Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 3 (சுகன்யாவை மணம் செய்தார், ச்யவனர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

சுகன்யாவை மணம் செய்தார், ச்யவனர்

ஸ்கந்தம் 9: அத்யாயம் 3

 

श्री-शुकः उवाच।
शर्यातिः मानवः राजा ब्रह्मिष्ठः सः बभूव ह।
यः वा अङ्गिरसाम् सत्रे द्वितीयम् अह ऊचिवान् ॥ १ ॥

सुकन्या नाम तस्य आसीत् कन्या कमल-लोचना।
तया सार्धम् वनम् गतः हि अगमत् च्यवन-आश्रमम् ॥ २ ॥

सा सखीभिः परिवृता विचिन्वन्ती अङ्घ्रि-पान् वने।
वल्मीका-रन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥

ते दैव-चोदिता बाला ज्योतिषी कण्टकेन वै।
अविध्यत् मुग्ध-भावेन सुस्राव आसृक् ततः बहिः ॥ ४ ॥

शकृत्-मूत्र-निरोधः अभूत् सैनिकानाम् च तत्-क्षणात्।
राजर्षिः तम् उपालक्ष्य पुरुषान् विस्मितः अब्रवीत् ॥ ५ ॥

अपि अभद्रम् न युष्माभिः भार्गवस्य विचेष्टितम्।
व्यक्तम् केन अपि नः तस्य कृतम् आश्रम-दूषणम् ॥ ६ ॥

सुकन्या प्राह पितरम् भीता किञ्चित् कृतम् मया।
द्वे ज्योतिषी अजानन्त्या निर्भिन्नॆ कण्टकेन वै ॥ ७ ॥

दुहितुः तत् वचः श्रुत्वा शर्यातिः जात-साध्वसः।
मुनिम् प्रसादयामास वल्मीक-अन्तः-हितम् शनैः ॥ ८ ॥

तत्-अभिप्रायम् आज्ञाय प्रादात् दुहितरम् मुनेः।
कृच्छ्रात् मुक्तः तम् आमन्त्र्य पुरम् प्रायात् समाहितः ॥ ९ ॥

सुकन्या च्यवनम् प्राप्य पतिम् परम-कोपनम्।
प्रीणयामास चित्त-ज्ञा अप्रमत्त-अनुवृत्तिभिः ॥ १० ॥

कस्यचित् तु अथ कालस्य नासत्यौ आश्रमम् अगतौ।
तौ पूजयित्वा प्रोवाच वयः मे दत्तम् ईश्वरौ ॥ ११ ॥

ग्रहम् ग्रहीष्ये सोमस्य यज्ञे वाम् अपि असोमपौ।
क्रियताम् मे वयः रूपम् प्रमदानाम् यत् ईप्सितम् ॥ १२ ॥

बाढम् इति ऊचतुः विप्रम् अभिनन्द्य भिषक्-तमौ।
निमज्जताम् भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते ॥ १३ ॥

इति उक्त्वा जरया ग्रस्त-देहः धमनि-सन्ततः।
ह्रदम् प्रवेशितः अश्विभ्याम् वली-पालित-विप्रियः ॥ १४ ॥

पुरुषाः त्रयः उत्तस्थुः अपीव्याः वनिता-प्रियाः।
पद्म-स्रजः कुण्डलिनः तुल्य-रूपाः सु-वाससः ॥ १५ ॥

तान् निरीक्ष्य वर-आरोहा सरूपान् सूर्य-वर्चसः।
अजानती पतिम् साध्वी अश्विनौ शरणम् ययौ ॥ १६ ॥

दर्शयित्वा पतिम् तस्यै पाति-व्रत्येन तोषितौ।
ऋषिम् आमन्त्र्य ययतुुः विमानॆन त्रि-विष्टपम् ॥ १७ ॥

यक्ष्यमाणः अथ शर्यातिः च्यवनस्य आश्रमम् गतः।
ददर्श दुहितुः पार्श्वे पुरुषम् सूर्य-वर्चसम् ॥ १८ ॥

राजा दुहितरम् प्राह कृत-पाद-अभिवन्दनाम्।
आशिषः च प्रयुञ्जानः न अति-प्रितिमनाः इव ॥ १९ ॥

चिकीर्षितम् ते किम् इदम् पतिः त्वया
प्रलम्भितः लोक-नमस्कृतः मुनिः।
यत् त्वम् जरा-ग्रस्तम् असत्य-सम्मतम्
विहाय जारम् भजसे अमुम् अध्वगम् ॥ २० ॥

कथम् मतिः ते अवगत-अन्यथा सताम्
कुल-प्रसूते कुल-दूषणम् तु इदम्।
बिभर्षि जारम् यत् अ-पत्रपा कुलम्
पितुः च भर्तुः च नयसि अधः-तमः ॥ २१ ॥

एवम् ब्रुवाणम् पितरम् स्मयमाना शुचि-स्मिता।
उवाच तात जामाता तव एष भृगु-नन्दनः ॥ २२ ॥

शशंस पित्रे तत् सर्वम् वयः-रूप-अभिलम्भनम्।
विस्मितः परम-प्रीतः तनयाम् परिषस्वजे ॥ २३ ॥

सोमेन याजयन् वीरम् ग्रहम् सोमस्य च अग्रहीत्।
असोमपः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥

हन्तुम् तम् आददे वज्रम् सद्यः मन्युः अमर्षितः।
स-वज्रम् स्तम्भयामास भुजम् इन्द्रस्य भार्गवः ॥ २५ ॥

अन्वजानन् ततः सर्वे ग्रहम् सोमस्य च अश्विनोः।
भिषजौ इति यत् पूर्वम् सोम-आहुत्या बहिष्कृतौ ॥ २६ ॥

उत्तानबर्हिः आनर्तः भूरिषेणः इति त्रयः।
शर्यातेर् अभवन् पुत्राः आनर्तात् रेवतः अभवत् ॥ २७ ॥

सः अन्तः-समुद्रे नगरीम् विनिर्माय कुशस्थलीम्।
आस्थितः अभुङ्क्त विषयान् आनर्त-आदीन् अरिन्दमः ॥ २८ ॥

तस्य पुत्र-शतम् जज्ञे ककुद्मि-ज्येष्ठम् उत्तमम्।
ककुद्मी रेवतीम् कन्याम् स्वाम् आदाय विभुम् गतः ॥ २९ ॥

कन्या-वरम् परिप्रष्टुम् ब्रह्म-लोकम् अपावृतम्।
आवर्तमाने गान्धर्वे स्थितः अलब्ध-क्षणः क्षणम् ॥ ३० ॥

तत्-अन्ते आद्यम् आनम्य स्व-अभिप्रायम् न्यवेदयत्।
तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह ॥ ३१ ॥

अहो राजन् निरुद्धाः ते कालेन हृदि ये कृताः।
तत् पुत्र-पौत्र-नप्तॄणाम् गोत्राणि च न श्रृण्महे ॥ ३२ ॥

कालः अभियातः त्रि-नव-चतुर्-युग-विकल्पितः।
तत् गच्छ देव-देव-अंशः बलदेवः महा-बलः ॥ ३३ ॥

कन्या-रत्नम् इदम् राजन् नर-रत्नाय देहि भोः।
भुवः भार-अवताराय भगवान् भूत-भावनः ॥ ३४ ॥

अवतीर्णः निज-अंशेन पुण्य-श्रवण-कीर्तनः।
इति आदिष्टः अभिवन्द्य अजम् नृपः स्व-पुरम् आगतः।
त्यक्तम् पुण्य-जन-त्रासात् भ्रातृभिः दिक्षु-अवस्थितैः ॥ ३५ ॥

सुताम् दत्त्वा अनवद्य-अङ्गीम् बलाय बल-शालिने।
बदर्य्-आख्यम् गतः राजा तप्तुम् नारायण-आश्रमम् ॥ ३६ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ 3 ॥

ஸ்கந்தம் 9: அத்யாயம் 4 (அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்

ஸ்கந்தம் 9: அத்யாயம் 4

श्री-शुकः उवाच।
नाभागः नभग-अपत्यम् यम् ततम् भ्रातरः कविम्।
यविष्ठम् व्यभजन् दायम् ब्रह्म-चारिणम् आगतम् ॥ १ ॥

भ्रातरः अभाङ्क्त किम् मह्यम् भजाम पितरम् तव।
त्वाम् मम आर्याः ततः अभाङ्क्षुः मा पुत्रक तत् आदृथाः ॥ २ ॥

इमे अङ्गिरसः सत्रम् आसते अद्य सु-मेधसः।
षष्ठम् षष्ठम् उपेत्य आहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥

तान् त्वम् शंसय सूक्ते द्वे वैश्वदेवे महा-आत्मनः।
ते स्वः-अर्यन्तः धनम् सत्र-परि-शेषितम् आत्मनः ॥ ४ ॥

दास्यन्ति ते अथ तान् गच्छ तथा सः कृतवान् यथा।
तस्मै दत्त्वा ययुः स्वर्गम् ते सत्र-परि-शेषितम् ॥ ५ ॥

तम् कश्चित् स्वीकरिष्यन्तम् पुरुषः कृष्ण-दर्शनः।
उवाच उत्तरतः अभ्येत्य मम इदम् वास्तुकम् वसु ॥ ६ ॥

मम इदम् ऋषिभिः दत्तम् इति तर्हि स्म मानवः।
स्यात् नौ ते पितरि प्रश्नः पृष्टवान् पितरम् तथा ॥ ७ ॥

यज्ञ-वास्तु-गतम् सर्वम् उच्छिष्टम् ऋषयः क्वचित्।
चक्रुः विभागम् रुद्राय सः देवः सर्वम् अर्हति ॥ ८ ॥

नाभागः तम् प्रणम्य आह तव ईश किल वास्तुकम्।
इति आह मे पिता ब्रह्मन् शिरसा त्वाम् प्रसादये ॥ ९ ॥

यत् ते पिता अवदत् धर्मम् त्वम् च सत्यम् प्रभाषसे।
ददामि ते मन्त्र-दृशे ज्ञानम् ब्रह्म सनातनम् ॥ १० ॥

गृहाण द्रविणम् दत्तम् मत्-सत्रे परि-शेषितम्।
इति उक्त्वा अन्तर्हितः रुद्रः भगवान् सत्य-व्त्सलः ॥ ११ ॥

यः एतत् संस्मरेत् प्रातः सायम् च सु-समाहितः।
कविः भवति मन्त्र-ज्ञः गतिम् च एव तथा आत्मनः ॥ १२ ॥

नाभागात् अम्बरीषः अभूत् महा-भागवतः कृती।
न अस्पृशत् ब्रह्म-शापः अपि यम् न प्रतिहतः क्वचित् ॥ १३ ॥

श्री-राजा उवाच।
भगवत् श्रोतुम् इच्छामि राजर्षेः तस्य धीमतः।
न प्राभूत् यत्र निर्मुक्तः ब्रह्म-दण्डः दुरत्ययः ॥ १४ ॥

श्री-शुकः उवाच।
अम्बरीषः महा-भागः सप्त-द्वीप-वतीम् महीम्।
अव्ययाम् च श्रियम् लब्ध्वा विभवम् च अतुलम् भुवि ॥ १५ ॥

मेने अति-दुर्लभम् पुंसाम् सर्वम् तत् स्वप्न-संस्तुतम्।
विद्वान् विभव-निर्वाणम् तमः विशति यत् पुमान् ॥ १६ ॥

वासुदेवे भगवति तत्-भक्तेषु च साधुषु।
प्राप्तः भावम् परम् विश्वम् येन इदम् लोष्टवत् स्मृतम् ॥ १७ ॥

सः वै मनः कृष्ण-पद-अरविन्दयोः
वचांसि वैकुण्ठ-गुण-अनुवर्णने।
करौ हरेः मन्दिर-मार्जन-आदिषु
श्रुतिम् चकार अच्युत-सत्-कथा-उदये ॥ १८ ॥

मुकुन्द-लिङ्ग-आलय-दर्शनॆ दृशौ
तत्-भृत्य-गात्र-स्पर्शे अङ्ग-संगमम्।
घ्राणम् च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्याः रसनाम् तत्-अर्पिते ॥ १९ ॥

पादौ हरेः क्षेत्र-पद-अनुसर्पणे
शिरः हृषीकेश-पद-अभिवन्दने।
कामम् च दास्ये न तु काम-काम्यया
यथा उत्तम-श्लोक-जन-आश्रया रतिः ॥ २० ॥

एवम् सदा कर्म-कलापम् आत्मनः
परे अधि-यज्ञे भगवति अधोक्षजे।
सर्व-आत्म-भावम् विदधत् महीम् इमाम्
तत्-निष्ठ-विप्र-अभिहितः शशास ह ॥ २१ ॥

ईजे अश्वमेधैः अधि-यज्ञम् ईश्वरम्
महा-विभूति-उपचित-अङ्ग-दक्षिणैः।
ततैः वसिष्ठ-असित-गौतम-आदिभिः
धन्वनि अभिस्रोतम् असौ सरस्वतीम् ॥ २२ ॥

यस्य क्रतुषु गीर्वाणैः सदस्याः ऋत्विजः जनाः।
तुल्य-रूपाः च अ-निमिषाः व्यदृश्यन्त सु-वाससः ॥ २३ ॥

स्वर्गः न प्रार्थितः यस्य मनुजैः अमर-प्रियः।
श्रृण्वद्भिः उपगायद्भिः उत्तम-श्लोक-चेष्टितम् ॥ २४ ॥

समृद्धयन्ति तान् कामाः स्व-राज्य-परिभाविताः।
दुर्लभाः न अपि सिद्धानाम् मुकुन्दम् हृदि पश्यतः ॥ २५ ॥

सः इत्थम् भक्ति-योगेन तपः-युक्तेन पार्थिवः।
स्व-धर्मेण हरिम् प्रीणन् सङ्गान् सर्वान् शनैः जहौ ॥ २६ ॥

गृहेषु दारेषु सुतेषु बन्धुषु
द्विप-उत्तम-स्यन्दन-वाजि-पत्तिषु।
अक्षय्य-रत्न-आभरण-आयुध-आदिषु
अनन्त-कोशेषु अकरोत् सत्-मतिम् ॥ २७ ॥

तस्मै अदात् हरिः चक्रम् प्रति-अनीक-भय-अवहम्।
एकान्त-भक्ति-भावेन प्रीतः भृत्य-अभि-रक्षणम् ॥ २८ ॥

आरिराधयिषुः कृष्णम् महिष्या तुल्य-शीलया।
युक्तः सांवत्सरम् वीरः दधार द्वादशी-व्रतम् ॥ २९ ॥

व्रत-अन्ते कार्तिके मासि त्रि-रात्रम् सम्-उपोषितः।
स्नातः कदाचित् कालिन्द्याम् हरिम् मधु-वने अर्चयत् ॥ ३० ॥

महा-अभिषेक-विधिना सर्व-उपस्कर-सम्पदा।
अभिषिच्य अम्बर-आकल्पैः गन्ध-माल्य-अर्हण-आदिभिः ॥ ३१ ॥

तत्-गतान्तः-भावेन पूजयामास केशवम्।
ब्राह्मणान् च महा-भागान् सिद्ध-अर्थान् अपि भक्ति-तः ॥ ३२ ॥

गवाम् रुक्म-विषाणीनाम् रूप्य-अङ्घ्रीणाम् सु-वाससाम्।
पयः-शील-वयो-रूप-वत्त्स-उपस्कर-संपदाम् ॥ ३३ ॥

प्राहिणोत् साधु-विप्रेभ्यः गृहेषु न्य-अर्बुदानि षट्।
भोजयित्वा द्विजान् अग्रे स्वादु-अन्नम् गुण-वत्तमम् ॥ ३४ ॥

लब्ध-कामैः अनुज्ञातः पारणाय उपचक्रमे।
तस्य तर्हि अतिथिः साक्षात् दुर्वासाः भगवान् अभूत् ॥ ३५ ॥

तम् आनर्च आतिथिम् भूपः प्रति-उत्थान-आसन-अर्हणैः।
ययाचे अभ्यवहाराय पाद-मूलम् उपागतः ॥ ३६ ॥

प्रतिनन्द्य सः तत् याचनाम् कर्तुम् आवश्यकम् गतः।
निममज्ज बृहत् ध्यायन् कालिन्दी-सलिले शुभे ॥ ३७ ॥

मुहूर्त-अर्ध-अवशिष्टायाम् द्वादश्याम् पारणम् प्रति।
चिन्तयामास धर्म-ज्ञः द्विजैः तत् धर्म-सङ्कटे ॥ ३८ ॥

ब्राह्मण-अतिक्रमे दोषः द्वादश्याम् यत् अपारणे।
यत् कृत्वा साधु मे भूयात् अधर्मः वा न माम् स्पृशेत् ॥ ३९ ॥

अम्भसा केवलम् एथ नाथ करिष्ये व्रत-पारणम्।
प्राहुः अप्-भक्षणम् विप्राः हि अशितम् न अशितम् च तत् ॥ ४० ॥

इति अपः प्राश्य राजर्षिः चिन्तयन् मनसा अच्युतम्।
प्रत्यचष्ट कुरु-श्रेष्ठ द्विज-आगमनम् एव सः ॥ ४१ ॥

दुर्वासा यमुना-कूलात् कृत-आवश्यकः आगतः।
राज्ञा अभिनन्दितः तस्य बुबुधे चेष्टितम् धिया ॥ ४२ ॥

मन्युना प्रचलत्-गात्रः भ्रुकुटी-कुटिल-आननः।
बुभुक्षितः च सुतराम् कृत-अञ्जलिम् अभाषत ॥ ४३ ॥

अहो अस्य नृशंसस्य श्रियः-उन्मत्तस्य पश्यत।
धर्म-व्यतिक्रमम् विष्णोः-अभक्तस्य ईश-मานिनः ॥ ४४ ॥

यः माम् अतिथिम् आयातम् आतिथ्येन निमन्त्र्य च।
अदत्त्वा भुक्तवान् तस्य सद्यः ते दर्शये फलम् ॥ ४५ ॥

एवम् ब्रुवाणः उत्कृत्य जटाम् रोष-विदीपितः।
तया सः निर्ममे तस्मै कृत्याम् काल-अनल-उपमाम् ॥ ४६ ॥

ताम् आपतन्तीम् ज्वलतीम् असि-हस्ताम् पदा भुवम्।
वेपयन्तीम् समुद्वीक्ष्य न चचाल पदा नृपः ॥ ४७ ॥

प्राक्-दिष्टम् भृत्य-रक्षायाम् पुरुषेण महात्मना।
ददाह कृत्याम् ताम् चक्रम् क्रुद्ध-अहम् इव पावकः ॥ ४८ ॥

तत् अभिद्रवत् उद्द्वीक्ष्य स्व-प्रयासम् च निष्फलम्।
दुर्वासा दुद्रुवे भीतः दिक्षु प्राण-परिप्सया ॥ ४९ ॥

तम् अन्वधावत् भगवत्-रथ-अङ्गम्
दाव-अग्निः उद्दूत-शिखः यथा अहिम्।
तथा अनुशक्तम् मुनिः ईक्षमाणः
गुहाम् विविक्षुः प्रससार मेरोः ॥ ५० ॥

दिशः नभः क्ष्माम् विवरान् समुद्रान्
लोकान् स-पलान् त्रि-दिवम् गतः सः।
यतः यतः धावति तत्र तत्र
सु-दर्शनम् दुष्प्रसहम् ददर्श ॥ ५१ ॥

अलब्ध-नाथः सः यदा कुतश्चित्
संत्रस्त-चित्तः अरणम् एषमाणः।
देवम् विरिञ्चम् समगात् विधातः
त्राहि आत्म-योने अ-जित-तेजसः माम् ॥ ५२ ॥

श्री-ब्रह्मा उवाच।
स्थानम् मदीयम् सह-विष्वम् एतत्
क्रीडा-अवसाने द्वि-पर-अर्ध-संज्ञे।
भ्रू-भङ्ग-मात्रेण हि सन्दिधक्षोः
काल-आत्मनः यस्य तिरोभविष्यति ॥ ५३ ॥

अहम् भवः दक्ष-भृगु-प्रधानाः
प्रजेश-भूतेश-सुरेश-मुख्याः।
सर्वे वयम् यत् नियमम् प्रपन्नाः
मूर्ध्नि अर्पितम् लोक-हितम् वहामः ॥ ५४ ॥

प्रत्याख्यातः विरिञ्चेन विष्णु-चक्र-उपतापितः।
दुर्वासाः शरणम् यातः शर्वम् कैलास-वासिनम् ॥ ५५ ॥

श्री-रुद्र उवाच।
वयम् न तात प्रभवाम भूम्नि
यस्मिन् परे अन्ये अपि अ-ज-जीव-कोशाः।
भवन्ति काले न भवन्ति हि ईदृशाः
सहस्रशः यत्र वयम् भ्रमामः ॥ ५६ ॥

अहम् सनत्-कुमारः च नारदः भगवान् अजः।
कपिलः आपान्तर-तमः देवलः धर्मः आसुरिः ॥ ५७ ॥

मरीचि-प्रमुखाः च अन्ये सिद्ध-ईशाः पार-दर्शनाः।
विदाम न वयम् सर्वे यत् मायाम् मायया आवृताः ॥ ५८ ॥

तस्य विश्व-ईश्वरस्य इदम् शस्त्रम् दुर्विषहम् हि नः।
तम् एव शरणम् याहि हरिः ते शम् विधास्यति ॥ ५९ ॥

ततः निराशः दुर्वासाः पदम् भगवतः ययौ।
वैकुण्ठ-आख्यम् यत् अध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥

संदह्यमानः अजित-शस्त्र-वह्निना
तत्-पाद-मूले पतितः स-वेपथुः।
आह अच्युत-अनन्त स-दীপ्सित प्रभो
कृत-अगसम् मा अव हि विश्व-भावन ॥ ६१ ॥

अजानता ते परम-अनुभावम्
कृतम् मया अघम् भवतः प्रियांनाम्।
विधेहि तस्य अपचितिम् विधातः
मुच्येत यत्-नाम्नि उदिते नारकः अपि ॥ ६२ ॥

श्री-भगवान् उवाच।
अहम् भक्त-पराधीनः हि अस्वतन्त्रः इव द्विज।
साधुभिः ग्रस्त-हृदयः भक्तैः भक्त-जन-प्रियः ॥ ६३ ॥

न अहम् आत्मानम् आशासे मत्-भक्तैः साधुभिः विना।
श्रियम् च अत्यन्तिकीम् ब्रह्मन् येषाम् गतिः अहम् परा ॥ ६४ ॥

ये दार-आगार-पुत्र-आप्तान् प्राणान् वित्तम् इमम् परम्।
हित्वा माम् शरणम् याताः कथम् तान् त्यक्तुम् उत्सहे ॥ ६५ ॥

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः।
वशीकुर्वन्ति माम् भक्त्या सत्-स्त्रियः सत्-पतिम् यथा ॥ ६६ ॥

मत्-सेवया प्रतीतम् च सा-लोक्य-आदि-चतुष्टयम्।
न इच्छन्ति सेवया पूर्णाः कुतः अन्यत् काल-विद्रुतम् ॥ ६७ ॥

साधवः हृदयम् मह्यम् साधूनाम् हृदयम् तु अहम्।
मत्-अन्यत् ते न जानन्ति न अहम् तेभ्यः मनाक् अपि ॥ ६८ ॥

उपायम् कथयिष्यामि तव विप्र श्रृणुष्व तत्।
अयम् हि आत्म-अभिचारः ते यतः तम् यातु वै भवान्।
साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते अशिवम् ॥ ६९ ॥

तपः विद्या च विप्राणाम् निःश्रेयस-करे उभे।
ते एव दुर्विनीतस्य कल्पेते कर्तुः अन्यथा ॥ ७० ॥

ब्रह्मन् तत् गच्छ भद्रम् ते नाभाग-तनयम् नृपम्।
क्षमापय महा-भागम् ततः शान्तिः भविष्यति ॥ ७१ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरिते चतुर्थोऽध्यायः ॥4॥

ஸ்கந்தம் 9: அத்யாயம் 5 (துர்வாசர் முனிவர் செய்த பாகவத அபசாரம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

துர்வாசர் முனிவர் செய்த பாகவத அபசாரம்

ஸ்கந்தம் 9: அத்யாயம் 5

श्रीशुक उवाच

एवम् भगवता आदिष्टः दुर्वासा चक्र-तातितः।
अम्बरीषम् उपावृत्य तत्-पादौ दुःखितः अग्रहीत्॥ 1

तस्य सोद्यमनं वीक्ष्य पाद-स्पर्श-विलज्जितः।
अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितः भृशम्॥ 2


अम्बरीष उवाच

त्वम् अग्निः भगवान् सूर्यः त्वम् सोमः ज्योतिषाम् पतिः।
त्वम् आपः त्वम् क्षितिः व्योम वायुः मात्र-इन्द्रियाणि च॥ 3

सुदर्शन नमः तुभ्यम् सहस्र-आरात् अच्युत-प्रिय।
सर्व-अस्त्र-घातिन् विप्राय स्वस्ति भूयात् इडस्पते॥ 4

त्वम् धर्मः त्वम् ऋतम् सत्यं त्वम् यज्ञः अखिल-यज्ञ-भुक्।
त्वम् लोक-पालः सर्व-आत्मा त्वम् तेजः पौरुषं परम्॥ 5

नमः सुनाभ अखिल-धर्म-सेतवे
हि अधर्म-शील-असुर-धूम-केतवे।
त्रैलोक्य-गोपाल विशुद्ध-वर्चसे
मनः-जवाय अद्भुत-कर्मणे गृणे॥ 6

त्वत्-तेजसा धर्म-मयेन संहृतं
तमः प्रकाशः च दृशः महा-आत्मनाम्।
दुरत्ययः ते महिमा गिरां पते
त्वत्-रूपम् एतत् सद्-असत् पर-आवरम्॥ 7

यदा विसृष्टः त्वम् अनञ्जनेन वै
बलं प्रविष्टः अजित दैत्य-दानवम्।
बाहु-उदर-उरु-अङ्घ्रि-शिरः-उदराणि
वृक्णन् अजस्रम् प्रधने विराजसे॥ 8

सः त्वं जगत्-त्राण खल-प्रहाणये
निरूपितः सर्व-सहः गदा-भृता।
विप्रस्य च अस्मत्-कुल-दैव-हेतवे
विधेहि भद्रं तत् अनुग्रहः हि नः॥ 9

यत् अस्ति दत्तम् इष्टं वा स्व-धर्मः वा स्व-अनुष्ठितः।
कुलं नः विप्र-दैवं चेत् द्विजः भवतु विज्वरः॥ 10

यदि नः भगवान् प्रीतः एकः सर्व-गुण-आश्रयः।
सर्व-भूत-आत्म-भावेन द्विजः भवतु विज्वरः॥ 11


श्रीशुक उवाच

इति संस्तुवतः राज्ञः विष्णु-चक्रम् सुदर्शनम्।
अशाम्यत् सर्वतः विप्रं प्रदहद् राज-याचनया॥ 12

सः मुक्तः अस्त्र-अग्नि-तापेन दुर्वासाः स्वस्ति-मान् ततः।
प्रशशंस तम् उर्वी-शं युञ्जानः परम-आशिषः॥ 13


दुर्वासा उवाच

अहो अनन्त-दासानाम् महत्त्वं दृष्टम् अद्य मे।
कृत-अगसः अपि यत् राजन् मङ्गलानि समीहसे॥ 14

दुष्करः कः नु साधूनाम् दुस्त्यजः वा महा-आत्मनाम्।
यैः संगृहीतः भगवान् सात्वताम् ऋषभः हरिः॥ 15

यत्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः।
तस्य तीर्थ-पदः किम् वा दासानाम् अवशिष्यते॥ 16

राजन् अनुगृहीतः अहं त्वया अति-करुण-आत्मना।
मद्-अघं पृष्ठतः कृत्वा प्राणाः यत् मे अभिरक्षिताः॥ 17

राजा तम् अकृत-आहारः प्रत्यागमन-काङ्क्षया।
चरणौ उपसंगृह्य प्रसाद्य सम् अभोजयत्॥ 18

सः अशित्वा आदृतम् आनीतम् आतिथ्यं सार्व-कामिकम्।
तृप्त-आत्मा नृपतीम् प्राह भुज्यताम् इति स-आदरम्॥ 19

प्रीतः अस्मि अनुगृहीतः अस्मि तव भागवतस्य वै।
दर्शन-स्पर्शन-आलापैः आतिथ्येन आत्म-मेधसा॥ 20

कर्म-अवदातम् एतत् ते गायन्ति स्वः-स्त्रियः मुहुः।
कीर्तिम् परम-पुण्याम् च कीर्तयिष्यति भूः इयम् ॥ २१ ॥

श्री-शुकः उवाच।
एवम् संकीर्त्य राजानम् दुर्वासाः परितोषितः।
ययौ विहायसा आमंत्र्य ब्रह्म-लोकम् अहैतुकम् ॥ २२ ॥

संवत्सरः अति-अगात् तावत् यावता नागतः गतः।
मुनिः तत्-दर्शन-आकाङ्क्षः राजा अब्भक्षः बभूव ह ॥ २३ ॥

गते च दुर्वाससि सः अम्बरीषः
द्विज-उपयोग-अति-पवित्रम् आहरत्।
ऋषेः विमोक्षम् व्यसनम् च बुद्ध्वा
मेने स्व-वीर्यम् च पर-अनुभावम् ॥ २४ ॥

एवम्-विधान-एक-गुणः सः राजा
पर-आत्मनि ब्रह्मणि वासुदेवे।
क्रिया-कलापैः समुवाह भक्तिम्
यया आविरिञ्च्यान् निरयान् च अकार्षीत् ॥ २५ ॥

अथ अम्बरीषः तनयेषु राज्यम्
समान-शीलेषु विसृज्य धीरः।
वनम् विवेश आत्मनि वासुदेवे
मनः दधत् ध्वस्त-गुण-प्रवाहः ॥ २६ ॥

इति एतत् पुण्यम् आख्यानम् अम्बरीषस्य भूपतेः।
संकीर्तयन् अनुसंध्यायन् भक्तः भगवतः भवेत् ॥ २७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरितं नाम पञ्चमोऽध्यायः ॥ 5 ॥

ஸ்கந்தம் 9: அத்யாயம் 6 (சௌபரி முனிவர், மாந்தாதாவின் பெண்களை மணந்தார்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 சௌபரி முனிவர், மாந்தாதாவின் பெண்களை மணந்தார்

ஸ்கந்தம் 9: அத்யாயம் 6

श्रीशुक उवाच

विरूपः केतुमान् छम्भुः अम्बरीष-सुताः त्रयः।
विरूपात् पृषदश्वः अभूत् तत्-पुत्रः तु रथीतरः॥ 1

रथीतरस्य अप्रजस्य भार्यायाम् तन्तवे अर्थितः।
अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान्॥ 2

एते क्षेत्रे प्रसूताः वै पुनः तु आङ्गिरसाः स्मृताः।
रथीतराणाम् प्रवराः क्षत्र-उपेताः द्विजातयः॥ 3

क्षुवतः तु मनोः अजात् इक्ष्वाकुः घ्राणतः सुतः।
तस्य पुत्र-शत-ज्येष्ठाः विकुक्षि-निमि-दण्डकाः॥ 4

तेषाम् पुरस्तात् अभवन् आर्यावर्ते नृप नृपाः।
पञ्चविंशतिः पश्चात् च त्रयः मध्ये परे अन्यतः॥ 5

स एकदा अष्टका-श्राद्धे इक्ष्वाकुः सुतम् आदिशत्।
मांसम् आनियताम् मेध्यं विकुक्षे गच्छ मा-अचिरम्॥ 6

तथा इति स वनम् गत्वा मृगान् हत्वा क्रिया-अर्हणान्।
श्रान्तः बुभुक्षितः वीरः शशम् च अददात् अपस्मृतिः॥ 7

शेषम् निवेदयामास पित्रे तेन च तत् गुरुः।
चोदितः प्रोक्षणाय आह दुष्टम् एतत् अकर्मकम्॥ 8

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणा अभिहितं नृपः।
देशात् निःसारयामास सुतं त्यक्त-विधिम् रुषा॥ 9

स तु विप्रेण संवादम् जापकेन समाचरन्।
त्यक्त्वा कलेवरम् योगी स तेन अवाप यत् परम्॥ 10

पितरि उपरते अभ्येत्य विकुक्षिः पृथिवीम् इमाम्।
शासत् ईजे हरिम् यज्ञैः शशाद इति विश्रुतः॥ 11

पुरञ्जयः तस्य सुतः इन्द्रवाह इति ईरितः।
ककुत्स्थः इति च अपि उक्तः शृणु नामानि कर्मभिः॥ 12

कृतान्तः आसीत् समरः देवानाम् सह दानवैः।
पार्ष्णि-ग्राहः वृतः वीरः देवैः दैत्य-पराजितैः॥ 13

वचनात् देव-देवस्य विष्णोः विश्व-आत्मनः प्रभोः।
वाहनत्वे वृतः तस्य बभूव इन्द्रः महा-वृषः॥ 14

स सन्नद्धः धनुः दिव्यम् आदाय विशिखान् चितान्।
स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः॥ 15

तेजसा आप्यायितः विष्णोः पुरुषस्य पर-आत्मनः।
प्रतीच्याम् दिशि दैत्यानाम् न्यरुणत् त्रिदशैः पुरम्॥ 16

तैः तस्य च अभूत् प्रधनं तुमुलं लोम-हर्षणम्।
यमाय भल्लैः अनयत् दैत्यान् ये अभिययुः मृधे॥ 17

तस्य इषु-पात-अभिमुखं युग-अन्त-अग्निम् इव उल्बणम्।
विसृज्य दुद्रुवुः दैत्या हन्यमानाः स्वम् आलयम्॥ 18

जित्वा परम् धनम् सर्वम् स-श्रीकम् वज्र-पाणये।
प्रत्ययच्छत् स राजर्षिः इति नामभिः आहृतः॥ 19

पुरञ्जयस्य पुत्रः अभूत् अनेनः तत्-सुतः पृथुः।
विश्वरन्धिः ततः चन्द्रः युवनाश्वः च तत्-सुतः॥ 20

शाबस्तः तत्-सुतः येन शाबस्ती निर्ममे पुरी।
बृहदश्वः तु शाबस्तिः ततः कुवलयाश्वकः॥ 21

यः प्रिय-अर्थम् उतङ्कस्य धुन्धुनाम् आसुरम् बली।
सुतानाम् एक-विंशत्या सहस्रैः अहनत् वृतः॥ 22

धुन्धुमार इति ख्यातः तत्-सुताः ते च जज्वलुः।
धुन्धोः मुख-अग्निना सर्वे त्रयः एव अवशेषिताः॥ 23

दृढाश्वः कपिलाश्वः च भद्राश्वः इति भारत।
दृढाश्व-पुत्रः हर्यश्वः निकुम्भः तत्-सुतः स्मृतः॥ 24

बर्हेणाश्वः निकुम्भस्य कृशाश्वः अथ अस्य सेनजित्।
युवनाश्वः अभवत् तस्य सः अनपत्यः वनं गतः॥ 25

भार्या-शतेन निर्विण्णः ऋषयः अस्य कृपालवः।
इष्टिं स्म वर्तयाञ् चक्रुः ऐन्द्रीं ते सु-समाहिताः॥ 26

राजा तत् यज्ञ-सदनं प्रविष्टः निशि तर्षितः।
दृष्ट्वा शयानान् विप्रान् तान् पपौ मन्त्र-जलम् स्वयम्॥ 27

उत्थिताः ते निशम्य अथ व्युदकं कलशं प्रभो।
पप्रच्छुः कस्य कर्म एतत् पीतं पुंसवनं जलम्॥ 28

राज्ञा पीतं विदित्वा अथ ईश्वर-प्रहितेन ते।
ईश्वराय नमः चक्रुः अहो दैव-बलं बलम्॥ 29

ततः काले उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम्।
युवनाश्वस्य तनयः चक्रवर्ती जजान ह॥ 30

कं धास्यति कुमारः अयम् स्तन्यम् रोरूयते भृशम्।
"मां धाता वत्स मा रोदीः" इति इन्द्रः देशनीम् अदात्॥ 31

न ममार पिता तस्य विप्र-देव-प्रसादतः।
युवनाश्वः अथ तत्र एव तपसा सिद्धिम् अन्वगात्॥ 32

त्रसद्दस्युः इति इन्द्रः अङ्ग विदधे नाम यस्य वै।
यस्मात् त्रसन्ति हि उद्विग्नाः दस्यवः रावण-आदयः॥ 33

यौवनाश्वः अथ मान्धाता चक्रवर्ती अवनीम् प्रभुः।
सप्त-द्वीप-वतीम् एकः शशास अच्युत-तेजसा॥ 34

ईजे च यज्ञं क्रतुभिः आत्म-वित् भू-रि-दक्षिणैः।
सर्व-देव-मयं देवं सर्व-आत्मकम् अति-इन्द्रियम्॥ 35

द्रव्यम् मन्त्रः विधिः यज्ञः यजमानः तथा ऋत्विजः।
धर्मः देशः च कालः च सर्वम् एतत् यत् आत्मकम्॥ 36

यावत् सूर्यः उदेति स्म यावत् च प्रतितिष्ठति।
सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते॥ 37

शशबिन्दोः दुहितरि बिन्दुमत्याम् अधात् नृपः।
पुरुकुत्सम् अम्बरीषम् मुचुकुन्दं च योगिनम्॥ 

तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम्। 38

यमुनाअन्तर्जले मग्नः तप्यमानः परंतपः॥ 

निर्वृतिं मीन-राजस्य वीक्ष्य मैथुन-धर्मिणः। 39
जात-स्पृहः नृपं विप्रः कन्याम् एकाम् अयाचत॥ 

सोऽपि आह "गृह्यतां ब्रह्मन् कामं कन्या स्वयं-वरे"॥ 40

सः विचिन्त्य अप्रियम् स्त्रीणाम् जरठः अयम् असम्मतः।
वली-पालित-एजत्-कः इति अहम् प्रत्युदाहृतः॥ 41

साधयिष्ये तथा आत्मानम् सुर-स्त्रीणाम् अपि ईप्सितम्।
किं पुनः मनुज-इन्द्राणाम् इति व्यवसितः प्रभुः॥ 42

मुनिः प्रवेशितः क्षत्त्रा कन्या-अन्तःपुरम् ऋद्धिमत्।
वृतः सः राज-कन्याभिः एकः पञ्चाशता वरः॥ 43

तासाम् कलिः अभूत् भूयान् तत्-अर्थे अपोह्य सौहृदम्।
मम अनुरूपः न अयम् वा इति तत्-गत-चेतसाम्॥ 44

सः बहु-ऋचः ताभिः अपारणीय-
तपः-श्रिया अनर्घ्य-परिच्छदेषु।
गृहेषु नाना-उपवन-अमल-अम्भः
सरःसु सौगन्धिक-काननेषु॥ 45

महार्ह-शय्या-आसन-वस्त्र-भूषण-
स्नान-अनुलेप-अभ्यवहार-माल्यकैः।
सु-अलङ्कृत-स्त्री-पुरुषेषु नित्यदा
रेमे अनुगायन् द्विज-भृङ्ग-वन्दिषु॥ 46

यत् गार्हस्थ्यम् तु संवीक्ष्य सप्त-द्वीप-वती-पतिः।
विस्मितः स्तम्भम् अजहात् सार्व-भौम-श्रिया अन्वितम्॥ 47

एवम् गृहेषु अभिरतः विषयान् विविधैः सुखैः।
सेवमानः न च अतुष्यत आज्य-स्तोकैः इव अनलः॥ 48

सः कदाचित् उपासीनः आत्मा-अपह्नवम् आत्मनः।
ददर्श बहु-ऋच-आचार्यः मीन-सङ्ग-समुत्थितम्॥ 49

अहो इमम् पश्यत मे विनाशम्
तपस्विनः सत्-चरित-व्रतस्य।
अन्तः-जले वारि-चर-प्रसङ्गात्
प्रच्यावितम् ब्रह्म चिरम् धृतम् यत्॥ 50

सङ्गम् त्यजेत् मिथुन-व्रतीनाम् मुमुक्षुः।
सर्व-आत्मना न विसृजेत् बहिः-इन्द्रियाणि।
एकः चरन् रहसि चित्तम् अनन्त-ईशे
युञ्जीत तत्-व्रतिषु साधुषु चेत् प्रसङ्गः॥ 51

एकः तपस्वी अहम् अथ अम्भसि मत्स्य-सङ्गात्
पञ्चाशत् असम् उत पञ्च-सहस्र-सर्गः।
न अन्तम् व्रजामि उभय-कृत्यम् मनः-रथानाम्
माया-गुणैः हृत-मतिः विषये अर्थ-भावः॥ 52

एवम् वसन् गृहे कालम् विरक्तः न्यासम् आस्थितः।
वनम् जगाम अनुययुः तत्-पत्न्यः पति-देवताः॥ 53

तत्र तप्त्वा तपः तीक्ष्णम् आत्म-कर्शनम् आत्मवान्।
सः एव अग्निभिः आत्मानम् युयोज परम-आत्मनि॥ 54

ताः स्व-पत्युः महा-राज निरीक्ष्य अध्यात्मिकीम् गतिम्।
अन्वीयुः तत्-प्रभावेण अग्निम् शान्तम् इव अर्चिषः॥ 55

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सौभर्याख्याने षष्ठोऽध्यायः ॥6॥

ஸ்கந்தம் 9: அத்யாயம் 7 (மாந்தாதாவின் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

மாந்தாதாவின் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 7

श्रीशुक उवाच

मान्धातुः पुत्र-प्रवरः यः अम्बरीषः प्रकीर्तितः।
पितामहेन प्रवृतः यौवनाश्वः च तत्-सुतः।
हारीतः तस्य पुत्रः अभूत् मान्धातृ-प्रवरा इमे॥ 1

नर्मदा भ्रातृभिः दत्ता पुरुकुत्साय यो उरगैः।
तया रसातलम् नीतः भुजग-इन्द्र-प्रयुक्तया॥ 2

गन्धर्वान् अवधीत्तत्र वध्यान् वै विष्णु-शक्ति-धृक्।
नागात् लब्ध-वरः सर्पात् अभयम् स्मरताम् इदम्॥ 3

त्रसद्दस्युः पौरुकुत्सः यः अनरण्यस्य देह-कृत्।
हर्यश्वः तत्-सुतः तस्मात् अरुणः अथ त्रि-बन्धनः॥ 4

तस्य सत्यव्रतः पुत्रः त्रिशङ्कुः इति विश्रुतः।
प्राप्तः चाण्डालताम् शापात् गुरोः कौशिक-तेजसा॥ 5

स-शरीरः गतः स्वर्गम् अद्य अपि दिवि दृश्यते।
पातितः अवाक्-शिराः देवैः तेन एव स्तम्भितः बलात्॥ 6

त्रैशङ्कवः हरिश्चन्द्रः विश्वामित्र-वसिष्ठयोः।
यत् निमित्तम् अभूत् युद्धम् पक्षिणोः बहु-वार्षिकम्॥ 7

सोऽनपत्यः विषण्ण-आत्मा नारदस्य उपदेशतः।
वरुणम् शरणम् यातः "पुत्रः मे जायताम् प्रभो॥ 8

यदि वीरः महा-राज तेन एव त्वाम् यजे" इति।
तथा इति वरुणेन अस्य पुत्रः जातः तु रोहितः॥ 9


रोहितस्य यज्ञ-विलम्बनम्

जातः सुतः हि अन्वेन अङ्ग "माम् यजस्व" इति सः अब्रवीत्।
"यदा पशुः निर्दशः स्यात् अथ मेध्यः भवेत्" इति॥ 10

निर्दशे च सः आगत्य "यजस्व" इति आह, सः अब्रवीत्—
"दन्ताः पशोः यत् जायेरन् अथ मेध्यः भवेत्" इति॥ 11

जाता दन्ताः "यजस्व" इति, सः प्रत्याह, अथ सः अब्रवीत्—
"यदा पतन्ति अस्य दन्ताः अथ मेध्यः भवेत्" इति॥ 12

पशोः निपतिता दन्ताः "यजस्व" इति आह, सः अब्रवीत्—
"यदा पशोः पुनः दन्ताः जायन्ते अथ पशुः शुचिः"॥ 13

पुनः जाता "यजस्व" इति, सः प्रत्याह, अथ सः अब्रवीत्—
"सान्नाहिकः यदा राजन्, राजन्यः अथ पशुः शुचिः"॥ 14

इति पुत्र-अनुरागेण स्नेह-यन्त्रित-चेतसा।
कालम् वञ्चयता तं तम् उक्तः देवः तम् ऐक्षत॥ 15


रोहितस्य अरण्यवासः

रोहितः तत् अभिज्ञाय पितुः कर्म चिकीर्षितम्।
प्राण-प्रेप्सुः धनुः-पाणिः अरण्यम् प्रत्यपद्यत॥ 16

पितरम् वरुण-ग्रस्तम् श्रुत्वा जात-महोदरम्।
रोहितः ग्रामम् एयाय, तम् इन्द्रः प्रत्यषेधत॥ 17

भूमेः पर्यटनम् पुण्यम् तीर्थ-क्षेत्र-निषेवणैः।
रोहिताय आदिशत् शक्रः, सः अपि अरण्ये अवसत् समाम्॥ 18

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा।
अभ्येत्य-अभ्येत्य स्थविरः विप्रः भूत्वा आह वृत्रहा॥ 19


शोणश्रवसः पुत्र-क्रयः

षष्ठम् संवत्सरम् तत्र चरित्वा रोहितः पुरीम्।
उपव्रजन् अजीगर्तात् अक्रीणात् मध्यमम् सुतम्॥ 20

शुनःशेपम् पशुम् पित्रे प्रदाय समवन्दत।
ततः पुरुष-मेधेन हरिश्चन्द्रः महा-यशाः॥ 21

मुक्त-उदरः अयजत् देवान् वरुण-आदीन् महत्-कथः।
विश्वामित्रः अभवत् तस्मिन् होता च अध्वर्युः आत्मवान्॥ 22

जमदग्निः अभूत् ब्रह्मा वसिष्ठः अयास्य-सामगः।
तस्मै तुष्टः ददौ इन्द्रः शातकौम्भ-मयम् रथम्॥ 23

शुनःशेपस्य माहात्म्यम् उपरिष्टात् प्रचक्ष्यते।
सत्य-साराम् धृतिम् दृष्ट्वा सभार्यस्य च भूपतेः॥ 24

विश्वामित्रः भृशम् प्रीतः ददौ अविहताम् गतिम्।
मनः पृथिव्याम् ताम् अद्भिः तेजसा अपः अनिलेन तत्॥ 25

खे वायुम् धारयन् तत् च भूत-आदौ तम् महा-आत्मनि।
तस्मिन् ज्ञान-कलाम् ध्यात्वा तयाज् ज्ञानम् विनिर्दहन्॥ 26

हित्वा ताम् स्वेन भावेन निर्वाण-सुख-संविदा।
अनिर्देश्य-अप्रतर्क्येण तस्थौ विध्वस्त-बन्धनः॥ 27

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे हरिश्चन्द्रोपाख्यानं नाम सप्तमोऽध्यायः॥7॥