Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 46 (உத்தவன் பிருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

உத்தவன் பிருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 46

श्री-शुकः उवाच –

वृष्णीनाम् प्रवरः मन्त्री कृष्णस्य दयितः सखा ।

शिष्यः बृहस्पतेः साक्षात् उद्धवः बुद्धि-सत्तमः ॥ १ ॥


तम् आह भगवान् प्रेष्ठम् भक्तम् एकान्तिनम् क्वचित् ।

गृहीत्वा पाणिना पाणिम् प्रपन्न-आर्ति-हरः हरिः ॥ २ ॥


गच्छ उद्धव व्रजम् सौम्य पित्रोः नः प्रीतिम् आवह ।

गोपीनाम् मत्-वियोग-अधिम् मत्-सन्देशैः विमोचय ॥ ३ ॥


ताः मत्-मनस्काः मत्-प्राणाः मत्-अर्थे त्यक्त-दैहिकाः ।

माम् एव दयितम् प्रेष्ठम् आत्मानम् मनसा गताः ।

ये त्यक्त-लोक-धर्माः च मत्-अर्थे तान् बिभर्मि अहम् ॥ ४ ॥


मयि ताः प्रेयसाम् प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।

स्मरन्त्यः अङ्ग विमुह्यन्ति विरह-उत्कण्ठ्य-विह्वलाः ॥ ५ ॥


धारयन्ति अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।

प्रत्यागमन-सन्देशैः वल्लव्यः मे मत्-आत्मिकाः ॥ ६ ॥


श्री-शुकः उवाच –

इति उक्तः उद्धवः राजन् सन्देशम् भर्तुः आदृतः ।

आदाय रथम् आaruhya प्रययौ नन्द-गोकुलम् ॥ ७ ॥


प्राप्तः नन्द-व्रजम् श्रीमान् निम्लोचति विभा-अवसौ ।

छन्न-यानः प्रविशताम् पशूनाम् खुर-रेणुभिः ॥ ८ ॥


वासित-अर्थे अभियुध्यद्भिः नादितम् शुष्मिभिः वृषैः ।

धावन्तीभिः च वास्राभिः ऊढ-भारैः स्व-वत्सकान् ॥ ९ ॥


इतः-ततः विलङ्घद्भिः गोवत्सैः मण्डितम् सितैः ।

गो-दोह-शब्दाभिः रवम् वेणूनाम् निःस्वनेन च ॥ १० ॥


गायन्तीभिः च कर्माणि शुभानि बल-कृष्णयोः ।

स्वलङ्कृताभिः गोपीभिः गोपैः च सुविराजितम् ॥ ११ ॥


अग्नि-अर्क-अतिथि-गो-विप्र-

पितृ-देव-अर्चन-आन्वितैः ।

धूप-दीपैः च माल्यैः च गोप-आवासैः मनोरमम् ॥ १२ ॥


सर्वतः पुष्पित-वनम् द्विज-अलि-कुल-नादितम् ।

हंस-कारण्डव-आकीर्णैः पद्म-षण्डैः च मण्डितम् ॥ १३ ॥


तम् आगतम् समागम्य कृष्णस्य अनुचरम् प्रियम् ।

नन्दः प्रीतः परिष्वज्य वासुदेव-धिया अर्चयत् ॥ १४ ॥


भोजितम् परम-अन्नेन संविष्टम् कशिपौ सुखम् ।

गत-श्रमम् पर्यपृच्छत् पाद-संवाहन-आदिभिः ॥ १५ ॥


कच्चित् अङ्ग महा-भाग सखा नः शूर-नन्दनः ।

आस्ते कुशल्य-पत्य-आद्यैः युक्तः मुक्तः सुहृत्-वृतः ॥ १६ ॥


दिष्ट्या कंसः हतः पापः स-अनुगः स्वेन पाप्मना ।

साधूनाम् धर्मशीलानाम् यदूनाम् द्वेष्टि यः सदा ॥ १७ ॥


अपि स्मरति नः कृष्णः मातरम् सुहृतः सखीन् ।

गोपान् व्रजम् च आत्म-नाथम् गावः वृन्दावनम् गिरिम् ॥ १८ ॥


अपि आयास्यति गोविन्दः स्व-जनान् सकृत्-ईक्षितुम् ।

तर्हि द्रक्ष्याम तत्-वक्त्रम् सु-नसम् सु-स्मित-ईक्षणम् ॥ १९ ॥


दाव-अग्नेः वात-वर्षात् च वृष-सर्पात् च रक्षिताः ।

दुरत्ययेभ्यः मृत्युभ्यः कृष्णेन सु-महात्मना ॥ २० ॥


स्मरताम् कृष्ण-वीर्याणि लीला-अपाङ्ग-निरीक्षितम् ।

हसितम् भाषितम् च अङ्ग सर्वाः नः शिथिलाः क्रियाः ॥ २१ ॥


सरित्-शैल-वन-उद्देशान् मुकुन्द-पद-भूषितान् ।

आक्रीडानी-ईक्ष्यमाणानाम् मनो याति तत्-आत्मताम् ॥ २२ ॥


मन्ये कृष्णम् च रामम् च प्राप्तौ इह सुर-उत्तमौ ।

सुराणाम् महत्-अर्थाय गर्गस्य वचनम् यथा ॥ २३ ॥


कंसम् नाग-आयुत-प्राणम् मल्लौ गज-पतिम् यथा ।

अवधिष्टाम् लीलया एव पशून् इव मृग-अधिपः ॥ २४ ॥


ताल-त्रयम् महा-सारम् धनुः-यष्टिम् इव इभ-राट् ।

बभञ्ज एकेन हस्तेन सप्त-अहम् अदधात् गिरिम् ॥ २५ ॥


प्रलम्बः धेनुकः अरिष्टः तृणावर्तः बक-आदयः ।

दैत्याः सुर-असुर-जितः हता येन् इह लीलया ॥ २६ ॥


श्री-शुकः उवाच –

इति संस्मृत्य संस्मृत्य नन्दः कृष्ण-अनुरक्त-धीः ।

अत्युत्कण्ठः अभवत् तूष्णीम् प्रेम-प्रसर-विह्वलः ॥ २७ ॥


यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।

शृण्वन्ती अश्रूणि अवास्राक्षीत् स्नेह-स्नुत-पयो-धराः ॥ २८ ॥


तयोः इत्थम् भगवति कृष्णे नन्द-यशोदयोः ।

वीक्ष्य अनुरागम् परम् नन्दम् आह उद्धवः मुदा ॥ २९ ॥


श्री-उद्धवः उवाच –

युवाम् श्लाघ्य-तमौ नूनम् देहिनाम् इह मानद ।

नारायणे अखिल-गुरौ यत् कृता मतिः ईदृशी ॥ ३० ॥


एतौ हि विश्वस्य च बीज-योनी

रामः मुकुन्दः पुरुषः प्रधानम्।

अन्वीय भूतेषु विलक्षणस्य

ज्ञानस्य च ईशात् इमौ पुराणौ॥ ३१ ॥


यस्मिन् जनः प्राण-वियोग-काले

क्षणम् समावेश्य मनो विशुद्धम्।

निर्हृत्य कर्म-आशयम् आशु याति

पराम् गतिम् ब्रह्ममयः अर्कवर्णः॥ ३२ ॥


तस्मिन् भवन्तौ अखिल-आत्म-हेतौ

नारायणे कारण-मर्त्य-मूर्तौ।

भावम् विधत्ताम् नितराम् महात्मन्

किं वा अवशिष्टम् युवयोः सुकृत्यम्॥ ३३ ॥


आगमिष्यति अदीर्घेण कालेन व्रजम् अच्युतः।

प्रियं विधास्यते पित्रोः भगवान् सात्वताम् पतिः॥ ३४ ॥


हत्वा कंसम् रङ्ग-मध्ये प्रतीपम् सर्व-सात्वताम्।

यदा आह वः समागत्य कृष्णः सत्यं करोति तत्॥ ३५ ॥


मा खिद्यतम् महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके।

अन्तः-हृदि सः भूतानाम् आस्ते ज्योतिः इव एधसि॥ ३६ ॥


न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः वास्त्य् अमानिनः।

न उत्तमः न अधमः न अपि समानस्य असमः अपि वा॥ ३७ ॥


न माता न पिता तस्य न भार्या न सुत-आदयः।

न आत्मीयः न परः च अपि न देहः जन्म एव च॥ ३८ ॥


न च अस्य कर्म वा लोके सत्-असत्-मिश्र-योनि-षु।

क्रीडार्थः सः अपि साधूनाम् परित्राणाय कल्पते॥ ३९ ॥


सत्त्वम् रजः तमः इति भजते निर्गुणः गुणान्।

क्रीडन् अतीतः अत्र गुणैः सृजति अवति हन्ति अजः॥ ४० ॥


यथा भ्रमरिक-अदृष्ट्या भ्राम्यति इव महीयते।

चित्ते कर्तरि तत्र आत्मा कर्तेव अहं-धिया स्मृतः॥ ४१ ॥


युवयोः एव न एव अयम् आत्मजः भगवान् हरिः।

सर्वेषाम् आत्मजः हि आत्मा पिता माता सः ईश्वरः॥ ४२ ॥


दृष्टम् श्रुतम् भूत-भवत्-भविष्यत्

स्थास्नुः चरिष्णुः महत्-अल्पकं च।

विना अच्युतात् वस्तु तराम् न वाच्यम्

सः एव सर्वम् परम-आत्म-भूतः॥ ४३ ॥


एवम् निशा सा ब्रुवतोः व्यतीता

नन्दस्य कृष्ण-अनुचरस्य राजन्।

गोप्यः समुत्थाय निरूप्य दीपान्

वास्तून् समभ्यर्च्य दधि अन्यमन्थन्॥ ४४ ॥


ता दीप-दीप्तैः मणिभिः विरेजुः

रज्जु-उर्विकर्षत्-भुज-कङ्कण-स्रजः।

चलन्-नितम्ब-स्तन-हार-कुण्डल-

त्विषत्-कपोल-अरुण-कुङ्कुम-आननाः॥ ४५ ॥


उद्गायतीनाम् अरविन्द-लोचनम्

व्रजाङ्गनानाम् दिवम् अस्पृशत् ध्वनिः।

दध्नः च निर्मन्थन-शब्द-मिश्रितः

निरस्यते येन दिशाम् अमङ्गलम्॥ ४६ ॥


भगवति उदिते सूर्ये नन्द-द्वारि व्रज-औकसः।

दृष्ट्वा रथम् शातकौम्भम् कस्य अयम् इति च अब्रुवन्॥ ४७ ॥


अक्रूरः आगतः किं वा यः कंसस्य अर्थ-साधकः।

येन नीतः मधु-पुरीं कृष्णः कमल-लोचनः॥ ४८ ॥


किं साधयिष्यति अस्माभिः भर्तुः प्रीतस्य निष्कृतिम्।

ततः स्त्रीणाम् वदन्तीनाम् उद्धवः अगात् कृत-अह्निकः॥ ४९ ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६

ஸ்கந்தம் 10: அத்யாயம் 45 (குருபுத்ரனை மீட்ட கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குருபுத்ரனை மீட்ட கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 45

श्री शुक उवाच –

पितरौ उपलब्ध-अर्थौ विदित्वा पुरुष-उत्तमः ।

मा भूत् इति निजाम् मायाम् ततान जन-मोहिनीम् ॥ १ ॥


उवाच पितरौ इत्य् साग्रजः सात्व-ऋषभः ।

प्रश्रय-अवनतः प्रीणन् अम्ब तात इति स-आदरम् ॥ २ ॥


न अस्मत्-तः युवयोः तात नित्य-उत्कण्ठितयोः अपि ।

बाल्य-पौगण्डक-ऐशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ ३ ॥


न लब्धः दैव-हतयोः वासः नौ भवत्-अन्तिके ।

याम् बालाः पितृ-गेह-स्थाः विन्दन्ते लालिता मुदम् ॥ ४ ॥


सर्व-अर्थ-सम्भवः देहः जनितः पोषितः यतः ।

न तयोः याति निर्वेशम् पित्रोः मर्त्यः शत-आयुषा ॥ ५ ॥


यः तयोः आत्मजः कल्पः आत्मना च धनेन च ।

वृत्तिम् न दद्यात् तम् प्रेत्य स्व-मांसम् खादयन्ति हि ॥ ६ ॥


मातरम् पितरम् वृद्धम् भार्याम् साध्वीम् सुतम् शिशुम् ।

गुरुम् विप्रम् प्रपन्नम् च कल्पः अबिभ्रत् श्वसन् मृतः ॥ ७ ॥


तत् न अवकल्पयोः कंसात् नित्यम् उद्विग्न-चेतसोः ।

मोघम् एते व्यतिक्रान्ताः दिवसाः वाम् अनर्चतोः ॥ ८ ॥


तत् क्षन्तुम् अर्हथः तात मातरन् नौ परतन्त्रयोः ।

अकुर्वतोः वाम् शुश्रूषाम् क्लिष्टयोः दुर्हृदा भृशम् ॥ ९ ॥


श्री शुक उवाच –

इति माया-मनुष्यस्य हरेः विश्व-आत्मनः गिरा ।

मोहितौ अङ्कम् आरोप्य परिष्वज्य आपतुः मुदम् ॥ १० ॥


सिञ्चन्तौ अश्रु-धाराभिः स्नेह-पाशेन च आवृतौ ।

न किञ्चित् ऊचतुः राजन् बाष्प-कण्ठौ विमोहितौ ॥ ११ ॥


एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः ।

मातामहम् तू उग्रसेनम् यदूनाम् अकरोत् नृपम् ॥ १२ ॥


आह च अस्मान् महा-राज प्रजाः च आज्ञप्तुम् अर्हसि ।

ययाति-शापात् यदुभिः न आसितव्यम् नृप-आसने ॥ १३ ॥


मयि भृत्ये उपासीने भवतः विबुध-आदयः ।

बलिम् हरन्ति अवनताः किम् उ तान्ये नर-अधिपाः ॥ १४ ॥


सर्वान् स्वान् ज्ञाति-संबन्धान् दिग्भ्यः कंस-भय-आकुलान् ।

यदु-वृष्णि-अन्धक-मधु-दाशार्ह-कुकुर-आदिकान् ॥ १५ ॥


सभाजितान् समाश्वास्य विदेश-आवास-कर्त्शितान् ।

न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् ॥ १६ ॥


कृष्ण-सङ्कर्षण-भुजैः गुप्ताः लब्ध-मनोरथाः ।

गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः ॥ १७ ॥


वीक्षन्तः अहरहः प्रीताः मुकुन्द-वदन-अम्बुजम् ।

नित्यं प्रमुदितम् श्रीमत् स-दय-स्मित-वीक्षणम् ॥ १८ ॥


तत्र प्रवयसः अपि आसन् युवानः अति-बल-ओजसः ।

पिबन्तः अक्षैः मुकुन्दस्य मुख-अम्बुज-सुधाम् मुहुः ॥ १९ ॥


अथ नन्दम् समसाद्य भगवान् देवकी-सुतः ।

सङ्कर्षणः च राजेन्द्र परिष्वज्य इदम् ऊचतुः ॥ २० ॥


पितर्य् उवाभ्याम् स्निग्धाभ्याम् पोषितौ लालितौ भृशम् ।

पित्रोः अभ्यधिका प्रीतिः आत्मजेषु आत्मनः अपि हि ॥ २१ ॥


सः पिता सा च जननी यौ पुष्णीताम् स्व-पुत्रवत् ।

शिशून् बन्धुभिः उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ २२ ॥


यात यूयम् व्रजम् तात वयम् च स्नेह-दुःखितान् ।

ज्ञातीन् वः द्रष्टुम् एष्यामः विधाय सुहृदाम् सुखम् ॥ २३ ॥


एवम् सान्त्वय्य भगवान् नन्दम् स-व्रजम् अच्युतः ।

वासः अलङ्कार-कुप्य-आद्यैः अर्हयामास स-आदरम् ॥ २४ ॥


इति उक्तः तौ परिष्वज्य नन्दः प्रणय-विह्वलः ।

पूरयन् अश्रुभिः नेत्रे सह गोपैः व्रजम् ययौ ॥ २५ ॥


अथ शूर-सुतः राजन् पुत्रयोः समकारयत् ।

पुरोधसा ब्राह्मणैः च यथावत् द्विज-संस्कृतिम् ॥ २६ ॥


तेभ्यः अदात् दक्षिणाः गावः रुक्म-मालाः स्व-अलङ्कृताः ।

स्व-अलङ्कृतेभ्यः संपूज्य स-वत्साः क्षौम-मालिनीः ॥ २७ ॥


याः कृष्ण-राम-जन्म-अर्क्षे मनः-दत्ताः महा-मतिः ।

ताः च अददात् अनुस्मृत्य कंसेन अधर्मतः हृताः ॥ २८ ॥


ततः च लब्ध-संस्कारौ द्विजत्वम् प्राप्य सु-व्रतौ ।

गर्गात् यदु-कुल-आचार्यात् गायत्रम् व्रतम् आस्थितौ ॥ २९ ॥


प्रभवौ सर्व-विद्यानाम् सर्वज्ञौ जगत्-ईश्वरौ ।

न अन्य-सिद्ध-अमल-ज्ञानम् गूहमानौ नर-ईहितैः ॥ ३० ॥


अथः गुरुकुले वासम् इच्छन्तौ उपजग्मतुः ।

काश्यम् सान्दीपनिम् नाम हि अवन्तिपुर-वासिनम् ॥ ३१ ॥


यथा उपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् ।

ग्राहयन्तौ उपेतौ स्म भक्त्या देवम् इव आदृतौ ॥ ३२ ॥


तयोः द्विज-वरः तुष्टः शुद्ध-भाव अनुवृत्तिभिः ।

प्रोवाच वेदान् अखिलान् स-आङ्ग-उपनिषदः गुरुः ॥ ३३ ॥


स-रहस्यम् धनुः-वेदम् धर्मान् न्याय-पथान् तथा ।

तथा च आन्वीक्षिकीम् विद्याम् राज-नीतिम् च षड्विधाम् ॥ ३४ ॥


सर्वम् नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ ।

सकृत् निगद-मात्रेण तौ सञ्जगृहतुः नृप ॥ ३५ ॥


अहो-रात्रैः चतुः-षष्ट्या संयत्तौ तावतीः कलाः ।

गुरु-दक्षिणया आचार्यम् छन्दयामासतुः नृप ॥ ३६ ॥


द्विजः तयोः तम् महिमानम् अद्भुतम्

संलक्ष्य राजन् अति-मानुषीम् मतिम् ।

सम्मन्त्र्य पत्न्या सः महा-अर्णवे मृतम्

बालम् प्रभासे वरयाम्-अभूव ह ॥ ३७ ॥


तथैति अथ आरुह्य महा-रथौ रथम्

प्रभासम् आसाद्य दुरन्त-विक्रमौ ।

वेलाम् उपव्रज्य निषीदतुः क्षणम्

सिन्धुः विदित्वा अर्हणम् आहरत् तयोः ॥ ३८ ॥


तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् ।

यः असौ इह त्वया ग्रस्तः बालकः महता ऊर्मिणा ॥ ३९ ॥


श्री-समुद्रः उवाच –

न एव आहर्षम् अहम् देव दैत्यः पञ्चजनः महा-अन् ।

अन्तः-जल-चरः कृष्ण शङ्ख-रूप-धरः असुरः ॥ ४० ॥


आस्ते तेन आहृतः नूनम् तत् श्रुत्वा सत्वरम् प्रभुः ।

जलम् आविश्य तम् हत्वा न अपश्यत् उदरे अर्भकम् ॥ ४१ ॥


तत् अङ्ग-प्रभवम् शङ्खम् आदाय रथम् आगमत् ।

ततः संयमनीम् नाम यमस्य दयिताम् पुरीम् ॥ ४२ ॥


गत्वा जनार्दनः शङ्खम् प्रदध्मौ सह-आयुधः ।

शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनः यमः ॥ ४३ ॥


तयोः सपर्याम् महतीम् चक्रे भक्ति-उपबृंहिताम् ।

उवाच अवनतः कृष्णम् सर्व-भूत-आशय-आलयम् ।

लीलाम् अनुष्य हे विष्णो युवयोः करवाम किम् ॥ ४४ ॥


श्री-भगवान् उवाच –

गुरु-पुत्रम् इह आनीतम् निज-कर्म-निबन्धनम् ।

आनयस्व महा-राज मत्-शासन-पुरस्कृतः ॥ ४५ ॥


तथा इति तेन उपानीतम् गुरु-पुत्रम् यदूत्तमौ ।

दत्त्वा स्व-गुरवे भूयः वृणीष्व इति तम् ऊचतुः ॥ ४६ ॥


श्री-गुरुः उवाच –

सम्यक् सम्पादितः वत्स भवद्भ्याम् गुरु-निष्क्रयः ।

कः नु युष्मत्-विदः गुरोः कामानाम् अवशिष्यते ॥ ४७ ॥


गच्छतम् स्व-गृहम् वीरौ कीर्तिः वाम् अस्तु पावनी ।

छन्दांसि अयात-यामानि भवंतु इह परत्र च ॥ ४८ ॥


गुरुणा एवम् अनुज्ञातौ रथेन अनिल-रंहसा ।

आयातौ स्व-पुरम् तात पर्जन्य-निनदेन वै ॥ ४९ ॥


समनन्दन् प्रजाः सर्वाः दृष्ट्वा राम-जनार्दनौ ।

अपश्यन्त्यः बहु-अहानि नष्ट-लब्ध-धनाः इव ॥ ५० ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५

ஸ்கந்தம் 10: அத்யாயம் 44 (கம்ஸ வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கம் வதம்

ஸ்கந்தம் 10: அத்யாயம் 44

श्री शुक उवाच –
एवम् चर्चित-सङ्कल्पः भगवान् मधु-सूदनः
आससाद अथ चणूरम् मुष्टिकम् रोहिणी-सुतः ॥ १ ॥


हस्ताभ्याम् हस्तयोः बद्ध्वा पद्‍भ्याम् एव पादयोः
विचकर्षतुः अन्योन्यम् प्रसह्य विजिगीषया ॥ २ ॥


अरत्नी द्वे अरत्‍निभ्याम् जानुभ्याम् एव जानुनी
शिरः शीर्ष्णोः उरसः उरस्‍तौ अन्योन्यम् अभिजघ्नतुः ॥ ३ ॥


परि-भ्रामण-विक्षेप-परि-रम्भ-अपातनैः
उत्सर्पण-अपसर्पणैः अन्योन्यम् प्रत्यरुन्धताम् ॥ ४ ॥


उत्थापनैः उन्नयनैः चालनैः स्थापनैः अपि
परस्परम् जिगीषन्तौ अपचक्रतुः आत्मनः ॥ ५ ॥


तत् बल-अबल-वत् युद्धम् समेतााः सर्व-योषितः
ऊचुः परस्परम् राजन् सा-अनुकम्पाः वरूथशः ॥ ६ ॥


महान् अयम् बतः अधर्मः एषाम् राज-सभा-सदाम्
ये बल-अबलवत् युद्धम् राज्ञः अन्विच्छन्ति पश्यतः ॥ ७ ॥


क्व वज्र-सार-सर्व-अङ्गौ मल्लौ शैल-इन्द्र-सन्निभौ
क्व अति-सुकुमार-अङ्गौ किशोरौ आप्त-यौवनौ ॥ ८ ॥


धर्म-व्यतिक्रमः हि अस्य समाजस्य ध्रुवम् भवेत्
यत्र अधर्मः समुत्तिष्ठेत् स्थेयं तत्र कर्हिचित् ॥ ९ ॥


सभाम् प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन्
अब्रुवन् विब्रुवन् अज्ञः नरः किल्बिषम् अश्नुते ॥ १० ॥


वल्गतः शत्रुम् अभितः कृष्णस्य वदन-अम्बुजम्
वीक्ष्यताम् श्रम-वारि-उप्तम् पद्म-कोशम् इव आम्बुभिः ॥ ११ ॥


किम् पश्यति रामस्य मुखम् आताम्र-लोचनम्
मुष्टिकम् प्रति सामर्षम् हास-संरम्भ-शोभितम् ॥ १२ ॥


पुण्याः बतः व्रज-भवः यत् अयम् नृ-लिङ्ग-
गूढः पुराण-पुरुषः वन-चित्र-माल्यः
गाः पालयन् सह बलः क्वणयन् वेणुम्
विक्रीडयन् चति गिरि-त्र-रमा-अर्चित-अङ्घ्रिः ॥ १३ ॥


गोप्यः तपः किम् अचरन् यत् अमुर्ष्य रूपम्
लावण्य-सारम् असमा-ऊर्ध्वम् अनन्य-सिद्धम्
दृग्भिः पिबन्त्यः अनु-सव-अभिनवम् दुरापम्
एकान्त-धाम यशसः श्रियः ऐश्वरस्य ॥ १४ ॥


या दोहने-अवहनने मथन-उपलेप-
प्रेङ्खेण खन-अर्भ-रुदित-उक्षण-मार्जन-आदौ
गायन्ति एनम् अनुरक्त-धियः अश्रु-कण्ठ्यः
धन्याः व्रज-स्त्रियः उरुक्रम-चित्त-यानाः ॥ १५ ॥


प्रातर् व्रजात् व्रजतः आविशतः सायम्
गोभिः समम् क्वणयतः अस्य निशम्य वेणुम्
निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः
पश्यन्ति सस्मित-मुखम् सदय-आवलोकम् ॥ १६ ॥


एवम् प्रभाषमाणासु स्त्रीषु योग-ईश्वरः हरिः
शत्रुम् हन्तुम् मनः चक्रे भगवान् भरत-ऋषभ ॥ १७ ॥


सभयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचा आतुरौ
पितरौ अन्वतप्येताम् पुत्रयोः अबुधौ बलम् ॥ १८ ॥


तैःतैः नियुद्ध-विधिभिः विविधैः अच्युतइतरौ
युयुधाते यथा अन्योन्यम् तथैव बलमुष्टिकौ ॥ १९ ॥


भगवत्गात्र-निष्पातैः वज्र-नीष्पेष-निष्ठुरैः
चाणूरः भज्यमान-अङ्गः मुहुः ग्लानिम् अवाप ॥ २० ॥


सः श्येन-वेगः उत्पत्य मुष्टीकृत्य करौ उभौ
भगवन्तम् वासुदेवम् क्रुद्धः वक्षसि अबाधत ॥ २१ ॥


अचलत् तत् प्रहारेण माला-आहतः इव द्विपः
बाह्वोः निगृह्य चाणूरम् बहुशः भ्रामयन् हरिः ॥ २२ ॥


भू-पृष्ठे पोथयाम्-आस तरसा क्षीण-जीवितम्
विस्रस्तआकल्पकेशस्रक् इन्द्र-ध्वजः इव अपतत् ॥ २३ ॥


तथा एव मुष्टिकः पूर्वम् स्व-मुष्ट्या अभिहतेन वै
बलभद्रेण बलिना तलेन अभिहतः भृशम् ॥ २४ ॥


प्रवेपितः सः रुधिरम् उद्वमन् मुखतः आर्दितः
व्यसुः पपात उर्वि-उपस्थे वात-आहतः इव अङ्घ्रिपः ॥ २५ ॥


ततः कूटम् अनुप्राप्तम् रामः प्रहरताम् वरः
अवधीद् लीलया राजन् सावज्ञम् वाम-मुष्टिना ॥ २६ ॥


तर्हि एव हि शलः कृष्ण-पदआपहतशीर्षकः
द्विधा विदीर्णः तोशलकः उभौ अपि निपेततुः ॥ २७ ॥


चाणूरे मुष्टिके कूटे शले तोशलके हते
शेषाः प्रदुद्रुवुः मल्लाः सर्वे प्राण-परीप्सवः ॥ २८ ॥


गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः
वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥ २९ ॥


जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः
ऋते कंसम् विप्र-मुख्याः साधवः साधु साधु इति ॥ ३० ॥


हतेषु मल्ल-वर्येषु विद्रुतेषु भोज-राट्
न्यवारयत् स्व-तूर्याणि वाक्यम् इदम् उवाच ॥ ३१ ॥


निःसारयत दुर्वृत्तौ वसुदेव-आत्मजौ पुरात्
धनम् हरत गोपानाम् नन्दम् बध्नीत दुर्मतिम् ॥ ३२ ॥


वसुदेवः तु दुर्मेधा हन्यताम् आशु असत्तमः
उग्रसेनः पिता अपि स-ानुगः पर-पक्षगः ॥ ३३ ॥


एवम् विकत्थमाने वै कंसे प्रकुपितः अव्ययः
लघिम्ना उत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ ३४ ॥


तम् आविशन्तम् आलोक्य मृत्युम् आत्मनः आसनात्
मनस्वी सहसा उत्थाय जगृहे सः असि-चर्मणी ॥ ३५ ॥


तम् खड्ग-पाणिम् विचरन्तम् आशु
श्येनम् यथा दक्षिण-सव्यम् अम्बरे
समग्रहीत् दुर्विषह-उग्र-तेजाः
यथा उरगम् तार्क्ष्य-सुतः प्रसह्य ॥ ३६ ॥


प्रगृह्य केशेषु चलत्–किरीटम्
निपात्य रङ्ग-उपरी तुङ्ग-मञ्चात्
तस्य उपरिष्टात् स्वयम् अब्ज-नाभः
पपात विश्व-आश्रयः आत्म-तन्त्रः ॥ ३७ ॥


तम् सम्परेतम् विचकर्ष भूमौ
हरिः यथा इभम् जगतः विपश्यतः
हा हे इति शब्दः सुमहान् तदा आभूत्
उदीरितः सर्व-जनैः नरेन्द्र ॥ ३८ ॥


सः नित्यदः उद्विग्न-धिया तम् ईश्वरम्
पिबन् वदन् वा विचरन् स्वपन् श्वसन्
ददर्श चक्र-आयुधम् अग्रतः यः
तत् एव रूपम् दुरवापम् आप ॥ ३९ ॥


तस्य अनुजाः भ्रातरः अष्टौ कङ्कः न्यग्रोधकः आदयः
अभ्यधावन् अभि-क्रुद्धाः भ्रातुः निर्वेश-कारिणः ॥ ४० ॥

तथा अतिरभसान् ताम्स् तु संयत्तान् रोहिणीसुतः ।

अहन् परिघम् उद्यम्य पशून् इव मृग-आधिपः ॥ ४१ ॥


नेदुः दुन्दुभयः व्योम्नि ब्रह्म-ईश-आद्याः विभूतयः ।

पुष्पैः किरन्तः तम् प्रीताः शशंसुः ननृतुः स्त्रियः ॥ ४२ ॥


तेषाम् स्त्रियः महा-राज सुहृत्-मरण-दुःखिताः ।

तत्र अभीयुः विनिघ्नन्त्यः शीर्षाणि अश्रु-विलोचनाः ॥ ४३ ॥


शयानान् वीर-शय्यायाम् पतीन् आलिङ्ग्य शोचतीः ।

विलेपुः सु-स्वरम् नार्यः विसृजन्त्यः मुहुः शुचः ॥ ४४ ॥


हा नाथ प्रिय धर्मज्ञ करुणा-नाथ-वात्सल ।

त्वया हतेन निहताः वयम् ते स-गृह-प्रजाः ॥ ४५ ॥


त्वया विरहिता पत्या पुरी इयम् पुरुष-ऋषभ ।

न शोभते वयम् इव निवृत्त-उत्सव-मङ्गला ॥ ४६ ॥


अनागसाम् त्वम् भूतानाम् कृतवान् द्रोहम् उल्बणम् ।

तेन इमाम् भोः दशाम् नीतः भूत-धृक् कः लभेत शम् ॥ ४७ ॥


सर्वेषाम् इह भूतानाम् एषः हि प्रभव-अप्ययः ।

गोप्ता च तत्-अवध्यायी न क्वचित् सुखम् एधते ॥ ४८ ॥


श्री-शुकः उवाच -

राज-योषितः आश्वास्य भगवान् लोक-भावनः ।

या-आहुः लौकिकीम् संस्थाम् हतानाम् समकारयत् ॥ ४९ ॥


मातरम् पितरम् च एव मोचयित्वा अथ बन्धनात् ।

कृष्ण-रामौ ववन्दाते शिरसा आस्पृश्य पादयोः ॥ ५० ॥


देवकी वसुदेवः च विज्ञाय जगत्-ईश्वरौ ।

कृत-संवन्दनौ पुत्रौ स-स्वजाते न शङ्कितौ ॥ ५१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुर्चत्वारिंशोऽध्यायः ॥ ४४ ॥

ஸ்கந்தம் 10: அத்யாயம் 43 (குவலயாபீடம் வதம் செய்யப்பட்டது - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குவலயாபீடம் வதம் செய்யப்பட்டது

ஸ்கந்தம் 10: அத்யாயம் 43

श्रीशुक उवाच -

अथ कृष्णः च रामः च कृत-शौचौ परन्तप ।

मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ १ ॥


रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् ।

अपश्यत् कुवलयापीडम् कृष्णः अम्बष्ठ-प्रचोदितम् ॥ २ ॥


बद्ध्वा परिकरम् शौरिः समुह्य कुटिल-अलकान् ।

उवाच हस्तिपम् वाचा मेघ-नाद-गभीरया ॥ ३ ॥


अम्बष्ठ, अम्बष्ठ, मार्गं नौ देहि, अपक्रम, मा चिरम् ।

नो चेत् स-कुञ्जरम् त्वा अद्य नयामि यम-सादनम् ॥ ४ ॥


एवम् निर्भर्त्सितः अम्बष्ठः कुपितः कोपितम् गजम् ।

चोदयामास कृष्णाय काल-अन्तक-यम-उपमम् ॥ ५ ॥


करीन्द्रः तम् अभिद्रुत्य करेण तरसा अग्रहीत् ।

करात् विगलितः सः अमुम् निहत्य अङ्घ्रिषु अलीयत ॥ ६ ॥


सङ्क्रुद्धः तम् अचक्षाणः घ्राण-दृष्टिः सः केशवम् ।

परामृशत पुष्करेण सः प्रसह्य विनिर्गतः ॥ ७ ॥


पुच्छे प्रगृह्य अतिबलम् धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागम् सुपर्णः इव लीलया ॥ ८ ॥


सः पर्यावर्तमानेन सव्य-दक्षिणतः अच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेन इव बालकः ॥ ९ ॥


ततः अभिमुखम् अभ्येत्य पाणिना आहत्य वारणम् ।

प्राद्रवत् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥


सः धावन् क्रीडया भूमौ पतित्वा सहसा उत्थितः ।

तम् मत्वा पतितम् क्रुद्धः दन्ताभ्याम् सः अहनत् क्षितिम् ॥ ११


स्व-विक्रमे प्रतिहते कुञ्जर-इन्द्रः अति-अमर्षितः ।

चोद्य-मानः महा-मात्रैः कृष्णम् अभ्यद्रवत् रुषा ॥ १२


तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः ।

निगृह्य पाणिना हस्तम् पातयामास भूतले ॥ १३


पतितस्य पदा आक्रम्य मृग-इन्द्रः इव लीलया ।

दन्तम् उत्पाट्य तेन एभम् हस्ति-पान् च अहनत् हरिः ॥ १४


मृतकम् द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् ।

अंस-न्यस्त-विषाणः असृक्-मद-बिन्दुभिः अङ्कितः ।

विरूढ-स्वेद-कणिका-वदन-अम्बुरुहः बभौ ॥ १५


वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ ।

रङ्गम् विविशतुः राजन् गज-दन्त-वरा-अयुधौ ॥ १६


मल्लानाम् अशनि-ः, नृणाम् नरवरः,

स्त्रीणाम् स्मरः मूर्तिमान्,

गोपानाम् स्वजनः, असताम् क्षिति-भुजाम् शास्ता,

स्वपित्रोः शिशुः,

मृत्युः भोज-पतेः, विराट् विदुषाम्,

तत्त्वम् परम् योगिनाम्,

वृष्णीनाम् पर-देवता इति विदितः,

रङ्गम् गतः सः अग्रजः ॥ १७


हतम् कुवलयापीडम् दृष्ट्वा तौ अपि दुर्जयौ ।

कंसः मनस्वी अपि तदा भृशम् उद्विविजे नृप ॥ १८


तौ रेजतुः रङ्ग-गतौ महा-भुजौ

विचित्र-वेष-आभरण-स्रक्-अम्बरौ ।

यथा नटौ उत्तम-वेष-धारिणौ

मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९


निरीक्ष्य तौ उत्तम-पुरुषौ जना

मञ्च-स्थिता नागर-राष्ट्रकाः नृप ।

प्रहर्ष-वेग-उत्कलित-ईक्षण-आननाः

पपुः न तृप्ताः नयनैः तदा आननम् ॥ २०


पिबन्त इव चक्षुर्भ्याम् लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्याम् श्लिष्यन्त इव बाहुभिः ॥ २१ ॥


ऊचुः परस्परम् ते वै यथा दृष्टम् यथा श्रुतम्
तत्-रूप-गुण-माधुर्य-प्रागल्भ्य-स्मारिताः इव ॥ २२ ॥


एतौ भगवतः साक्षात् हरेः नारायणस्य हि
अवतीर्णौ इह अंशेन वसुदेवस्य वेश्मनि ॥ २३ ॥


एषः वै किल देवक्याम् जातः नीतः गोकुलम्
कालम् एतम् वसन् गूढः ववृधे नन्द-वेश्मनि ॥ २४ ॥


पूतना नेन नीता अन्तम् चक्रवातः दानवः
अर्जुनौ गुह्यकः केशी धेनुकः अन्ये तत्-विधाः ॥ २५ ॥


गावः सपाला एतेन दाव-अग्नेः परिमोचिताः
कालियः दमितः सर्पः इन्द्रः विमदः कृतः ॥ २६ ॥


सप्त-अहम् एक-हस्तेन धृतः अद्रि-प्रवरः अमुना
वर्ष-वात-अशनिभ्यः परित्रातम् गोकुलम् ॥ २७ ॥


गोप्यः अस्य नित्यम् उदित-हसित-प्रेक्षणम् मुखम्
पश्यन्त्यः विविधान् तापान् तरन्ति स्म आश्रमम् मुदा ॥ २८ ॥


वदन्ति अनेन वंशः अयम् यदोः सुभु-विश्रुतः
श्रियम् यशः महत्त्वम् लप्स्यते परिरक्षितः ॥ २९ ॥


अयम् अस्य आग्रजः श्रीमान् रामः कमल-लोचनः
प्रलम्बः निहतः येन वत्सकः ये बक-आदयः ॥ ३० ॥


जनेषु एवम् ब्रुवाणेषु तूर्येषु निनदत्सु
कृष्ण-रामौ समाभाष्य चाणूरः वाक्यम् अब्रवीत् ॥ ३१ ॥

हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ
नियुद्ध-कुशलौ श्रुत्वा राज्ञा आहूतौ दिदृक्षुणा ॥ ३२ ॥


प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयः विन्दन्ति वै प्रजाः
मनसा कर्मणा वाचा विपरीतम् मतः अन्यथा ॥ ३३ ॥


नित्यं प्रमुदिताः गोपाः वत्सपालाः यथा स्फुटम्
वनेषु मल्ल-युद्धेन क्रीडन्तः चारयन्ति गाः ॥ ३४ ॥


तस्मात् राज्ञः प्रियं यूयम् वयम् करवाम हे
भूतानि नः प्रसीदन्ति सर्व-भूत-मयः नृपः ॥ ३५ ॥


तत्-निशम्य अब्रवीत् कृष्णः देश-काल-उचितम् वचः
नियुद्धम् आत्मनः अभीष्टम् मन्‍यमानः अभिनन्द्य ॥ ३६ ॥


प्रजाः भोज-पतेः अस्य वयम् अपि वने-चराः
करवाम प्रियं नित्यं तत् नः परम-अनुग्रहः ॥ ३७ ॥


बालाः वयम् तुल्य-बलैः क्रीडिष्यामः यथा-उचितम्
भवेत् नियुद्धम् मा-अधर्मः स्पृशेत् मल्ल-सभा-सदः ॥ ३८ ॥


चाणूरः उवाच –
बालः किशोरः त्वम् बलः बलिनाम् वरः
लीलया एभः हतः येन सहस्र-द्विप-सत्त्व-भृत् ॥ ३९ ॥


तस्मात् भवद्‍भ्याम् बलिभिः योद्धव्यम् अनयः अत्र वै
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 

संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम 

त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥