् एकम् ईश्वरम्।
पदत्रयम् वृणीते यः अबुद्धिमान् द्विपदः अशुषम्॥ 19

न पुमान् माम् उपव्रज्य भूयः याचितुम् अर्हति।
तस्मात् वृत्तिकरीम् भूमिम् वटः कामम् प्रतीच्छ मे॥ 20

श्रीभगवानुवाच -
यावन्तः विषयाः प्रेष्ठाः त्रि-लोक्याम् अ-जितेन्द्रियम्।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुम् नृप॥ 21

त्रिभिः क्रमैः अ-सन्तुष्टः द्वीपेन अपि न पूर्यते।
नव-वर्ष-समेतेन सप्त-द्वीप-वर-इच्छया॥ 22

सप्त-द्वीप-अधिपतयः नृपाः वैन्य-गय-आदयः।
अर्थैः कामैः गताः न अन्तम् तृष्णायाः इति नः श्रुतम्॥ 23

यदृच्छया उपपन्नेन सन्तुष्टः वर्तते सुखम्।
न अ-सन्तुष्टः त्रिभिः लोकैः अ-जित-आत्मा उपसादितैः॥ 24

पुंसः अयम् संसृतेः हेतुः अ-सन्तोषः अर्थ-कामयोः।
यदृच्छया उपपन्नेन सन्तोषः मुक्तये स्मृतः॥ 25

यदृच्छा-लाभ-तुष्टस्य तेजः विप्रस्य वर्धते।
तत् प्रशाम्यति अ-सन्तोषात् अम्भसा इव अशुशुक्षणिः॥ 26

तस्मात् त्रीणि पदानि एव वृणे त्वत् वरद-ऋषभात्।
एतावत् एव सिद्धः अहम् वित्तम् यावत् प्रयोजनम्॥ 27

श्रीशुक उवाच -
इति उक्तः सः हसन् आह वाञ्छातः प्रतिगृह्यताम्।
वामनाय महीं दातुम् जग्राह जल-भाजनम्॥ 28

विष्णवे क्ष्माम् प्रदास्यन्तम् उशना असुर-ईश्वरम्।
जानन् चिकीर्षितम् विष्णोः शिष्यं प्राह विदाम् वरः॥ 29

श्रीशुक्र उवाच -
एषः वैरोचने साक्षात् भगवान् विष्णुः अव्ययः।
कश्यपात् अदितेः जातः देवानाम् कार्य-साधकः॥ 30

प्रतिश्रुतम् त्वया एतस्मै यत् अनर्थम् अजानता।
न साधु मन्ये दैत्यानाम् महत् अनुपगतः अनयः॥ 31

एषः ते स्थानम् ऐश्वर्यम् श्रियम् तेजः यशः श्रुतम्।
दास्यति आच्छिद्य शक्राय मायाम् आणवकः हरिः॥ 32

त्रिभिः क्रमैः इमान् लोकान् विश्व-कायः क्रमिष्यति।
सर्व-स्वम् विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम्॥ 33

क्रमतः गां पद-एकेन द्वितीयेन दिवम् विभोः।
खम् च कायेन महता तृतीयस्य कुतः गतिः॥ 34

निष्ठाम् ते नरके मन्ये हि अ-प्रदातुः प्रतिश्रुतम्।
प्रतिश्रुतस्य यः अनीशः प्रतिपादयितुम् भवन्॥ 35

न तत् दानम् प्रशंसन्ति येन वृत्तिः विपद्यते।
दानम् यज्ञः तपः कर्म लोके वृत्तिमतः यतः॥ 36

धर्माय यशसे अर्थाय कामाय स्वजनाय च।
पञ्चधा विभजन् वित्तम् इह अमुत्र च मोदते॥ 37

अत्र अपि बह्वृचैः गीतम् शृणु मे असुर-सत्तम।
सत्य-अम् उ-अम् इति यत् प्रोक्तम् यत् न-इति आह अनृतम् हि तत्॥ 38

सत्यम् पुष्प-फलम् विद्यात् आत्म-वृक्षस्य गीयते।
वृक्षे अ-जीवति तत् न स्यात् अनृतम् मूलम् आत्मनः॥ 39

तत् यथा वृक्षः उन्मूलः शुष्यति उद्वर्तते अचिरात्।
एवम् नष्ट-अनृतः सद्यः आत्मा शुष्येत् न संशयः॥ 40

पराग् रिक्तम् अपूर्णं वा अक्षरं यत् तत् ओम् इति।
यत् किञ्चित् ओम् इति ब्रूयात् तेन ऋच्येत वै पुमान्।
भिक्षवे सर्वम् ओम् कुर्वन् न आलम् कामेन च आत्मने॥ 41

अथ एतत् पूर्णम् अभ्यात्मं यत् च न इति अनृतं वचः।
सर्वं न इति अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः॥ 42

स्त्रीषु नर्म विवाहे च वृत्ति-अर्थे प्राण-संकटे।
गो-ब्राह्मण-अर्थे हिंसायाम् न अनृतं स्यात् जुगुप्सितम्॥ 43

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोऽध्यायः ॥ 19 ॥

ஸ்கந்தம் 8: அத்யாயம் 18 (வாமதேவனாக அதிதிக்கு மகனாக பிறந்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

வாமதேவனாக அதிதிக்கு மகனாக பிறந்தார்

ஸ்கந்தம் 8: அத்யாயம் 18

श्रीशुक उवाच —
इत्थं विरिञ्च-स्तुत-कर्म-वीर्यः
प्रादुर्बभूव अमृत-भूः अदित्याम्।
चतुः-भुजः शङ्ख-गदा-अब्ज-चक्रः
पिशङ्ग-वासा नलिन-आयत-ईक्षणः॥ 1

श्याम-उदातः झष-राज-कुण्डल-
त्विषा उल्लसत्-श्री-वदन-अम्बुजः पुमान्।
श्रीवत्स-वक्षा वलय-अङ्गद-उल्लसत्-
किरीट-काञ्ची-गुण-चारु-नूपुरः॥ 2

मधु-व्रात-व्रत-घुष्टया स्वया
विराजितः श्री-वना-मालया हरिः।
प्रजापतेः वेश्म-तमः स्व-रोचिषा
विनाशयन् कण्ठ-निविष्ट-कौस्तुभः॥ 3

दिशः प्रसेदुः सलिल-आशयाः तदा
प्रजाः प्रहृष्टाः ऋतवः गुण- anvिताः।
द्यौः अन्तरीक्षं क्षिति-रग्नि-जिह्वा
गावः द्विजाः सञ्जहृषुः नगाः च॥ 4

श्रोणायाम् श्रवण-द्वादश्याम् मुहूर्ते अभिजिति प्रभुः।
सर्वे नक्षत्र-तारा-आद्याः चक्रुः तत् जन्म दक्षिणम्॥ 5

द्वादश्याम् सविता अतिष्ठत् मध्यंदिन-गतः नृप।
विजया नाम सा प्रोक्ता यस्याम् जन्म विदुः हरेः॥ 6

शङ्ख-दुन्दुभयः नेदुः मृदङ्ग-पणव-अनकाः।
चित्र-वादित्र-तूर्याणाम् निर्घोषः तुमुलः अभवत्॥ 7

प्रीताः च अप्सरसः अनृत्यन् गन्धर्व-प्रवरा जगुः।
तुष्टुवुः मुनयः देवा मनवः पितरः अग्नयः॥ 8

सिद्ध-विद्याधर-गणाः स-किम्पुरुष-किन्नराः।
चारणाः यक्ष-रक्षांसि सुपर्णाः भुजग-उत्तमाः॥ 9

गायन्तः अति-प्रशंसन्तः नृत्यन्तः विबुध-अनुगाः।
अदित्याः आश्रम-पदं कुसुमैः समवाकिरन्॥ 10

दृष्ट्वा अदितिः तं निज-गर्भ-सम्भवम्
परम् पुमांसम् मुदम् आप विस्मिता।
गृहीत-देहम् निज-योग-मायया
प्रजापतिः च आह ‘जय’ इति विस्मितः॥ 11

यत् तत् वपुः भाति विभूषण-आयुधैः
अव्यक्त-चित् व्यक्तम् अधारयत् हरिः।
बभूव तेन एव सः वामनः वटुः
सम्पश्यतोः दिव्य-गतिः यथा नटः॥ 12

तम् वटुम् वामनं दृष्ट्वा मोदमानाः महर्षयः।
कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम्॥ 13

तस्य उपनीयमानस्य सावित्रीं सविता अब्रवीत्।
बृहस्पतिः ब्रह्म-सूत्रं मेखलां कश्यपः अददात्॥ 14

ददौ कृष्ण-अजिनं भूमिः दण्डं सोमः वनस्पतिः।
कौपीन-आच्छादनं माता द्यौः छत्रं जगतः पतेः॥ 15

कमण्डलुम् वेदगर्भः कुशान् सप्तर्षयः अददुः।
अक्षमालाम् महाराज सरस्वती अव्यय-आत्मनः॥ 16

तस्मै इति उपनीताय यक्ष-राट् पात्रिकाम् अदात्।
भिक्षाम् भगवती साक्षात् उमा अदात् अम्बिका सती॥ 17

सः ब्रह्म-वर्चसा एवम् सभाम् सम्भावितः वटुः।
ब्रह्मर्षि-गण-सञ्जुष्टाम् अत्यरोचत मारिषः॥ 18

समिद्धम् आहितं वह्निं कृत्वा परिसमूहनम्।
परिस्तीर्य समभ्यर्च्य समिद्भिः अजुहोत् द्विजः॥ 19

श्रुत्वा अश्वमेधैः यजमानम् ऊर्जितम्
बलिम् भृगूणाम् उपकल्पितैः ततः।
जगाम तत्र अखिल-सार-सम्भृतः
भारेण गाम् सन्नमयन् पदे पदे॥ 20

तं नर्मदायाः तटे उत्तरे बलेः
ये ऋत्विजः ते भृगुकच्छसंज्ञके।
प्रवर्तयन्तः भृगवः क्रतूत्तमम्
व्यचक्षत आरात् उदितम् यथा रविम्॥ 21

ते ऋत्विजः यजमानः सदस्याः
हततेजसः वामनतेजसा नृप।
सूर्यः किल आयाति उत वा विभावसुः
सनत्कुमारः अथ दिदृक्षया क्रतोः॥ 22

इत्थम् सशिष्येषु भृगुषु अनेकधा
वितर्क्यमाणः भगवान् सः वामनः।
छत्रम् सदण्डम् सजलम् कमण्डलुम्
विवेश बिभ्रत् हयमेधवाटम्॥ 23

मौञ्ज्या मेखलया वीतम् उपवीताजिनोत्तरम्।
जटिलम् वामनम् विप्रम् मायामाणवकम् हरिम्॥ 24

प्रविष्टम् वीक्ष्य भृगवः सशिष्याः ते सहाग्निभिः।
प्रत्यगृह्णन् समुत्थाय संक्षिप्ताः तस्य तेजसा॥ 25

यजमानः प्रमुदितः दर्शनीयम् मनोरमम्।
रूपानुरूप-अवयवम् तस्मै आसनम् आहरत्॥ 26

स्वागतेन अभिनन्द्य अथ पादौ भगवतः बलिः।
अवनिज्य अर्चयामास मुक्तसङ्गम् मनोरमम्॥ 27

तत् पादशौचम् जनकल्मषापहम्
सः धर्मवित् मूर्ध्नि अदधात् सुमङ्गलम्।
यत् देवदेवः गिरिशः चन्द्रमौलिः
दधार मूर्ध्ना परया च भक्त्या॥ 28

श्रीबलिः उवाच।
स्वागतम् ते नमः तुभ्यम् ब्रह्मन् किं करवाम ते।
ब्रह्मर्षीणाम् तपः साक्षात् मन्ये त्वाम् आर्य वपुः धरम्॥ 29

अद्य नः पितरः तृप्ताः अद्य नः पावितम् कुलम्।
अद्य स्विष्टः क्रतुः अयम् यत् भवान् आगतः गृहान्॥ 30

अद्य अग्नयः मे सुहुता यथाविधि
द्विजात्मज त्वत् चरण-अवनेजनैः।
हत-अंहसः वार्भिः इयम् च भूः अहो
तथा पुनीता तनुभिः पदैः तव॥ 31

यत् यत् वटः वाञ्छसि तत् प्रतीच्छ मे
त्वाम् अर्थिनम् विप्रसुतम् नु तर्कये।
गाम् काञ्चनम् गुणवत् धाम मृष्टम्
तथा अन्नपेयम् उत वा विप्र कन्याम्।
ग्रामान् समृद्धान् तुरगान् गजान् वा
रथान् तथा अर्हत्तम सम्प्रतीच्छ॥ 32

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादो अष्टादशोऽध्यायः ॥ 18 ॥

ஸ்கந்தம் 8: அத்யாயம் 17 (அதிதிக்கு மகனாக பிறக்க சம்மதித்தார் வாசுதேவர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அதிதிக்கு மகனாக பிறக்க சம்மதித்தார் வாசுதேவர்

ஸ்கந்தம் 8: அத்யாயம் 17

श्रीशुकः उवाच —
इति उक्ता सा अदितिः राजन् स्व-भर्त्रा कश्यपेन वै।
अन्वतिष्ठत् व्रतम् इदम् द्वादश-अहम् अतन्द्रिता॥ 1

चिन्तयन्ती एका-या बुद्ध्या महा-पुरुषम् ईश्वरम्।
प्रगृह्य इन्द्रिय-दुष्ट-अश्वान् मनसा बुद्धि-सारथिः॥ 2

मनः च एकाग्रया बुद्ध्या भगवति अखिल-आत्मनि।
वासुदेवे समाधाय चचार ह पयो-व्रतम्॥ 3

तस्याः प्रादुरभूत् तात भगवन् आदि-पुरुषः।
पीत-वासाः चतुर्-बाहुः शङ्ख-चक्र-गदा-धरः॥ 4

तम् नेत्र-गोचरम् वीक्ष्य सहसा उत्थाय स-आदरम्।
ननाम भुवि कायेन दण्डवत् प्रीति-विह्वला॥ 5

सा उत्थाय बद्ध-अञ्जलिः ईडितुम् स्थिता
न उत्सेह आनन्द-जल-आकुल-ईक्षणा।
बभूव तूष्णीम् पुलक-आकुल-आकृतिः
तत्-दर्शन-अत्युत्सव-गात्र-वेपथुः॥ 6

प्रीत्या शनैः गद्‍गदया गिरा हरिम्
तुष्टाव सा देवी अदितिः कुरु-उद्वह।
उद्वीक्षती सा पिबती-इव चक्षुषा
रमा-पतिम् यज्ञ-पतिम् जगत्-पतिम्॥ 7

अदितिः उवाच —
यज्ञ-ईश यज्ञ-पुरुष अच्युत तीर्थ-पाद
तीर्थ-श्रवः श्रवण-मङ्गल-नाम-धेय।
आपन्न-लोक-वृजिन-उपशम-उदय-आद्य
शम् नः कुरु ईश भगवन् असि दीन-नाथः॥ 8

विश्वाय विश्व-भवन-स्थिति-संयमाय
स्वैरम् गृहीत-पुरु-शक्ति-गुणाय भूम्ने।
स्वस्थाय शश्वत् उपबृंहित-पूर्ण-बोध
व्यापादित-आत्म-तमसे हरये नमः ते॥ 9

आयुः परम् वपुः अभीष्टम् अतुल्य-लक्ष्मीः
द्यौ-भूः रसाः सकल-योग-गुणाः त्रि-वर्गः।
ज्ञानम् च केवलम् अनन्त भवन्ति तुष्टात्
त्वत्तः नृणाम् किम् उ सपत्‍न-जय-आदि-राशिः॥ 10

श्रीशुकः उवाच —
अदित्या एवम् स्तुतः राजन् भगवान् पुष्कर-ईक्षणः।
क्षेत्रज्ञः सर्व-भूतानाम् इति ह उवाच भारत॥ 11

श्रीभगवान् उवाच —
देव-मातर् भवत्या मे विज्ञातम् चिर-काङ्क्षितम्।
यत् सपत्‍नैः हृत-श्रीणाम् च्यावितानाम् स्व-धामतः॥ 12

तान् विनिर्जित्य समरे दुर्मदान् असुर-अर्षभान्।
प्रतिलब्ध-जय-श्रीभिः पुत्रैः इच्छसि उपासितुम्॥ 13

इन्द्र- ज्येष्ठैः स्व-तनयैः हतानाम् युधि विद्विषाम्।
स्त्रियः रुदन्तीः आसाद्य द्रष्टुम् इच्छसि दुःखिताः॥ 14

आत्मजान् सुसमृद्धान् त्वम् प्रत्याहृत-यशः-श्रियः।
नाक-पृष्ठम् अधिष्ठाय क्रीडतः द्रष्टुम् इच्छसि॥ 15

प्रायः अधुना ते असुर-यूथ-नाथाः
अपारणीयाः इति देवि मे मतिः।
यत् ते अनुकूल-ईश्वर-विप्र-गुप्ताः
न विक्रमः तत्र सुखम् ददाति॥ 16

अथ अपि उपायः मम देवि चिन्त्यः
सन्तोषितस्य व्रत-चर्यया ते।
मम अर्चनम् न अर्हति गन्तुम् अन्यथा
श्रद्धा-अनुरूपम् फल-हेतुक-त्वात्॥ 17

त्वया अर्चितः च अहम् अपत्य-गुप्तये
पयः-व्रतेन अनुरुणम् समीडितः।
स्व-अंशेन पुत्र-त्वम् उपेत्य ते सुतान्
गोप्ता अस्मि मारीच-तपस्य-अधिष्ठितः॥ 18

उपधाव पतिम् भद्रे प्रजापतिम् अकल्मषम्।
माम् च भावयती पत्यौ एवं-रूपम् अवस्थितम्॥ 19

न एतत् परस्मै आख्येयम् पृष्टया अपि कथञ्चन।
सर्वम् सम्पद्यते देवि देव-गुह्यम् सु-संवृतम्॥ 20

श्रीशुक उवाच -
एतावत् उक्त्वा भगवाञ् तत् एव अन्तरधीयत।
अदितिः दुर्लभं लब्ध्वा हरेः जन्म आत्मनि प्रभोः॥ 21

उपाधावत् पतिं भक्त्या परया कृतकृत्यवत्।
सः वै समाधि-योगेन कश्यपः तत् अबुध्यत॥ 22

प्रविष्टम् आत्मनि हरेः अंशं हि अवितथ-ईक्षणः।
सः अदित्याम् वीर्यम् आधत्त तपसा चिर-सम्भृतम्।
समाहित-मनाः राजन् दारुण्य-अग्निम् यथा अनिलः॥ 23

अदितेः अधिष्ठितम् गर्भं भगवन्तम् सनातनम्।
हिरण्यगर्भः विज्ञाय समीडे गुह्य-नामभिः॥ 24

श्रीब्रह्मा उवाच -
जयो उरुगाय भगवन् उरुक्रम नमः अस्तु ते।
नमः ब्रह्मण्य-देवाय त्रिगुणाय नमः नमः॥ 25

नमः ते पृश्नि-गर्भाय वेद-गर्भाय वेधसे।
त्रि-नाभाय त्रि-पृष्ठाय शिपिविष्टाय विष्णवे॥ 26

त्वम् आदिः अन्तः भुवनस्य मध्ये।
अनन्त-शक्तिं पुरुषं यम् आहुः।
कालः भवान् आक्षिपति ईश विश्वम्
स्रोतः यथा अन्तः पतितं गभीरम्॥ 27

त्वम् वै प्रजानां स्थिर-जङ्गमानां
प्रजापतीनाम् असि सम्भविष्णुः।
दिवौकसां देव दिवः च्युतानां
परायणम् नौः इव मज्जतः अप्सु॥ 28

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥ 17 ॥

ஸ்கந்தம் 8: அத்யாயம் 16 (அதிதி வாசுதேவரை பிரார்த்திக்கிறாள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அதிதி வாசுதேவரை பிரார்த்திக்கிறாள்

ஸ்கந்தம் 8: அத்யாயம் 16

श्रीशुक उवाच
एवम् पुत्रेषु नष्टेषु देव-मताः अदितिḥ तदा।
हृते त्रि-विष्टपे दैत्यैः पर्यतप्यत अनाथवत् ॥ १ ॥

एकदा कश्यपः तस्याः आश्रमम् भगवन् अगात्।
निरुत्सवम् निरानन्दम् समाधेः विरतः चिरात् ॥ २ ॥

सः पत्नीम् दीन-वदनाम् कृत-आसन-परिग्रहः।
सभाजितः यथा-न्यायम् इदम् आह कुरु-उद्वह ॥ ३ ॥

अपि अभद्रम् न विप्राणाम् भद्रे लोके अधुना आगतम्।
न धर्मस्य न लोकस्य मृत्युः छन्द-अनुवर्तिनः ॥ ४ ॥

अपि वा अकुशलम् किञ्चित् गृहेषु गृह-मेधिनि।
धर्मस्य अर्थस्य कामस्य यत्र योगः हि अयोगिनाम् ॥ ५ ॥

अपि वा अतिथयः अभ्येत्य कुटुम्ब-आसक्तया त्वया।
गृहात् अपूजिताः याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥

गृहेषु येषु अतिथयः न अर्चिताः सलिलैः अपि।
यदि निर्यान्ति ते नूनम् फेरुः राज-गृह-उपमाः ॥ ७ ॥

अपि अग्नयः तु वेलायाम् न हुताः हविषा सति।
त्वया उद्विग्न-धिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥

यत्-पूजया काम-दुघान् याति लोकान् गृहान्वितः।
ब्राह्मणः अग्निः च वै विष्णोः सर्व-देव-आत्मनः मुखम् ॥ ९ ॥

अपि सर्वे कुशलिनः तव पुत्राः मनस्विनि।
लक्षये अस्वस्थम् आत्मानम् भवत्याः लक्षणैः अहम् ॥ १० ॥

अदितिः उवाच
भद्रम् द्विज-गवाम् ब्रह्मन् धर्मस्य अस्य जनस्य च।
त्रि-वर्गस्य परम् क्षेत्रम् गृह-मेधिनाम् गृहाः इमे ॥ ११ ॥

अग्नयः अतिथयः भृत्याः भिक्षवः ये च लिप्सवः।
सर्वम् भगवतः ब्रह्मन् अनु-ध्यानात् न रिष्यति ॥ १२ ॥

कः नु मे भगवन् कामः न सम्पद्येत मानसः।
यस्याः भवान् प्रजा-अध्यक्षः एवम् धर्मान् प्रभाषते ॥ १३ ॥

तव एव मारीच मनः-शरीर-जाताः
प्रजाः इमाः सत्त्व-रजः-तमः-जुषः।
समः भवाम् तासु असुर-आदिषु प्रभो
तथापि भक्तम् भजते महा-ईश्वरः ॥ १४ ॥

तस्मात् ईश भजन्त्या मे श्रेयः चिन्तय सुव्रत।
हृत-श्रियः हृत-स्थानान् सपत्‍नैः पाहि नः प्रभो ॥ १५ ॥

परैः विवासिता सा अहम् मग्ना व्यसन-सागरे।
ऐश्वर्यम् श्रीः यशः स्थानम् हृतानि प्रबलैः मम ॥ १६ ॥

यथा तानि पुनः साधो प्रपद्येरन् मम आत्मजाः।
तथा विधेहि कल्याणम् धिया कल्याण-कृत्-तम ॥ १७ ॥

श्रीशुक उवाच
एवम् अभ्यर्थितः अदित्या कः ताम् आह स्मयन् इव।
अहो माया-बलम् विष्णोः स्नेह-बद्धम् इदम् जगत् ॥ १८ ॥

क्व देहः भौतिकः अनात्मा क्व च आत्मा प्रकृतेः परः।
कस्य के पति-पुत्र-आद्याः मोहः एव हि कारणम् ॥ १९ ॥

उपतिष्ठस्व पुरुषम् भगवन्तम् जनार्दनम्।
सर्व-भूत-गुहा-वासम् वासुदेवम् जगत्-गुरुम् ॥ २० ॥

सः विधास्यति ते कामान् हरिः दीन-अनुकंपनः।
अमोघा भगवत्-भक्तिः न इतरे इति मतिः मम ॥ २१ ॥

अदितिः ऊवाच —
केन अहम् विधिना ब्रह्मन् उपस्थास्ये जगत्-पतिम्।
यथा मे सत्य-सङ्कल्पः विदध्यात् सः मनोरथम् ॥ २२ ॥

आदिश त्वम् द्विज-श्रेष्ठ विधिम् तत् उपधावनम्।
आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३ ॥

कश्यपः ऊवाच —
एतत् मे भगवाञ् पृष्टः प्रजा-कामस्य पद्मजः।
यत् आह ते प्रवक्ष्यामि व्रतम् केशव-तोषणम् ॥ २४ ॥

फाल्गुनस्य अमले पक्षे द्वादश-अहम् पयः-व्रतम्।
अर्चयेत् अरविन्द-आक्षम् भक्त्या परमया अन्वितः ॥ २५ ॥

सिनीवाल्याम् मृदा आलिप्य स्नायात् क्रोड-विदीर्णया।
यदि लभ्येत वै स्रोतसि एतम् मन्त्रम् उदीरयेत् ॥ २६ ॥

त्वम् देवि आदि-वराहेण रसायाः स्थानम् इच्छता।
उद्धृताः असि नमः तुभ्यम् पाप्मानम् मे प्रणाशय ॥ २७ ॥

निर्वर्तित-आत्म-नियमः देवम् अर्चेत् समाहितः।
अर्चायाम् स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥

नमः तुभ्यम् भगवते पुरुषाय महीयसे।
सर्व-भूत-निवासाय वासुदेवाय साक्षिणे ॥ २९ ॥

नमः अव्यक्ताय सूक्ष्माय प्रधान-पुरुषाय च।
चतुर्विंशत्-गुण-ज्ञाय गुण-संख्यान-हेतवे ॥ ३० ॥

नमः द्वि-शीर्ष्णे त्रि-पदे चतुः-श्रृङ्गाय तन्तवे।
सप्त-हस्ताय यज्ञाय त्रयी-विद्या-आत्मने नमः ॥ ३१ ॥

नमः शिवाय रुद्राय नमः शक्ति-धराय च।
सर्व-विद्या-अधिपतये भूतानाम् पतये नमः ॥ ३२ ॥

नमः हिरण्य-गर्भाय प्राणाय जगत्-आत्मने।
योग-ऐश्वर्य-शरीराय नमः ते योग-हेतवे ॥ ३३ ॥

नमः ते आदि-देवाय साक्षि-भूताय ते नमः।
नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥

नमः मरकत-श्याम-वपुषे अधिगत-श्रिये।
केशवाय नमः तुभ्यम् नमः ते पीत-वाससे ॥ ३५ ॥

त्वम् सर्व-वरदः पुंसाम् वरेण्य वरद-ऋषभ।
अतः ते श्रेयसे धीराः पाद-रेणुम् उपासते ॥ ३६ ॥

अन्ववर्तन्त यम् देवाः श्रीः च तत् पाद-पद्मयोः।
स्पृहयन्ति इव आमोदम् भगवान् मे प्रसीदताम् ॥ ३७ ॥

एतैः मन्त्रैः हृषी-केशम् आवाहन-पुरस्कृतम्।
अर्चयेत् श्रद्धया युक्तः पाद्य-उपस्पर्शन-आदिभिः ॥ ३८ ॥

अर्चित्वा गन्ध-माल्य-आद्यैः पयसा स्नपयेत् विभुम्।
वस्त्र-उपवीत-आभरण-पाद्य-उपस्पर्शनैः ततः।
गन्ध-धूप-आदिभिः च अर्चेत् द्वादश-अक्षर-विद्यया ॥ ३९ ॥

श्रृतम् पयसि नैवेद्यम् शालि-अन्नम् विभवे सति।
स-सर्पिः स-गुडम् दत्त्वा जुहुयात् मूल-विद्यया ॥ ४० ॥

निवेदितं तत् भक्ताय दद्यात् भुञ्जीत वा स्वयम्।
दत्त्वा आचमनम् अर्चित्वा ताम्बूलं च निवेदयेत्॥ 41

जपेत् अष्ट-उत्तर-शतम् स्तुवीत स्तुतिभिः प्रभुम्।
कृत्वा प्रदक्षिणम् भूमौ प्रणमेत् दण्डवत् मुदा॥ 42

कृत्वा शिरसि तत्-शेषाम् देवम् उद्वासयेत् ततः।
द्वि-अवरान् भोजयेत् विप्रान् पायसेन यथा उचितम्॥ 43

भुञ्जीत तैः अनुज्ञातः शेषम् स-इष्टः सभाजितैः।
ब्रह्मचार्य अथ तद्-रात्र्याम् श्वः-भूते प्रथमे अहनि॥ 44

स्नातः शुचिः यथोक्तेन विधिना सुसमाहितः।
पयसा स्नापयित्वा अर्चेत् यावत् व्रत-समापनम्॥ 45

पयः-भक्षः व्रतम् इदम् चरेत् विष्णु-अर्चन-आदृतः।
पूर्ववत् जुहुयात् अग्निम् ब्राह्मणान् च अपि भोजयेत्॥ 46

एवम् तु अहः-अहः कुर्यात् द्वादश-अहम् पयः-व्रतम्।
हरेः आराधनम् होमम् अर्हणम् द्विज-तर्पणम्॥ 47

प्रतिपत्-दिनम् आरभ्य यावत् शुक्ल-त्रयोदशी।
ब्रह्मचर्यम् अधः-स्वप्नम् स्नानम् त्रि-शवणम् चरेत्॥ 48

वर्जयेत् असत्-आलापम् भोगान् उच्च-अवचान् तथा।
अहिंस्रः सर्व-भूतानाम् वासुदेव-परायणः॥ 49

त्रयोदश्याम् अथ विष्णोः स्नपनम् पञ्चकैः विभोः।
कारयेत् शास्त्र-दृष्टेन विधिना विधि-कोविदैः॥ 50

पूजाम् च महतीम् कुर्यात् वित्त-शाठ्य-विवर्जितः।
चरुम् निरूप्य पयसि शिपिविष्टाय विष्णवे॥ 51

श्रुतेन तेन पुरुषम् यजेत सुसमाहितः।
नैवेद्यम् च अति-गुणवत् दद्यात् पुरुष-तुष्टि-दम्॥ 52

आचार्यम् ज्ञान-सम्पन्नम् वस्त्र-अभरण-धेनुभिः।
तोषयेत् ऋत्विजः च एव तत् विद्धि आराधनम् हरेः॥ 53

भोजयेत् तान् गुणवता स-उदन्नेन शुचि-स्मिते।
अन्यान् च ब्राह्मणान् शक्यया ये च तत्र समागताः॥ 54

दक्षिणाम् गुरवे दद्यात् ऋत्विग्भ्यः च यथार्हतः।
अन्न-आद्येन अश्वपाकान् च प्रीणयेत् समुपागतान्॥ 55

भुक्तवत्सु च सर्वेषु दीन-अन्ध-कृपण-आदिषु च।
विष्णोः तत् प्रीणनम् विद्वान् भुञ्जीत सह बन्धुभिः॥ 56

नृत्य-वादित्र-गीतैः च स्तुतिभिः स्वस्ति-वाचकैः।
कारयेत् तत्-कथाभिः च पूजाम् भगवतः अन्वहम्॥ 57

एतत् पयः-व्रतम् नाम पुरुष-आराधनम् परम्।
पितामहेन अभिहितम् मया ते समुदाहृतम्॥ 58

त्वम् च अनेन महा-भागे सम्यक् चीर्णेन केशवम्।
आत्मना शुद्ध-भावेन नियत-आत्मा भज अव्ययम्॥ 59

अयम् वै सर्व-यज्ञ-आख्यः सर्व-व्रतम् इति स्मृतम्।
तपः-सारम् इदम् भद्रे दानम् च ईश्वर-तर्पणम्॥ 60

त एव नियमाः साक्षात् त एव च यम-उत्तमाः।
तपः दानम् व्रतम् यज्ञः येन तुष्यति अधः-क्षजः॥ 61

तस्मात् एतत्-व्रतम् भद्रे प्रयता श्रद्धया चर।
भगवान् परितुष्टः ते वरान् आशु विधास्यति॥ 62

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अदिति पयोव्रतकथनं नाम षोडशोऽध्यायः ॥ 16 ॥