Followers

Search Here...

Thursday, 24 April 2025

ஸ்கந்தம் 10: அத்யாயம் 63 (கண்ணன் பானாசுரனோடு யுத்தம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன் பானாசுரனோடு யுத்தம்

ஸ்கந்தம் 10: அத்யாயம் 63

श्री-शुकः उवाच 
अपश्यताम् च अनिरुद्धम् तद्-बन्धूनाम् च भारत। चत्वारः वार्षिकाः मासाः व्यतीयुः अनुशोचताम् ॥ १ ॥ 

नारदात् तत् उपाकर्ण्य वार्ताम् बद्धस्य कर्म च। प्रययुः शोणित-पुरम् वृष्णयः कृष्ण-दैवताः ॥ २ ॥ 

प्रद्युम्नः युयुधानः च गदः साम्बः अथ सारणः। नन्द-उपनन्द-भद्र-आद्याः राम-कृष्ण-अनुवर्तिनः ॥ ३ ॥ 

अक्षौहिणीभिः द्वादशभिः समेताः सर्वतः दिशम्। रुरुधुः बाण-नगरम् समन्तात् सात्वत-ऋषभाः ॥ ४ ॥ 

भज्यमान-पुर-उद्यान-प्राकार-अट्टाल-गोपुरम्। प्रेक्षमाणः रुषा आविष्टः तुल्य-सैन्यः अभिनिर्ययौ ॥ ५ ॥ 

बाण-अर्थे भगवान् रुद्रः स-सुतैः प्रमथैः वृतः। आरुह्य नन्दि-वृषभम् युयुधे राम-कृष्णयोः ॥ ६ ॥ 

आसीत् सुतुमुलम् युद्धम् अद्‌भुतम् रोमहर्षणम्। कृष्ण-शङ्करयोः राजन् प्रद्युम्न-गुहयोः अपि ॥ ७ ॥ 

कुम्भाण्ड-कूपकर्ण-आभ्याम् बलेन सह संयुगः। साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥ 

ब्रह्म-आदयः सुर-अधीशाः मुनयः सिद्ध-चारणाः। गन्धर्व-अप्सरसः यक्षाः विमानैः द्रष्टुम् आगमन् ॥ ९ ॥ 
शङ्कर-अनुचरान् शौरिः भूत-प्रमथ-गुह्यकान्। डाकिनी-यातुधानान् च वेतालान् स-विनायकान् ॥ १० ॥ 

प्रेत-मातृ-पिशाचान् च कूष्माण्डान् ब्रह्म-राक्षसान्। द्रावयामास तीक्ष्ण-अग्रैः शरैः शार्ङ्ग-धनुः-च्युतैः ॥ ११ ॥ 
पृथक्-विधानि प्रायुङ्क्त पिणाकि-अस्त्राणि शाङ्गिणे। प्रत्य-अस्त्रैः शमयामास शार्ङ्ग-पाणिः अविस्मितः ॥ १२ ॥ 

ब्रह्म-अस्त्रस्य च ब्रह्म-अस्त्रम् वायव्यस्य च पार्वतम्। आग्नेयस्य च पार्जन्यम् नैजम् पाशुपतस्य च ॥ १३ ॥ 

मोहयित्वा तु गिरिशम् जृम्भण-अस्त्रेण जृम्भितम्। बाणस्य पृतनाम् शौरिः जघान असि-गद-इषुभिः ॥ १४ ॥ 

स्कन्दः प्रद्युम्न-बाण-ओघैः अर्द्यमानः समन्ततः। असृक् विमुञ्चन् गात्रेभ्यः शिखिना अपक्रमत् रणात् ॥ १५ ॥ 

कुम्भाण्डः कूपकर्णः च पेततुः मुषल-अर्दितौ। दुद्रुवुः तत्-अनीकानि हत-नाथानि सर्वतः ॥ १६ ॥ 

विशीर्यमाणम् स्व-बलम् दृष्ट्वा बाणः अत्य-अमर्षणः। कृष्णम् अभ्यद्रवत् संख्ये रथी हित्वा एव सात्यकिम् ॥ १७ ॥ 

धनूंषि आकृष्य युगपत् बाणः पञ्च-शतानि वै। एक-एकस्मिन् शरौ द्वौ-द्वौ सन्दधे रण-दुर्मदः ॥ १८ ॥ 

तानि चिच्छेद भगवान् धनूंषि युगपत् हरिः। सारथिम् रथम् अश्वान् च हत्वा शङ्खम् अपूरयत् ॥ १९ ॥ 

तत्-माता कोटरा नाम नग्ना मुक्त-शिर-उरुहा। पुरः अवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥ २० ॥

ततः तिर्यङ्मुखः नग्नाम् अनिरीक्षन् गद-अग्रजः।
बाणः च तावत् विरथः छिन्न-धन्वा अविशत् पुरम् ॥ २१ ॥

विद्राविते भूत-गणे ज्वरः तु त्रि-शिराः त्रि-पात्।
अभ्यधावत दाशार्हम् दहन् इव दिशः दश ॥ २२ ॥

अथ नारायणः देवः तम् दृष्ट्वा व्यसृजत् ज्वरम्।
माहेश्वरः वैष्णवः च युयुधाते ज्वरौ उभौ ॥ २३ ॥

माहेश्वरः सम्-आक्रन्दन् वैष्णवेन बल-अर्दितः।
अलब्ध्वा अभयम् अन्यत्र भीतः माहेश्वरः ज्वरः।
शरण-अर्थी हृषीकेशम् तुष्टाव प्रयत-अञ्जलिः ॥ २४ ॥

ज्वरः उवाच -
नमामि त्वा अनन्त-शक्तिम् परेशम्
सर्व-आत्मानम् केवलम् ज्ञप्ति- मात्रम्।
विश्व-उत्पत्ति-स्थान-संरोध-हेतुम्
यत् तत् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् ॥ २५ ॥

कालः दैवम् कर्म जीवः स्वभावः
द्रव्यम् क्षेत्रम् प्राणः आत्मा विकारः।
तत्-सङ्घातः बीज-रोह-प्रवाहः
त्वत्-माया एषा तत्-निषेधम् प्रपद्ये ॥ २६ ॥

नाना-भावैः लीलया एव उपपन्नैः
देवान् साधून् लोक-सेतून् बिभर्षि।
हंसि उन्मार्गान् हिंसया वर्तमानान्
जन्म एतत् ते भार-हाराय भूमेः ॥ २७ ॥

तप्तः अहम् ते तेजसा दुःसहेन
शान्त-उग्रेण अति-उल्बणेन ज्वर्रेण।
तावत् तापः देहिनाम् ते अङ्घ्रि-मूलम्
नः सेवेरन् यावत् आशा-अनुबद्धाः ॥ २८ ॥

श्री-भगवान् उवाच -
त्रि-शिराः ते प्रसन्नः अस्मि व्येतु ते मत्-ज्वरात् भयम्।
यः नौ स्मरति संवादम् तस्य त्वम् न भवेत् भयम् ॥ २९ ॥

इति उक्तः अच्युतम् आनम्य गतः माहेश्वरः ज्वरः।
बाणः तु रथम् आरूढः प्रागात् योत्स्यम् जनार्दनम् ॥ ३० ॥

ततः बाहु-सहस्रेण नाना-आयुध-धरः असुरः।
मुमोच परम-क्रुद्धः बाणान् चक्रायुधे नृप ॥ ३१ ॥

तस्य अस्यतः अस्त्राणि असकृत् चक्रेण क्षुर-नेमिना।
चिच्छेद भगवान् बाहून् शाखाः इव वनस्पतेः ॥ ३२ ॥

बाहुषु उच्छिद्यमानेषु बाणस्य भगवान् भवः।
भक्तान् अ-कम्प्य उपव्रज्य चक्रायुधम् अभाषत ॥ ३३ ॥

श्री-रुद्रः उवाच -
त्वम् हि ब्रह्म परम् ज्योतिः गूढम् ब्रह्मणि वाङ्मये।
यम् पश्यन्ति अमल-आत्मानः आकाशम् इव केवलम् ॥ ३४ ॥

नाभिः नभः अग्निः मुखम् अम्बु रेतः
द्यौः शीर्षम् आशाः श्रुतिः अङ्घ्रिः उर्वी।
चन्द्रः मनः यस्य दृक् अर्कः आत्मा
अहम् समुद्रः जठरम् भुज-इन्द्रः ॥ ३५ ॥

रोमाणि यस्य औषध्यः अम्बु-वाहाः
केशाः विरिञ्चः धिषणा विसर्गः।
प्रजापतिः हृदयं यस्य धर्मः
सः वै भवान् पुरुषः लोक-कल्पः ॥ ३६ ॥

तव अवतारः अयम् अकुण्ठ-धामन्
धर्मस्य गुप्त्यै जगतः भवाय।
वयम् च सर्वे भवता अनुभाविताः
विभावयामः भुवनानि सप्त ॥ ३७ ॥

त्वम् एकः आद्यः पुरुषः अद्वितीयः
तुर्यः स्व-दृक् हेतु-अहेतुः ईशः।
प्रतीयसे अथ अपि यथा अविकारम्
स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥ ३८ ॥

यथा एव सूर्यः पिहितः छायया स्वया
छायाम् च रूपाणि च सञ्चकास्ति।
एवम् गुणेन अपिहितः गुणान् त्वम्
आत्म-प्रदीपः गुणिनः च भूमन् ॥ ३९ ॥

यत् माया-मोहित-धियः पुत्र-दार-गृह-आदिषु।
उन्मज्जन्ति निमज्जन्ति प्रसक्ताः वृजिन-अर्णवे ॥ ४० ॥

देवदत्तम् इम् अम् लब्ध्वा नृ-लोकम् अजित-इन्द्रियः।
यः न आद्रियेत त्वत्-पादौ सः शोच्यः हि आत्म-वञ्चकः ॥ ४१ ॥

यः त्वाम् विसृजते मर्त्यः आत्मानम् प्रियम् ईश्वरम्।
विपर्यय-इन्द्रिय-अर्थ-अर्थम् विषम् अत्त्य् अमृतम् त्यजन् ॥ ४२ ॥

अहम् ब्रह्म अथ विबुधाः मुनयः च अमल-आशयाः।
सर्व-आत्मना प्रपन्नाः त्वाम् आत्मानम् प्रेष्ठम् ईश्वरम् ॥ ४३ ॥

तम् त्वाम् जगत्-स्थिति-उदय-अन्त-हेतुम्
समम् प्रशान्तम् सुहृत्-आत्म-दैवम्।
अनन्यम् एकम् जगत्-आत्म-केतुम्
भव-अपवर्गाय भजाम देवम् ॥ ४४ ॥

अयम् मम इष्टः दयितः अनुवर्ती
मया अभयम् दत्तम् अमुष्य देव।
संपाद्यताम् तत् भवतः प्रसादः
यथा हि ते दैत्य-पतौ प्रसादः ॥ ४५ ॥

श्री-भगवान् उवाच -
यत् आत्तः भगवन् त्वम् नः करवाम प्रियम् तव।
भवतः यत् व्यवसितम् तत् मे साधु अनुमोदितम् ॥ ४६ ॥

अवध्यः अयम् मम अपि एषः वैरोचनि-सुतः असुरः।
प्रह्रादाय वरः दत्तः न वध्यः मे तव अन्वयः ॥ ४७ ॥

दर्प-उपशमनाय अस्य प्रवृक्ताः बाहवः मया।
सूदितम् च बलम् भूरि यत् च भारायितम् भुवः ॥ ४८ ॥

चत्वारः अस्य भुजाः शिष्टाः भविष्यन्ति अजर-अमराः।
पार्षद-मुख्यः भवतः न कुतःचित् भयः असुरः ॥ ४९ ॥

इति लब्ध्वा अभयम् कृष्णम् प्रणम्य शिरसा असुरः।
प्राद्युम्निम् रथम् आरोप्य स-वध्वा सम्-उपानयत् ॥ ५० ॥

अक्षौहिण्या परिवृतम् सु-वासः सम्-अलङ्कृतम्।
स-पत्नीकम् पुरः-कृत्य ययौ रुद्र-अनुमोदितः ॥ ५१ ॥

स्व-राज-धानीम् सम्-अलङ्कृताम् ध्वजैः
स-तोरणैः उक्षित-मार्ग-चत्वराम्।
विवेश शङ्ख-अनक-दुन्दुभि-स्वनैः
अभ्युद्यतः पौर-सुहृत्-द्विजातिभिः ॥ ५२ ॥

यः एवम् कृष्ण-विजयम् शङ्करेण च सं-युगम्।
संस्मरेत् प्रातः-उत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ 63

ஸ்கந்தம் 10: அத்யாயம் 62 (அநிருத்தன் உஷா சந்திப்பு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அநிருத்தன் உஷா சந்திப்பு

ஸ்கந்தம் 10: அத்யாயம் 62

श्रीशुक उवाच बाणः पुत्र-शत- ज्येष्ठः बलेः आसीत् महा-आत्मनः। येन वामन-रूपाय हरये अदायि मेदिनी॥ 2 ॥ तस्य औरसः सुतः बाणः शिव-भक्ति-रतः सदा। मान्यः वदान्यः धीमान् च सत्य-सन्धः दृढ-व्रतः॥ 3 ॥ शोणित-आख्ये पुरे रम्ये सः राज्यम् अकरोत् पुरा। तस्य शम्भोः प्रसादेन किङ्कराः इव ते अमराः॥ सहस्र-बाहुः वाद्येन ताण्डवे अतोषयत् मृडम्॥ 4 ॥ भगवान् सर्व-भूत-ईशः शरण्यः भक्त-वत्सलः। वरेण इच्छन्दयामास सः तम् वव्रे पुर-अधिपम्॥ 5 ॥ सः एकदा आह गिरिशम् पार्श्व-स्थम् वीर्य-दुर्मदः। किरीटेण अर्क-वर्णेन संस्पृशन् तत्-पद-अम्बुजम्॥ 6 ॥ नमस्ये त्वाम् महा-देव लोकानाम् गुरुम् ईश्वरम्। पुंसाम् अपूर्ण-कामानाम् काम-पूर्ण अमर-अङ्घ्रिपम्॥ 7 ॥ दोह्-सहस्रम् त्वया दत्तम् परम् भाराय मे अभवत्। त्रि-लोक्याम् प्रति-योधारम् न लभे त्वत् ऋते समम्॥ 8 ॥ कण्डूत्या निभृतैः दोर्भिः युयुत्सुः दिग्-गजान् अहम्। आद्यायाम् चूर्णयन् अद्रीन् भीताः ते अपि प्रदुद्रुवुः॥ 9 ॥ तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा। त्वत्-दर्प-घ्नं भवेत् मूढ संयुगम् मत्-समेन ते॥ 10 ॥ इति उक्तः कुमतिः हृष्टः स्व-गृहम् प्राविशत् नृप। प्रतीक्षन् गिरिश-आदेशम् स्व-वीर्य-नशनम् कु-धीः॥ 11 ॥ तस्य ऊषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्। कन्यालभत कान्तेन प्राक्-दृष्ट-श्रुतेन सा॥ 12 ॥ सा तत्र तम् अपश्यन्ती क्व असि कान्त इति वादिनी। सखीनाम् मध्ये उत्तस्थौ विह्वला व्रीडिता भृशम्॥ 13 ॥ बाणस्य मन्त्री कुम्भाण्डः चित्रलेखा च तत्-सुता। सख्यः अपृच्छत् सखीम् ऊषाम् कौतूहल-समन्विता॥ 14 ॥ कं त्वम् मृगयसे सुभ्रु कीदृशः ते मनोरथः। हस्त-ग्रहम् न ते अद्य अपि राज-पुत्रि उपलक्षये॥ 15 ॥ ऊषा उवाच दृष्टः कश्चित् नरः स्वप्ने श्यामः कमल-लोचनः। पीत-वासा बृहत्-बाहुः योषिताम् हृदय-अङ्गमः॥ 16 ॥ तम् अहम् मृगये कान्तम् पाययित्वा अधरम् मधु। क्व अपि यातः स्पृहयतीम् क्षिप्त्वा माम् वृजिन-अर्णवे॥ 17 ॥ चित्रलेखा उवाच व्यसनम् ते अपकर्षामि त्रि-लोक्याम् यदि भाव्यते। तम् आनेष्ये नरम् यः ते मनः-हर्ता तम् आदिश॥ 18 ॥ इति उक्त्वा देव-गन्धर्व-सिद्ध-चारण-पन्नगान्। दैत्य-विद्याधरान् यक्षान् मनुजान् च यथा अलिखत्॥ 19 ॥ मनुजेषु च सा वृष्णीन् शूरम् आनक-दुन्दुभिम्। व्यलिखत् राम-कृष्णौ च प्रद्युम्नम् वीक्ष्य लज्जिता॥ 20 ॥


अनिरुद्धं विलिखितं वीक्ष्य ऊषा अवाङ्-मुखी ह्रिया।
सः असौ-असौ इति प्राह स्मयमाना मही-पते ॥ २१ ॥

चित्रलेखा तम् आज्ञाय पौत्रम् कृष्णस्य योगिनी।
ययौ विहायसा राजन् द्वारकाम् कृष्ण-पालिताम् ॥ २२ ॥

तत्र सुप्तम् सुपर्यङ्के प्राद्युम्निम् योगम् आस्थिताः।
गृहीत्वा शोणित-पुरम् सख्यै प्रियम् अदर्शयत् ॥ २३ ॥

सा च तम् सुन्दर-वरम् विलोक्य मुदित-आनना।
दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४ ॥

परार्ध्य-वासः-स्रक्-गन्ध-धूप-दीप-आसन-आदिभिः।
पान-भोजन-भक्ष्यैः च वाक्यैः शुश्रूषया अर्चितः ॥ २५ ॥

गूढः कन्या-पुरे शश्वत् प्रवृद्ध-स्नेहया तया।
न अहर्-गणान् स बुबुधे ऊषया अपहृत-इन्द्रियः ॥ २६ ॥

ताम् तथा यदु-वीरेण भुज्यमानाम् हत-व्रताम्।
हेतुभिः लक्षयाञ्चक्रुः आप्रीताम् दुरवच्छदैः ॥ २७ ॥

भटाः आवेदयाञ्चक्रुः राजन् ते दुहितुः वयम्।
विचेष्टितम् लक्षयाम कन्यायाः कुल-दूषणम् ॥ २८ ॥

अनपायिभिः अस्माभिः गुप्तायाः च गृहे प्रभो।
कन्यायाः दूषणम् पुम्भिः दुष्प्रेक्षायाः न विद्महे ॥ २९ ॥

ततः प्रव्यथितः बाणः दुहितुः श्रुत-दूषणः।
त्वरितः कन्यका-आगारम् प्राप्तः अद्राक्षीत् यदु-उद्वहम् ॥ ३० ॥

काम-आत्मजम् तम् भुवन-एक-सुन्दरम्
श्यामम् पिशङ्ग-अम्बरम् अम्बुज-ईक्षणम्।
बृहत्-भुजम् कुण्डल-कुन्तल-त्विषा
स्मित-आवलोकेन च मण्डित-आननम् ॥ ३१ ॥

दीव्यन्तम् अक्षैः प्रियया अभिनृम्णया
तत्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम्।
बाह्वोः दधानम् मधु-मल्लिका-आश्रिताम्
तस्य अग्रे आसीनम् अवेक्ष्य विस्मितः ॥ ३२ ॥

सः तम् प्रविष्टम् वृतम् आततायिभिः
भटैः अनीकैः अवलोक्य माधवः।
उद्यम्य मौर्वम् परिघम् व्यवस्थितः
यथा अन्तकः दण्ड-धरः जिघांसया ॥ ३३ ॥

जिघृक्षया तान् परितः प्रसर्पतः
शुनः यथा शूकर-यूथपः अहनत्।
ते हन्यमानाः भवनात् विनिर्गताः
निर्भिन्न-मूर्धा-उरु-भुजाः प्रदुद्रुवुः ॥ ३४ ॥

तम् नाग-पाशैः बलि-नन्दनः बली
घ्नन्तम् स्व-सैन्यम् कुपितः बबन्ध ह।
ऊषा भृशम् शोक-विषाद-विह्वला
बद्धम् निशम्य अश्रु-कल-आक्ष्य रौदिषीत् ॥ ३५ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः ॥ 62 ॥

ஸ்கந்தம் 10: அத்யாயம் 61 (ருக்மி வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மி வதம்

ஸ்கந்தம் 10: அத்யாயம் 61

श्रीशुक उवाच एकैकशः ताः कृष्णस्य पुत्रान् दश दश अबलाः। अजीजनन् अनवमान् पितुः सर्व-आत्म-सम्पदा ॥ 1 ॥ गृहात् अनपगम् वीक्ष्य राज-पुत्र्यः अच्युतम् स्थितम्। प्रेष्ठम् न्यमंसत स्वम् स्वम् न तत्-तत्त्व-विदः स्त्रियः ॥ 2 ॥ चारु-अब्ज-कोश-वदन-आयत-बाहु-नेत्र- स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः। सम्मोहिता भगवतः न मनः विजेतुम् स्वैः विभ्रमैः समशकन् वानिता विभूम्नः ॥ 3 ॥ स्माय-अवलोक-लव-दर्शित-भाव-हारि- भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः। पत्न्यः तु षोडश-सहस्रम् अनङ्ग-बाणैः यस्य इन्द्रियम् विमथितुम् करणैः न शेकुः ॥ 4 ॥ इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम्। भेजुः मुदा अविरत-मेधित-या अनुराग- हास-अवलोक-नव-सङ्गम-लालसा-अद्यं ॥ 5 ॥ प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच- ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः। केश-प्रसार-शयन-स्नपन-उपहार्यैः दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ 6 ॥ तासाम् या दश-पुत्राणाम् कृष्ण-स्त्रीणाम् पुरा उदिताः। अष्टौ महिष्यः तत्-पुत्रान् प्रद्युम्न-आदीन् गृणामि ते ॥ 7 ॥ चारु-देष्णः सुदेष्णः च चारु-देहः च वीर्यवान्। सुचारुः चारु-गुप्तः च भद्र-चारुः तथा अपरः ॥ 8 ॥ चारु-चन्द्रः विचारुः च चारुः च दशमः हरेः। प्रद्युम्न-प्रमुखाः जाताः रुक्मिण्याम् न अवमाः पितुः ॥ 9 ॥ भानुः सुभानुः स्वः-भानुः प्रभानुः भानु-मान् तथा। चन्द्र-भानुः बृहद्-भानुः अतिभानुः तथा अष्टमः ॥ 10 ॥ श्री-भानुः प्रतिभानुः च सत्य-भामा-आत्मजा दश। साम्बः सुमित्रः पुरुजित् शतजित् च सहस्रजित् ॥ 11 ॥ विजयः चित्रकेतुः च वसुमान् द्रविडः क्रतुः। जाम्बवत्या ः सुताः हि एते साम्ब-आद्याः पितृ-सम्मताः ॥ 12 ॥ वीरः चन्द्रः अश्वसेनः च चित्रगुः वेगवान् वृषः। आमः शङ्कुः वसुः श्रीमान् कुन्तिः नाग्नजितेः सुताः ॥ 13 ॥ श्रुतः कविः वृषः वीरः सुबाहुः भद्रः एकलः। शान्तिः दर्शः पूर्णमासः कालिन्द्याः सोमकः अवरः ॥ 14 ॥ प्रघोषः गात्रवान् सिंहः बलः प्रबलः ऊर्ध्वगः। माद्र्याः पुत्राः महा-शक्तिः सः ओजः अपराजितः ॥ 15 ॥ वृकः हर्षः अनिलः गृध्रः वर्धनः अन्नादः एव च। महा-अशः पावनः वह्निः मित्रविन्दा-आत्मजाः क्षुधिः ॥ 16 ॥ सङ्ग्राम-जित् बृहत्सेनः शूरः प्रहरणः अरिजित्। जयः सुभद्रः भद्रायाः वामः आयुः च सत्यकः ॥ 17 ॥ दीप्तिमान् ताम्र-तप्त-आद्याः रोहिण्याः तनयाः हरेः। प्रद्युम्नात् च अनिरुद्धः अभूत् रुक्मवत्याम् महा-बलः ॥ 18 ॥ पुत्र्याम् तु रुक्मिणः राजन् नाम्ना भोजकटे पुरे। एतेषाम् पुत्र-पौत्राः च बभूवुः कोटिशः नृप ॥ मातरः कृष्ण-जातीनाम् सहस्राणि च षोडश ॥ 19 ॥ श्रीराजा उवाच कथम् रुक्म्य-रिपुत्राय प्रादात् दुहितरम् युधि। कृष्णेन परिभूतः तम् हन्तुम् रन्ध्रम् प्रतीक्षते। एतत् आख्याहि मे विद्वन् द्विषोः वैवाहिकम् मिथः ॥ 20 ॥

अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम्।
विप्रकृष्टम् व्यवहितम् सम्यक् पश्यन्ति योगिनः॥ २१ ॥

श्रीशुक उवाच
वृतः स्वयंवरे साक्षात् अनङ्गः अङ्ग-युतः तया।
राज्ञः समेतान् निर्जित्य जहार एक-रथः युधि॥ २२ ॥

यद्यपि अनुस्मरन् वैरम् रुक्मी कृष्ण-अवमानितः।
व्यतरत् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम्॥ २३ ॥

रुक्मिण्याः तनयाम् राजन् कृतवर्म-सुतः बली।
उपयेमे विशालाक्षीं कन्यां चारुमतीम् किल॥ २४ ॥

दौहित्राय अनिरुद्धाय पौत्रीं रुक्म्यात् अदात् हरेः।
रोचनाम् बद्ध-वैरः अपि स्वसुः प्रिय-चिकीर्षया।
जानन् अधर्मम् तत् यौनम् स्नेह-पाश-अनुबन्धनः॥ २५ ॥

तस्मिन् अभ्युदये राजन् रुक्मिणी राम-केशवौ।
पुरम् भोजकटम् जग्मुः साम्ब-प्रद्युम्न-कादयः॥ २६ ॥

तस्मिन् निवृत्ते उद्वाहे कालिङ्ग-प्रमुखाः नृपाः।
दृप्ताः ते रुक्मिणम् प्रोचुः बलम् अक्षैः विनिर्जय॥ २७ ॥

अनक्ष-ज्ञः हि अयम् राजन् अपि तत् व्यसनम् महत्।
इति उक्तः बलम् आहूय तेन अक्षैः रुक्म्य दीव्यत॥ २८ ॥

शतम् सहस्रम् अयुतम् रामः तत्र आददे पणम्।
तम् तु रुक्मी अजयत् तत्र कालिङ्गः प्राहसत् बलम्।
दन्तान् सन्दर्शयन् उच्चैः न अमृष्यत् तत् हलायुधः॥ २९ ॥

ततः लक्षम् रुक्मी अगृह्णात् ग्लहम् तत्र अजयत् बलः।
जितवान् अहम् इति आह रुक्मी कैतवम् आश्रितः॥ ३० ॥

मन्युना क्षुभितः श्रीमान् समुद्रः इव पर्वणि।
जाति-अरुण-अक्षः अति-रुषा न्यर्बुदम् ग्लहम् आददे॥ ३१ ॥

तम् च अपि जितवान् रामः धर्मेण च्छलम् आश्रितः।
रुक्मी जितम् मया अत्र इमे वदन्तु प्राश्निकाः इति॥ ३२ ॥

तदा अब्रवीत् नभः-वाणी बलेन एव जितः ग्लहः।
धर्मतः वचनेन एव रुक्मी वदति वै मृषा॥ ३३ ॥

ताम् अनादृत्य वैदर्भः दुष्ट-राजन्य-चोदितः।
सङ्कर्षणम् परिहसन् बभाषे काल-चोदितः॥ ३४ ॥

न एव अक्ष-कोविदाः यूयम् गोपालाः वन-गोचराः।
अक्षैः दीव्यन्ति राजानः बाणैः च न भवत्-दृशाः॥ ३५ ॥

रुक्मिणा एवम् अधिक्षिप्तः राजभिः च उपहासितः।
क्रुद्धः परिघम् उद्यम्य जघ्ने तम् नृ-म्न-संसदि॥ ३६ ॥

कलिङ्ग-राजम् तरसा गृहीत्वा दशमे पदे।
दन्तान् अपातयत् क्रुद्धः यः अहसत् विवृतैः द्विजैः॥ ३७ ॥

अन्ये निर्भिन्न-बाहु-ऊरु-शिरसः रुधिर-उक्षिताः।
राजानः दुद्रुवुः भीताः बलेन परिघ-अर्दिताः॥ ३८ ॥

निहते रुक्मिणि श्याले न अब्रवीत् साधु असाधु वा।
रुक्मिणी-बलयोः राजन् स्नेह-भङ्ग-भयात् हरिः॥ ३९ ॥

ततः अनिरुद्धम् सह सूर्यया वरम्
रथम् समारोप्य ययुः कुशस्थलीम्।
राम-आदयः भोजकटात् दशार्हाः
सिद्ध-अखिल-अर्थाः मधुसूदन-आश्रयाः॥ ४० ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धविवाहे रुक्मिवधो नामैकषष्टितमोऽध्यायः ॥ 61

Wednesday, 23 April 2025

ஸ்கந்தம் 10: அத்யாயம் 60 (ருக்மிணியை கண்ணன் சீண்டுகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணியை கண்ணன் சீண்டுகிறான்

ஸ்கந்தம் 10: அத்யாயம் 60

श्रीशुक उवाच

कर्हिचित् सुखम् आसीनम् स्व-तल्प-स्थम् जगत्-गुरुम्।

पतिम् पर्यचरत् भैष्मी व्यजनेन सखी-जनैः ॥ १ ॥


यः तु एतत्-लीलया विश्वम् सृजति अत्ति अवति ईश्वरः।

सः हि जातः स्व-सेतूनाम् गोपी-ईथाय यदुषु अजः ॥ २ ॥


तस्मिन् अन्तः-गृहे भ्राजन् मुक्ता-दाम-विलम्बिना।

विराजिते वितानेन दीपैः मणि-मयैः अपि ॥ ३ ॥


मल्लिका-दामभिः पुष्पैः द्वि-रेफ-कुल-नादितैः।

जाल-रन्ध्र-प्रविष्टैः च गोभिः चन्द्र-मसः अमलैः ॥ ४ ॥


पारिजात-वन-आमोद- वायुना उद्यान-शालिना।

धूपैः अगुरु-जैः राजन् जाल-रन्ध्र-विनिर्गतैः ॥ ५ ॥


पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपु-उत्तमे।

उपतस्थे सुख-आसीनम् जगताम् ईश्वरम् पतिम् ॥ ६ ॥


वाल-व्यजनम् आदाय रत्न-दण्डम् सखी-करात्।

तेन वीजयती देवी उपासाम्-चक्रे ईश्वरम् ॥ ७ ॥


सा उपाच्युतम् क्वणयती मणि-नूपुराभ्याम्

रेजे अङ्गुलीय-वलय-व्यजन-अग्र-हस्ता।

वस्त्र-अन्त-गूढ-कुच-कुङ्कुम-शोण-हार-

भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ ८ ॥


ताम् रूपिणीम् श्रीयम् अनन्य-गतिम् निरीक्ष्य

या लीलया धृत-तनोः अनुरूप-रूपा।

प्रीतः स्मयन् अलक-कुण्डल-निष्क-कण्ठ-

वक्त्र-उल्लसत्-स्मित-सुधाम् हरिः आबभाषे ॥ ९ ॥


श्री-भगवान् उवाच

राज-पुत्री इप्सिताः भूपैः लोक-पाल-विभूतिभिः।

महा-अनुभावैः श्रीमत्भिः रूप-औदार्य-बल-उर्जितैः ॥ १० ॥


तान् प्राप्तान् अर्थिनः हित्वा चैद्य-आदीन् स्मर-दुर्मदान्।

दत्ता भ्रात्रा स्व-पित्रा च कस्मात् नः ववृषे असमान् ॥ ११ ॥


राजभ्यः बिभ्यतः सु-भ्रु समुद्रम् शरणम् गतान्।

बलवत्भिः कृत-द्वेषान् प्रायः त्यक्त-नृप-आसनान् ॥ १२ ॥


अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम्।

आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ १३ ॥


निष्किञ्चनाः वयम् शश्वत् निष्किञ्चन-जन-प्रियाः।

तस्मात् प्रायेण न हि आढ्याः माम् भजन्ति सु-मध्यमे ॥ १४ ॥


ययोः आत्म-समम् वित्तम् जन्म ऐश्वर्य आकृतिः भवः।

तयोः विवाहः मैत्री च न उत्तम-अधमयोः क्वचित् ॥ १५ ॥


वैदर्भ्यः एतत् अविज्ञाय त्वया दीर्घ-समीक्षया।

वृता वयम् गुणैः हीनाः भिक्षुभिः श्लाघिता मुधा ॥ १६ ॥


अथ आत्मनः अनुरूपम् वै भजस्व क्षत्रिय-ऋषभम्।

येन त्वम् आशिषः सत्याः इह अमुष्य च लप्स्यसे ॥ १७ ॥


चैद्य-शाल्व-जरासन्ध-दन्तवक्त्र-आदयः नृपाः।

मम द्विषन्ति वाम-उरु रुक्मी च अपि तव आग्रजः ॥ १८ ॥


तेषाम् वीर्य-मद-अन्धानाम् दृप्तानाम् स्मय अनुत्तये।

आनिता असि मया भद्रे तेजः अपहरतः असताम् ॥ १९ ॥


उदासीनाः वयम् नूनम् न स्त्री-अपत्य-अर्थ-कामुकाः।

आत्म-लब्ध्या आस्महे पूर्णाः गेहयोः ज्योतिः-अक्रियाः ॥ २० ॥


श्री-शुक उवाच –

एतावत् उक्त्वा भगवान् आत्मानं वल्लभाम् इव।

मन्यमानाम् अविश्लेषात् तत्-दर्प-घ्नः उपारमत्॥२१॥


इति त्रि-लोक-ईश-पतेः ततः आत्मनः

प्रियस्य देव्या-श्रुत-पूर्वम् अप्रियम्।

आश्रुत्य भीता हृदि जात-वेपथुः

चिन्तां दुरन्तां रुदती जगाम ह॥२२॥


पदा सुजातेन नख-अरुण-श्रिया

भुवं लिखन्ती अश्रुभिः अञ्जन-असितैः।

आसिञ्चती कुङ्कुम-रूषितौ स्तनौ

तस्थौ अधो-मुख्या अति-दुःख-रुद्ध-वाक्॥२३॥


तस्याः सुदुःख-भय-शोक-विनष्ट-बुद्धेः

हस्तात् श्लथ-द्वलयतः व्यजनं पपात।

देहः च विक्लव-धियः सहसा एव मुह्यन्

रम्भा इव वायु-विहता प्रविकीर्य केशान्॥२४॥


तत् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम्।

हास्य-प्रौढिम् अजानन्त्याः करुणः सः अन्वकम्पत॥२५॥


पर्यङ्कात् अवरुह्य आशु ताम् उत्थाप्य चतुर्भुजः।

केशान् समुह्य तत्-वक्त्रं प्रामृजत् पद्म-पाणिना॥२६॥


प्रमृज्य अश्रु-कलं नेत्रे स्तनौ च उपहतौ शुचा।

आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम्॥२७॥


सान्त्वयामास सान्त्व-ज्ञः कृपया कृपणां प्रभुः।

हास्य-प्रौढि-भ्रमत्-चित्ताम् अतद्-अर्हां सतां गतिः॥२८॥


श्री-भगवान् उवाच –

मा मा वैदर्भि असूयथा जाने त्वां मत्-परायणाम्।

त्वत्-वचः श्रोतु-कामेन क्ष्वेल्या आचरितं अङ्गने॥२९॥


मुखं च प्रेम-संरम्भ-स्फुरित-अधरम् ईक्षितुम्।

कटाक्ष-इपारुण-अपाङ्गं सुन्दर-भ्रुकुटी-तटम्॥३०॥


अयं हि परमः लाभः गृहेषु गृह-मेधिनाम्।

यत् नर्मैः ईयते यामः प्रियया भीरु भामिनि॥३१॥


श्री-शुक उवाच –

सा एवं भगवता राजन् वैदर्भी परि-सान्त्विता।

ज्ञात्वा तत्-परिहास-उक्तिं प्रियत्-त्याग-भयं जहौ॥३२॥


बभाष ऋषभं पुंसां वीक्षन्ती भगवत्-मुखम्।

स-व्रीड-हास-रुचिर-स्निग्ध-अपाङ्गेन भारत॥३३॥


श्री-रुक्मिणी उवाच –

नु एवम् एतत् अरविन्द-विलोचन आह

यत् वै भवान् भगवतः असदृशी विभूम्नः।

क्व स्वे महिम्नि अभिरतः भगवन् त्रि-अधीशः

क्व अहं गुण-प्रकृतिः अज्ञ-गृहीत-पादा॥३४॥


सत्यं भयात् इव गुणेभ्यः उरु-क्रम-अन्तः

शेते समुद्रः उपलम्भन-मात्रः आत्मा।

नित्यम् कथम् इन्द्रिय-गणैः कृत-विग्रहः त्वम्

त्वत्-सेवकैः नृप-पदं विधुतं तमः-अन्धम्॥३५॥


त्वत्-पाद-पद्म-मकरन्द-जुषाम् मुनीनाम्

वर्त्म आस्फुटं नृप-शुभिः ननु दुर्विभाव्यम्।

यस्मात् अलौकिकम् इव इहितम् ईश्वरस्य

भूमन् तव इहितम् अथ अनु ये भवन्तम्॥३६॥


निःकिञ्चनः ननु भवान् न यतः अस्ति किञ्चित्

यस्मै बलिं बलि-भुजः अपि हरन्ति अज-आद्याः।

न त्वा विदन्ति असु-तृपः अन्तकम् आढ्य-ताः-अन्धाः

प्रेष्ठः भवान् बलि-भुजाम् अपि ते अपि तुभ्यम्॥३७॥


त्वं वै समस्त-पुरुष-अर्थ-मयः फल-आत्मा

यत् वाञ्छया सुमतयः विसृजन्ति कृत्स्नम्।

तेषां विभो समुचितः भवतः समाजः

पुंसः स्त्रियाः च रतयोः सुख-दुःखिनोः न॥३८॥


त्वं न्यस्त-दण्डम् मुनिभिः गदित-अनुभाव

आत्मा आत्मदः च जगताम् इति मे वृतः असि।

हित्वा भवत्-भ्रुवः उदीरित-काल-वेग

ध्वस्त-आशिषः अब्ज-भवन-अकपतीन् कुतः अन्ये॥३९॥


जाड्यं वचः तव गद-अग्रज यः तु भूपान्

विद्राव्य शार्ङ्ग-निनदेन जहर्थ माम् त्वम्।

सिंहः यथा स्व-बलिम् ईशः पशून् स्व-भागं

तेभ्यः भयात् यद् उदधिं शरणं प्रपन्नः॥४०॥


कान्यं श्रयेत् तव पाद-सरोज-गन्धम्
आघ्राय सन्-मुख-रितं जन-ताप-वर्गम्।
लक्ष्मी-आलयं त्व- अविगणय्य गुण-आलयस्य
मर्त्याः सदाऽउरुभयम् अर्थ-विविक्त-दृष्टिः॥ ४२॥

तं त्वा-अनुरूपम् अभजम् जगताम्-अधीशम्
आत्मानम् अत्र च परत्र च काम-पूर्तम्।
स्यात् मे तव-अङ्घ्रि-अरणम् सृतिभिः भ्रमन्त्या
यः वै भजन्तम् उपयाति अनृत-अपवर्गः॥ ४३॥

तस्याः स्युः अच्युत नृपाः भवतः-उपदिष्टाः
स्त्रीणाम् गृहेषु खर-गो-अश्व-बिडाल-भृत्याः।
यत्-कर्ण-मूलम् अरि-कर्षण न-उपयायात्
युष्मत्-कथा मृड-विरिञ्च-सभासु गीता॥ ४४॥

त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तः-
मांस-अस्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम्।
जीवत्-शवम् भजति कान्त-मतिः विमूढा
या ते पद-अब्ज-मकरन्दम् अजिघ्रती स्त्री॥ ४५॥

अस्तु अम्बुज-आक्ष मम ते चरण-अनुरागः
आत्मन् रतस्य मयि च अन-तिरिक्त-दृष्टेः।
यः हि अस्य वृद्धये उपात्त-रजः-अति-मात्रः
माम्-ईक्षसे तत्-उ हि नः परम-अनुकम्पा॥ ४६॥

न एव अलीकं अहं मन्ये वचः-ते मधु-सूदन।
अम्बायाः इव हि प्रायः कन्यायाः स्यात् रतिः क्वचित्॥ ४७॥

व्यूढायाः च अपि पुं-श्चल्याः मनः अभ्येति नवं-नवम्।
बुधः असतीम् न बिभृयात् ताम् बिभ्रत्-उभय-च्युतः॥ ४८॥

श्री-भगवान्-उवाच –
साध्वि एतत् श्रोतु-कामैः त्वं राज-पुत्री प्रलम्भिता।
मया-उदितम् यत्-अन्व-अत्थ सर्वम् तत् सत्यं एव हि॥ ४९॥

यान्-यान् कामयसे कामान् मयि-अकामाय भामिनि।
सन्ति हि एकान्त-भक्तायाः तव कल्याणि नित्यदा॥ ५०॥

उपलब्धम् पति-प्रेम पातिव्रत्यं च ते अनघे।
यत्-वाक्यैः चाल्यमानायाः न धीः मयि-अपकर्षिता॥ ५१॥

ये माम् भजन्ति दाम्पत्ये तपसा व्रत-चर्यया।
कामात्मानः अपवर्ग-ईशम् मोहिताः मम मायया॥ ५२॥

माम् प्राप्य मानिन्यः अपवर्ग-सम्पदम्
वाञ्छन्ति ये सम्पदः एव तत्-पतिम्।
ते मन्द-भाग्याः निरये अपि ये नृणाम्
मात्र-आत्मकत्वात् निरयः सु-सङ्गमः॥ ५३॥

दिष्ट्या गृह-ईश्वर्य सकृत् मयि त्वया
कृत-अनुवृत्तिः भव-मोचनी खलैः।
सु-दुष्करा असौ सुतराम् दुराशिषः
हि असुम्भरायाः निकृतिम्-जुषः स्त्रियाः॥ ५४॥

न त्वादृशीम् प्रणयिनीम् गृहिणीं गृहेषु
पश्यामि मानिनि यया स्व-विवाह-काले।
प्राप्तान् नृपान् वगणय्य रहः-हरः मे
प्रस्थापितः द्विजः उपश्रुत-सत्-कथस्य॥ ५५॥

भ्रातुः विरूप-करणम् युधि निर्जितस्य
प्रोद्वाह-पर्वणि च तत्-वधम् अक्ष-गोष्ठ्याम्।
दुःखम् समुत्थम् असहः अस्मद्-अयोग-भीत्या
न एव अब्रवीः किम्-अपि तेन वयम् जिताः ते॥ ५६॥

दूतः त्वया आत्म-लभने सु-विविक्त-मन्त्रः
प्रस्थापितः मयि चिरायति शून्यम् एतत्।
मत्वा जिहासः इदम्-अङ्गम् अनन्य-योग्यम्
तिष्ठेत् तत्-त्वयि वयम् प्रतिनन्दयामः॥ ५७॥

श्री-शुकः उवाच –
एवम् सौरत-संलापैः भगवान् जगत्-ईश्वरः।
स्वरतः रमया रेमे नर-लोकम् विडम्बयन्॥ ५८॥

तथा अन्यासाम् अपि विभुः गृहेषु गृहवान्-इव।
आस्थितः गृह-मेधीयान् धर्मान् लोक-गुरुः हरिः॥ ५९॥

ஸ்கந்தம் 10: அத்யாயம் 59 (நரகாசுரன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

நரகாசுரன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 59

श्री-राजः उवाच –
यथा हतो भगवता भौमो येन च ताः स्त्रियः।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्ग-धन्वनः॥ १॥

श्री-शुक उवाच –
इन्द्रेण हृत-च्छत्रेण हृत-कुण्डल-बन्धुना।
हृत-अमराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम्।
सभार्यो गरुड-आरोढः प्राग्-ज्योतिष-पुरं ययौ॥ २॥

गिरि-दुर्गैः शस्त्र-दुर्गैः जल-अग्नि-अनिल-दुर्गमम्।
मुर-पाश-आयुतैः घोरैः दृढैः सर्वतः आवृतम्॥ ३॥

गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः।
चक्रेणाग्निं जलं वायुं मुर-पाशांस्तथा-असिना॥ ४॥

शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम्।
प्राकारं गदया गुर्व्या निर्बिभेद गदा-धरः॥ ५॥

पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्त-शनि-भीषणम्।
मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात्॥ ६॥

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो
युगान्त-सूर्य-अनल-रोचि-रुल्बणः।
ग्रसंस्त्रि-लोकींव पञ्चभिर्मुखै-
रभ्यद्रवत्तार्क्ष्य-सुतं यथोर्गः॥ ७॥

आविध्य शूलं तरसा गरुत्मते
निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः।
स रोदसी सर्व-दिशोऽन्तरं महा-
नापूरयन्नण्डकटाहमावृणोत्॥ ८॥

तदापतद् वै त्रिशिखं गरुत्मते
हरिः शराभ्यामभिनत्त्रिधौजसा।
मुखेषु तं चापि शरैरताडयत्
तस्मै गदां सोऽपि रुषा व्यमुञ्चत्॥ ९॥

तामापतन्तीं गदया गदां मृधे
गदाग्रजो निर्बिभिदे सहस्रधा।
उद्यम्य बाहूनभिधावतोऽजितः
शिरांसि चक्रेण जहार लीलया॥ १०॥

व्यसुः पपाताम्भसि कृत्तशीर्षो
निकृत्त-शृङ्गोऽद्रिरिवेन्द्रतेजसा।
तस्यात्मजाः सप्त पितुर्वधातुराः
प्रतिक्रियामर्षजुषः समुद्यताः॥ ११॥

ताम्र-ोऽन्तरिक्षः श्रवणो विभावसुः
वसुर्नभस्वानरुणश्च सप्तमः।
पीठं पुरस्कृत्य चमूपतिं मृधे
भौमप्रयुक्ता निरगन् धृतायुधाः॥ १२॥

प्रायुञ्जतासाद्य शरानसीन् गदाः
शक्त्यृष्टि-शूलान्यजिते रुषोल्बणाः।
तच्छस्त्रकूटं भगवान् स्वमार्गणै-
रमोघवीर्यस्तिलशश्चकर्त ह॥ १३॥

तान् पीठमुख्याननयद् यमक्षयं
निकृत्त-शीर्षो-रुभुजाङ्घ्रिवर्मणः।
स्वानीकपानच्युतचक्र-सायकै-
स्तथा निरस्तान् नरको धरासुतः॥ १४॥

निरीक्ष्य दुर्मर्षण आस्रवन्मदै-
र्गजैः पयोधि-प्रभवैर्निराक्रमात्।
दृष्ट्वा सभार्यं गरुडोपरि स्थितं
सूर्योपरिष्टात् सतडिद्-घनं यथा।
कृष्णं स तस्मै व्यसृजच्छतघ्नीं
योधाश्च सर्वे युगपत् स्म विव्यधुः॥ १५॥

तद् भौमसैन्यं भगवान् गदा-ग्रजो
विचित्र-वाजैर्निशितैः शिलीमुखैः।
निकृत्त-बाहू-रुशिरो-ध्रविग्रहं
चकार तर्ह्येव हताश्वकुञ्जरम्॥ १६॥

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह।
हरि-स्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रीभिः॥ १७॥

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान्।
गुरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः॥ १८॥

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम्॥ १९॥

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः।
नाकम्पत तया विद्धो मालाहत इव द्विपः॥ २०॥

शूलं भौमः अच्युतम् हन्तुम् आददे वितथ-उद्यमः ।

तत्-विसर्गात् पूर्वम् एव नरकस्य शिरः हरिः ।

अपाहरत् गज-स्थस्य चक्रेण क्षुर-नेमिना ॥ २१ ॥


स-कुण्डलम् चारु-किरीट-भूषणम्

बभौ पृथिव्याम् पतितम् समुज्ज्वलम् ।

हा-हेति साधु-इति ऋषयः सुर-ईश्वराः

माल्यैः मुकुन्दम् विकिरन्तः ईडिरे ॥ २२ ॥


ततः-च भूमिः कृष्णम् उपेत्य कुण्डले ।

प्रतप्त-जाम्बूनद-रत्न-भास्वरे ।

सा वैजयन्त्या वन-माला-या अर्पयत्

प्राचेतसम् छत्रम् अथ महामणिम् ॥ २३ ॥


अस्तौषीत् अथ विश्व-ईशम् देवी देव-वर-अर्चितम् ।

प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया ॥ २४ ॥


भूमिः उवाच

नमः ते देव-देव-ईश शङ्ख-चक्र-गदा-धर ।

भक्त-इच्छा-उपात्त-रूपाय परम-आत्मन् नमः अस्तु ते ॥ २५ ॥


नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।

नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये ॥ २६ ॥


नमः भगवते तुभ्यम् वासुदेवाय विष्णवे ।

पुरुषाय आदि-बीजाय पूर्ण-बोधाय ते नमः ॥ २७ ॥


अजाय जनयित्रे अस्य ब्रह्मणे अनन्त-शक्तये ।

पर-अवर-आत्मन् भूत-आत्मन् परम-आत्मन् नमः अस्तु ते ॥ २८ ॥


त्वम् वै सिसृक्षुः रजः उत्कटम् प्रभो

तमः निरोधाय बिभर्षि असंवृतः ।

स्थानाय सत्त्वम् जगतः जगत्-पते

कालः प्रधानम् पुरुषः भवान् परः ॥ २९ ॥


अहम् पयः ज्योतिः रथः अनिलः नभः

मात्राणि देवाः मनः इन्द्रियाणि ।

कर्ता महान् इति अखिलम् चर-अचरम्

त्वयि अद्वितीये भगवन् अयम् भ्रमः ॥ ३० ॥


तस्य आत्मजः अयम् तव पाद-पङ्कजम्

भीतः प्रपन्न-आर्ति-हर-उपसादितः ।

तत् पालय एनम् कुरु हस्त-पङ्कजम्

शिरसि अमुष्य अखिल-कल्मष-अपहम् ॥ ३१ ॥


श्री-शुकः उवाच –

इति भूम्या अर्थितः वाग्भिः भगवान् भक्ति-नम्रया ।

दत्वा आभयम् भौम-गृहम् प्राविशत् सकल-ऋद्धिमत् ॥ ३२ ॥


तत्र राजन्य-कन्यानाम् षट्-सहस्र-अधिक-आयुतम् ।

भौम-आहृतानाम् विक्रम्य राजभ्यः ददृशे हरिः ॥ ३३ ॥


तम् प्रविष्टम् स्त्रियः वीक्ष्य नर-वीरम् विमोहिताः ।

मनसा वव्रिरे अभीष्टम् पतिम् दैव-उपसादितम् ॥ ३४ ॥


भूयात् पतिः अयम् महि्यम् धाता तत् अनुमोदताम् ।

इति सर्वाः पृथक् कृष्णे भावेन हृदयम् दधुः ॥ ३५ ॥


ताः प्राहिणोत् द्वारवतीम् सुमृष्ट-विरजः-अम्बराः ।

नर-यानैः महा-कोशान् रथ-अश्वान् द्रविणम् महत् ॥ ३६ ॥


ऐरावत-कुल-इभान् च चतुर्-दन्तान् तरस्विनः ।

पाण्डुरान् च चतुः-षष्टिम् प्रेरयामास केशवः ॥ ३७ ॥


गत्वा सुर-इन्द्र-भवनम् दत्त्वा आदित्येभ्यः च कुण्डले ।

पूजितः त्रिदश-इन्द्रेण स-इन्द्र्यया च स-प्रियः ॥ ३८ ॥


चोदितः भार्यया उत्पाट्य पारीजातम् गरुत्मति ।

आरोप्य स-इन्द्रान् विबुधान् निर्जित्य उपानयत् पुरम् ॥ ३९ ॥


स्थापितः सत्यभामया गृह-उद्यान-उपशोभनः ।

अन्वगुः भ्रमराः स्वर्गात् तत्-गन्ध-आसव-लम्पटाः ॥ ४० ॥


ययाच आनम्य किरीट-कोटिभिः

पादौ स्पृशन् अच्युतम् अर्थ-साधनम् ।

सिद्ध-अर्थः एतेन विगृह्यते महा-

नः सुराणाम् च तमः धिक् आढ्यताम् ॥ ४१ ॥


अथ मुहूर्ते एकस्मिन् नाना-आगारेषु ताः स्त्रियः ।

यथा उपयेमे भगवन् तावत्-रूप-धरः अव्ययः ॥ ४२ ॥


गृहेषु तासाम् अनपाय्य अतर्क-कृत्

निरस्त-साम्य-अतिशयेषु अवस्थितः ।

रेमे रमाभिः निज-काम-सम्प्लुतः

यथा इतरः गार्हकम् एधिकान् चरन् ॥ ४३ ॥


इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः

ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम् ।

भेजुः मुदा अविरत-मेधित-यानु-राग-

हास-आवलोकन-वसङ्गम-जल्प-लज्जाः ॥ ४४ ॥


प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच-

ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।

केश-प्रसार-शयन-स्नपन-उपहार्यैः

दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ ४५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥