Followers

Search Here...

Sunday, 20 July 2025

ஸ்கந்தம் 8: அத்யாயம் 8 (பாற்கடலை கடைந்தனர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பாற்கடலை கடைந்தனர்

ஸ்கந்தம் 8: அத்யாயம் 8

श्रीशुक उवाच


पीते गरे वृषाङ्केण प्रीता: ते अमर-दानवाः।
ममन्थुः तरसा सिन्धुम् हविः-धानी ततः अभवत्॥ १॥


ताम् अग्नि-होत्रीम् ऋषयः जगृहुः ब्रह्म-वादिनः।
यज्ञस्य देव-यानस्य मेध्याय हविषे नृप॥ २॥


ततः उच्चैःश्रवा नाम हयः अभूत् चन्द्र-पाण्डुरः।
तस्मिन् बलिः स्पृहाम् चक्रे न इन्द्रः ईश्वर-शिक्षया॥ ३॥


ततः ऐरावतः नाम वारण-इन्द्रः विनिर्गतः।
दन्तैः चतुर्भिः श्वेत-अद्रेः हरन् भगवत: महिम्॥ ४॥


कौस्तुभ-आख्यम् अभूत् रत्नम् पद्म-रागः महा-उदधेः।
तस्मिन् हरिः स्पृहाम् चक्रे वक्षः-अलङ्करणे मणौ॥ ५॥


ततः अभवत् पारिजातः सुर-लोक-विभूषणम्।
पूरयति अर्थिनः यः अर्थैः शश्वत् भुवि यथा भवान्॥ ६॥


ततः च अप्सरसः जाताः निष्क-कण्ठ्यः सु-वाससः।
रमण्यः स्वर्गिणाम् वल्गु-गतिः-लीला-अवलोकनैः॥ ७॥


ततः च अविरभूत् साक्षात् श्रीः रमा भगवत्-परा।
रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा॥ ८॥


तस्याम् चक्रुः स्पृहाम् सर्वे स-सुरा-असुरा-मानवाः।
रूप-औदार्य-वयः-वर्ण-महिमा-आक्षिप्त-चेतसः॥ ९॥


तस्या आसन् अमानिन्ये महेन्द्रः महत् अद्भुतम्।
मूर्ति-मत्यः सरित्-श्रेष्ठा हेम-कुम्भैः जलम् शुचि॥ १०॥


आभिषेचनिका भूमिः आहरत् सकल-औषधीः।
गावः पञ्च पवित्राणि वसन्तः मधु-माधवौ॥ ११॥


ऋषयः कल्पयन् चक्रुः अभिषेकम् यथा-विधि।
जगुः भद्राणि गन्धर्वाः नट्यः च ननृतुः जगुः॥ १२॥


मेघाः मृदङ्ग-पणव-मुरज-अनक-गोमुखान्।
व्यनादयन् शङ्ख-वेणु-वीणा-स्तुमुल-निःस्वनान्॥ १३॥


ततः अभिषिषिचुः देवीं श्रियम् पद्म-कराम् सतीम्।
दिगिभाः पूर्ण-कलशैः सूक्त-वाक्यैः द्विज-ईरितैः॥ १४॥


समुद्रः पीत-कौशेय-वाससी समुपाहरत्।
वरुणः स्रजम् वैजयन्तीम् मधुना मत्त-षट्पदाम्॥ १५॥


भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः।
हारम् सरस्वती पद्मम् अजा नागाः च कुण्डले॥ १६॥


ततः कृत-स्वस्त्य-अयनम् उत्पल-स्रजम्
नदत्-द्विरेफाम् परिगृह्य पाणिना।
चचाल वक्त्रम् सु-कपोल-कुण्डलम्
स-व्रीड-हासम् दधती सु-शोभनम्॥ १७॥


स्तन-द्वयम् च अति-कृश-उदरी समम्
निरन्तरम् चन्दन-कुङ्कुम-उक्षितम्।
ततः ततः नूपुर-वल्गु-शिञ्जितैः
विसर्पती हेम-लता इव सा बभौ॥ १८॥


विलोकयन्ती निरवद्यम् आत्मनः
पदम् ध्रुवम् च अव्यभिचारि-सद्-गुणम्।
गन्धर्व-यक्ष-असुर-सिद्ध-चारण-
त्रैपिष्टपेय-अदिषु न अन्वविन्दत॥ १९॥


नूनम् तपः यस्य न मन्यु-निर्जयः
ज्ञानम् क्वचित् तत् च न सङ्ग-वर्जितम्।
कश्चित् महान् तस्य न काम-निर्जयः
सः ईश्वरः किम् परतः व्यपाश्रयः॥ २०॥



धर्मः क्वचित् तत्र न भूत-सौहृदम्
त्यागः क्वचित् तत्र न मुक्ति-कारणम्।
वीर्यम् न पुंसः अस्ती अ-जव-वेग-निष्कृतम्
न हि द्वितीयः गुण-सङ्ग-वर्जितः॥ २१॥


क्वचित् चिर-आयुः न हि शीलम् मङ्गलम्
क्वचित् तत् अपि अस्ति न वेद्यं आयुषः।
यत्र उभयं कुत्र च सः अपि अमङ्गलः
सु-मङ्गलः कः च न काङ्क्षते हि माम्॥ २२॥


एवम् विमृश्य अव्यभिचारि-सद्गुणैः
वरम् निज-एकाश्रयता-गुण-आश्रयम्।
वव्रे वरम् सर्व-गुणैः अपेक्षितम्
रमा मुकुन्दम् निरपेक्षम् ईप्सितम्॥ २३॥


तस्य-अंश-देशे उशतीम् नव-कञ्ज-मालाम्
माद्यन् मधु-व्रत-वरूथ-गिरा उपघुष्टाम्।
तस्थौ निधाय निकटे तत् उरः स्व-धाम
स-व्रीड-हास-विकसन्-नयनेन याता॥ २४॥


तस्याः श्रियः त्रि-जगतः जनकः जनन्याः
वक्षः-निवासम् अकरोत् परमम् विभूतेः।
श्रीः स्वाः प्रजाः स-करुणेन निरीक्षणेन
यत्र स्थितः एधयत साधिपतीन् त्रि-लोकान्॥ २५॥


शङ्ख-तूर्य-मृदङ्गानाम् वादित्राणाम् पृथुः स्वनः।
देव-अनुगानाम् स-स्त्रीणाम् नृत्यताम् गायताम् अभूत्॥ २६॥


ब्रह्म-रुद्र-अङ्गिरः-मुख्याः सर्वे विश्व-सृजः विभुम्।
ईडिरे अवितथैः मन्त्रैः तत्-लिङ्गैः पुष्प-वर्षिणः॥ २७॥


श्रिया अवलोकिताः देवाः स-प्रजापतयः प्रजाः।
शील-आदि-गुण-सम्पन्नाः लेभिरे निर्वृतिम् पराम्॥ २८॥


निःसत्त्वाः लोलुपाः राजन् निरुद्योगाः गत-त्रपाः।
यदा च उपेक्षिता लक्ष्म्या बभूवुः दैत्य-दानवाः॥ २९॥


अथ आसीत् वारुणी देवी कन्या कमल-लोचना।
असुराः जगृहुः ताम् वै हरेः अनुमतेन ते॥ ३०॥


अथ उदधेः मथ्यमानात् काश्यपैः अमृत-अर्थिभिः।
उदतिष्ठत् महा-राज पुरुषः परम-अद्भुतः॥ ३१॥


दीर्घ-पीवर-दोः-दण्डः कम्बु-ग्रीवः अरुण-ईक्षणः।
श्यामलः तरुणः स्रग्वी सर्व-अभरण-भूषितः॥ ३२॥


पीत-वासा महा-उरस्कः सु-मृष्ट-मणि-कुण्डलः।
स्निग्ध-कुञ्चित-केश-अन्तः सु-भगः सिंह-विक्रमः॥ ३३॥


अमृत-आपूर्ण-कलशम् बिभ्रत् वलय-भूषितः।
सः वै भगवतः साक्षात् विष्णोः अंश-अंश-सम्भवः॥ ३४॥


धन्वन्तरिः इति ख्यातः आयुः-वेद-दृक् इज्य-भाक्।
तम् आलोक्य असुराः सर्वे कलशम् च अमृत-आभृतम्॥ ३५॥


लिप्सन्तः सर्व-वस्तूनि कलशम् तरसा अहरन्।
नीयमाने असुरैः तस्मिन् कलशे अमृत-भाजने॥ ३६॥


विषण्ण-मनसः देवाः हरिम् शरणम् आययुः।
इति तत् दैन्यम् आलोक्य भगवान् भृत्य-काम-कृत्।
मा खिद्यत मिथः अर्थम् वः साधयिष्ये स्व-मायया॥ ३७॥


मिथः कलिः अभूत् तेषाम् तत्-अर्थे तर्ष-चेतसाम्।
अहम् पूर्वम् अहम् पूर्वम् न त्वम् न त्वम् इति प्रभो॥ ३८॥


देवाः स्वम् भागम् अर्हन्ति ये तुल्य-आयास-हेतवः।
सत्र-याग इव एतस्मिन् एष धर्मः सनातनः॥ ३९॥


इति स्वान् प्रत्यषेधन् वै दैतेयाः जात-मत्सराः।
दुर्बलाः प्रबलान् राजन् गृहीत-कलशान् मुहुः॥ ४०॥

एतस्मिन् अन्तरें विष्णुः सर्व-उपाय-वित् ईश्वरः।
योषित्-रूपम् अनिर्देश्यं दधार परम-अद्भुतम्॥ ४१॥


प्रेक्षणीय-उत्पल-श्यामं सर्व-अवयव-सुन्दरम्।
समान-कर्ण-आभरणं सु-कपोल-उन्नस-आननम्॥ ४२॥


नव-यौवन-निर्वृत्त-स्तन-भार-कृश-उदरम्।
मुख-आमोद-अनुरक्त-अलि-झङ्कार-उद्विग्न-लोचनम्॥ ४३॥


बिभ्रत् स्व-केश-भारेण मालाम् उत्फुल्ल-मल्लिकाम्।
सु-ग्रीव-कण्ठ-आभरणं सु-भुज-अङ्गद-भूषितम्॥ ४४॥


विरज-अम्बर-संवीत-नितम्ब-द्वीप-शोभया।
काञ्च्या प्रविलसत्-वर्गु-चलत्-चरण-नूपुरम्॥ ४५॥


स-व्रीड-स्मित-विक्षिप्त-भ्रू-विलास-आवलोकनैः।
दैत्य-यूथप-चेतःसु कामम् उद्दीपयन् मुहुः॥ ४६॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ॥ 8 ॥

Saturday, 19 July 2025

ஸ்கந்தம் 8: அத்யாயம் 7 (விஷத்தை குடித்தும் அமரன் என்று காண்பித்தார் சிவபெருமான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

விஷத்தை குடித்தும் அமரன் என்று காண்பித்தார் சிவபெருமான்

ஸ்கந்தம் 8: அத்யாயம் 7

श्रीशुक उवाच

ते नाग-राजम् आमन्त्र्य फल-भागेन वासुकिम्।
परिवीय गिरौ तस्मिन् नेत्रम् अब्धिम् मुदान्विताः॥ १॥


आरेभिरे सु-संयत्ताः अमृत-अर्थम् कुरु-उद्वह।
हरिः पुरः-स्तात् जगृहे पूर्वम् देवाः ततः अभवन्॥ २॥


तत् न ऐच्छन् दैत्य-पतयः महा-पुरुष-चेष्टितम्।
न गृह्णीमः वयम् पुच्छम् अहेः अङ्गम् अमङ्गलम्॥ ३॥


स्वाध्याय-श्रुत-सम्पन्नाः प्रख्याताः जन्म-कर्मभिः।
इति तूष्णीम् स्थितान् दैत्यान् विलोक्य पुरुष-उत्तमः॥
स्मयमानः विसृज्य अग्रं पुच्छम् जग्राह सामरः॥ ४॥


कृत-स्थान-विभागाः ते एवम् कश्यप-नन्दनाः।
ममन्थुः परम् आयत्ताः अमृत-अर्थम् पयः-निधिम्॥ ५॥


मथ्यमाने अर्णवे सः अद्रिः अनाधारः हि अपः अविशत्।
ध्रियमाणः अपि बलिभिः गौरवात् पाण्डु-नन्दन॥ ६॥


ते सु-निर्विण्ण-मनसः परि-mlāna-मुख-श्रियः।
आसन् स्व-पौरुषे नष्टे दैवेन अति-बलीयसा॥ ७॥


विलोक्य विघ्न-ईश-विधिम् तदा ईश्वरः
दुरन्त-वीर्यः अवितथ-अभिसन्धिः।
कृत्वा वपुः कच्छपम् अद्भुतम् महत्
प्रविश्य तोयम् गिरिम् उद्धहार॥ ८॥


तम् उत्थितम् वीक्ष्य कुल-अचलम् पुनः
समुत्थिताः निर्-मथितुम् सुर-असुराः।
दधार पृष्ठेन सः लक्ष-योजन-
प्रस्तारिणा द्वीपः इव अपरः महान्॥ ९॥


सुरा-असुरेन्द्रैः भुज-वीर्य-वेपितम्
परिभ्रमन्तम् गिरिम् अङ्ग पृष्ठतः।
बिभ्रत् तत् आवर्तनम् आदि-कच्छपः
मेने अङ्ग-कण्डूयनम् अप्रमेयः॥ १०॥


तथा असुरान् आविशत् आसुरेण
रूपेण तेषाम् बल-वीर्यम् ईरयन्।
उद्दीपयन् देव-गणान् च विष्णुः
दैवेन नागेन्द्रम् अबोध-रूपः॥ ११॥


उपरि अग्रे इन्द्रम् गिरि-राट् इव अन्यः
आक्रम्य हस्तेन सहस्र-बाहुः।
तस्थौ दिवि ब्रह्म-भव-इन्द्र-मुख्यैः
अभिष्टुवद्भिः सुमनः अभिवृष्टः॥ १२॥


उपरि अधः च आत्मनि गोत्र-नेत्रयोः
परेण ते प्राविशताः समेधिताः।
ममन्थुः अब्धिम् तरसा मद-उत्कटाः
महाद्रिणा क्षोभित-नक्र-चक्रम्॥ १३॥


अहीन्द्र-साहस्र-कठोर-दृक्-मुख-
श्वास-अग्नि-धूम-आहत-वर्चसः असुराः।
पौलोम-कालेय-बली-इल्वल-आदयः
दव-अग्नि-दग्धाः सरला इव अभवन्॥ १४॥


देवान् च तत् श्वास-शिखा-आहत-प्रभान्
धूम्र-अम्बर-स्रक्-वर-कञ्चुक-आननान्।
सम्-अभ्यवर्षन् भगवत्-वशा घनाः
ववुः समुद्र-ऊर्मि-उपगूढ-वायवः॥ १५॥


मथ्यमानात् तथा सिन्धोः देव-असुर-व-रूथ-पैः।
यदा सुधा न जायेत निर्ममन्थ अ-जितः स्वयम्॥ १६॥


मेघ-श्यामः कनक-परिधिः कर्ण-विद्योत-विद्युत्-
मूर्ध्नि भ्राजत्-विलुलित-कचः स्रक्-धरः रक्त-नेत्रः।
जैत्रैः दोर्भिः जगत्-अभय-दैः दन्दशूकम् गृहीत्वा
मथ्नन् मथ्ना प्रति-गिरिम् इव अशोभत अथ उद्धृत-अद्रिः॥ १७॥


निर्मथ्यमानात् उदधेः अभूत् विषम्
महोल्बणम् हालाहल-आह्वम् अग्रतः।
सम्भ्रान्त-मीन-उन्मकर-अहि-कच्छपात्
तिमि-द्विप-ग्राह-तिमिङ्गिल-आकुलात्॥ १८॥


तत् उग्र-वेगम् दिशि दिशि उपरि अधः
विसर्पत् उत्सर्पत् असह्यम् अप्रतिम्।
भीताः प्रजाः दुद्रुवुः अङ्ग सेश्वराः
अरक्ष्यमाणाः शरणम् सदा-शिवम्॥ १९॥


विलोक्य तम् देव-वरम् त्रि-लोक्या
भवाय देव्या अभिमतम् मुनीनाम्।
आसीनम् अ-द्रौ अपवर्ग-हेतोः
तपः जुषाणम् स्तुतिभिः प्रणेमुः॥ २०॥

श्रीप्रजापतय ऊचुः

देव-देव महा-देव भूत-आत्मन् भूत-भावन।
त्राहि नः शरण-आपन्नान् त्रै-लोक्य-दहनात् विषात्॥ २१॥


त्वम् एकः सर्व-जगत् ईश्वरः बन्ध-मोक्षयोः।
तम् त्वाम् अर्चन्ति कुशलाः प्रपन्न-आर्ति-हरं गुरुम्॥ २२॥


गुण-मय्या स्व-शक्त्या अस्य सर्ग-स्थिति-अप्ययान् विभो।
धत्से यदा स्व-दृक् भूमान् ब्रह्म-विष्णु-शिव-अभिधाम्॥ २३॥


त्वम् ब्रह्म परम् गुह्यम् स-दसत्-भाव-भावनः।
नाना-शक्तिभिः आभातः त्वम् आत्मा जगत्-ईश्वरः॥ २४॥


त्वम् शब्द-योनिḥ जगत्-आदिः आत्मा
प्राण-इन्द्रिय-द्रव्य-गुणः स्व-भावः।
कालः क्रतुः सत्यम् ऋतम् च धर्मः
त्वयि अक्षरम् यत् त्रि-वृत् आमनन्ति॥ २५॥


अग्निः मुखं ते अखिल-देवता-आत्मा
क्षितिं विदुः लोक-भव-अङ्घ्रि-पङ्कजम्।
कालं गतिं ते अखिल-देवता-आत्मनः
दिशः च कर्णौ रसनं जलेशम्॥ २६॥


नाभिः नभः ते श्वसनं नभः-स्वान्
सूर्यः च चक्षूंषि जलम् स्म रेतः।
पर-अवर-आत्मा आश्रयणं तव आत्मा
सोमः मनः द्यौः भगवन् शिरः ते॥ २७॥


कुक्षिः समुद्राः गिरयः अस्थि-सङ्घाः
रोमाणि सर्व-ओषधि-विरुधः ते।
छन्दांसि साक्षात् तव सप्त धातवः
त्रयी-मय-आत्मन् हृदयं सर्व-धर्मः॥ २८॥


मुखानि पञ्च-उपनिषदः तव ईश
यैः त्रिंशत् अष्ट-उत्तर-मन्त्र-वर्गः।
यत् तत् शिव-अख्यम् परम् अर्थ-तत्त्वम्
देव स्वयम्-ज्योतिः अवस्थितिः ते॥ २९॥


छाया त्व् अधर्मः ऊर्मिषु यैः विसर्गः
नेत्र-त्रयं सत्त्व-रजः-तमांसि।
साङ्ख्य-आत्मनः शास्त्र-कृतः तव ईक्षा
छन्दः-मयः देव ऋषिः पुराणः॥ ३०॥


न ते गिरि-त्र अखिल-लोक-पाल
विरिञ्च-वैकुण्ठ-सुरेन्द्र-गम्यम्।
ज्योतिः परं यत्र रजः-तमः च
सत्त्वं न यत् ब्रह्म निरस्त-भेदम्॥ ३१॥


काम-अध्वर-त्रि-पुर-काल-गर-आदि-अनेक-
भूत-द्रुहः क्षपयतः स्तुतये न तत् ते।
यः तु अन्त-कालः इदम् आत्म-कृतम् स्व-नेत्र-
वह्नि-स्फुलिङ्ग-शिखया भसितम् न वेद॥ ३२॥


ये तु आत्म-राम-गुरुभिः हृदि चिन्तित-अङ्घ्रि-
द्वन्द्वम् चरन्तम् उमया तपसा अभितप्तम्।
कत्थन्त उग्र-परुषम् निरतम् श्मशाने
ते नूनम् ऊतिम् अविदन्त् तव हा अतलज्जाः॥ ३३॥


तत् तस्य ते सत्-असतोः परतः परस्य
न अञ्जः स्वरूप-गमने प्रभवन्ति भूम्नः।
ब्रह्म-आदयः किम् उत संस्तवने वयम् तु
तत् सर्ग-सर्ग-विषयाः अपि शक्ति-मात्रम्॥ ३४॥


एतत् परम् प्रपश्यामः न परम् ते महा-ईश्वर।
मृडनाय हि लोकस्य व्यक्तिः ते अव्यक्त-कर्मणः॥ ३५॥


श्रीशुक उवाच

तत् वीक्ष्य व्यसनं तासाम् कृपया भृश-पीडितः।
सर्व-भूत-सुहृत् देवः इदम् आह सतीम् प्रियम्॥ ३६॥


श्रीशिव उवाच

अहो बत भवति एतत् प्रजानां पश्य वैशसम्।
क्षीर-उद-मथन-उद्भूतात् कालकूटात् उपस्थितम्॥ ३७॥


आसाम् प्राण-परिप्सूनाम् विधेयम् अभयम् हि मे।
एतावान् हि प्रभोः अर्थः यत् दीन-परि-पालनम्॥ ३८॥


प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षण-भङ्गुरैः।
बद्ध-वैरेषु भूतेषु मोहितेषु आत्म-मायया॥ ३९॥


पुंसः कृपयतः भद्रे सर्व-आत्मा प्रीयते हरिः।
प्रीते हरौ भगवति प्रीयः अहम् सचर-अचरः।
तस्मात् इदम् गरम् भुञ्जे प्रजानाम् स्वस्ति-रस्तु मे॥ ४०॥


श्रीशुक उवाच

एवम् आमन्त्र्य भगवान् भवानीम् विश्व-भावनः।
तत् विषम् जग्धुम् आरेभे प्रभाव-ज्ञा अन्व् अमोदत॥ ४१॥


ततः करतली-कृत्य व्यापि हालाहलम् विषम्।
अभक्षयन् महा-देवः कृपया भूत-भावनः॥ ४२॥


तस्य अपि दर्शयाम् आस स्व-वीर्यम् जल-कल्मषः।
यत् चकार गले नीलम् तत् च साधोः विभूषणम्॥ ४३॥


तप्यन्ते लोक-तापेन साधवः प्रायशः जनाः।
परम् आराधनम् तत् हि पुरुषस्य अखिल-आत्मनः॥ ४४॥


निशम्य कर्म तत् शम्भोः देव-देवस्य मीढुषः।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठः च शशंसिरे॥ ४५॥


प्रस्कन्नम् पिबतः पाणेः यत् किञ्चित् जगृहुः स्म तत्।
वृश्चिक-आहि-विष-औषध्यः दन्दशूकाः च ये अपरे॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धेऽमृतमथने सप्तमोऽध्यायः ॥ 7 ॥

ஸ்கந்தம் 8: அத்யாயம் 6 (தேவர்கள் விஷ்ணுவிடம் பிரார்த்தித்தனர் ) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவர்கள் விஷ்ணுவிடம் பிரார்த்தித்தனர்

ஸ்கந்தம் 8: அத்யாயம் 6

श्रीशुक उवाच

एवम् स्तुतः सुर-गणैः भगवान् हरिः ईश्वरः।
तेषाम् आविरभूत् राजन् सहस्र-अर्क-उदय-द्युतिः॥ १॥


तेन एव महसा सर्वे देवाः प्रतिहत-ईक्षणाः।
न अपश्यन् खम् दिशः क्षौणीम् आत्मानम् च कुतः विभुम्॥ २॥


विरिञ्चः भगवान् दृष्ट्वा सह शर्वेण ताम् तनुम्।
स्वच्छाम् मरकत-श्यामाम् कञ्ज-गर्भ-अरुण-ईक्षणाम्॥ ३॥


तप्त-हेम-अवदातेन लसत्-कौशेय-वाससा।
प्रसन्न-चारु-सर्व-अङ्गीम् सु-मुखीम् सुन्दर-भ्रुवम्॥ ४॥


महा-मणि-किरीटेन केयूराभ्याम् च भूषिताम्।
कर्ण-आभरण-निर्भात-कपोल-श्री-मुख-अम्बुजाम्॥ ५॥


काञ्ची-कलाप-वलय-हार-नूपुर-शोभिताम्।
कौस्तुभ-आभरणाम् लक्ष्मीं बिभ्रतीम् वन-मालिनीम्॥ ६॥


सुदर्शन-आदिभिः स्व-अस्त्रैः मूर्तिमद्भिः उपासिताम्।
तुष्टाव देव-प्रवरः स-शर्वः पुरुषम् परम्॥
सर्व-अमर-गणैः साकम् सर्व-अङ्गैः अवनिम् गतैः॥ ७॥


श्रीब्रह्मोवाच

अजात-जन्म-स्थिति-संयम-आय गुणाय निर्वाण-सुख-अर्णवाय।
अणोः अणिम्ने अपरिगण्य-धाम्ने महानुभावाय नमः नमः ते॥ ८॥


रूपम् तव एतत् पुरुष-ऋषभ-ईज्यम् श्रेयः-अर्थिभिः वैदिक-तान्त्रिकेण।
योगेन धातः सह नः त्रि-लोकान् पश्यामि अमुष्मिन् नु ह विश्व-मूर्तौ॥ ९॥


त्वयि अग्र आसीत् त्वयि मध्ये आसीत् त्वयि अन्ते आसीत् इदम् आत्म-तन्त्रे।
त्वम् आदि-ः अन्तः जगतः अस्य मध्यं घटस्य मृत्स्ना इव परः परस्मात्॥ १०॥


त्वम् मायया आत्म-आश्रयया स्वयम् इदम् निर्माय विश्वम् तत् अनुप्रविष्टः।
पश्यन्ति युक्ताः मनसा मनीषिणः गुण-व्यवाये अपि अगुणम् विपश्चितः॥ ११॥


यथा अग्नि-मेधसि अमृतम् च गोषु भुवि अन्नम् अम्बु उद्यमने च वृत्तिम्।
योगैः मनुष्याः अधियन्ति हि त्वाम् गुणेषु बुद्ध्या कवयः वदन्ति॥ १२॥


तम् त्वाम् वयम् नाथ समुज्जिहानम् सरोज-नाभ-अति-चिर-इप्सित-अर्थम्।
दृष्ट्वा गताः निर्वृतम् अद्य सर्वे गजा-द्व-अर्ताः इव गाङ्गम् अम्भः॥ १३॥


सः त्वम् विधत्स्व अखिल-लोक-पालाः वयम् यत्-अर्थः तव पाद-मूलम्।
समागताः ते बहिः अन्तर्-आत्मन् किम् वा अन्यम् विज्ञाप्यम् अशेष-साक्षिणः॥ १४॥


अहम् गिरित्रः च सुर-आदयः ये दक्ष-आदयः अग्नेः इव केतवः ते।
किम् वा विदाम ईश पृथक्-विभाताः विधत्स्व शं नः द्विज-देव-मंत्रम्॥ १५॥


श्रीशुक उवाच

एवम् विरिञ्च-आदिभिः ईडितः तत् विज्ञाय तेषाम् हृदयम् तथा एव।
जगाद जीमूत-गभीरया गिरा बद्ध-अञ्जलीन् संवृत-सर्व-कारकान्॥ १६॥


एकः एव ईश्वरः तस्मिन् सुर-कार्ये सुर-ईश्वरः।
विहर्तु-कामः तान् आह समुद्र-उन्मथन-आदिभिः॥ १७॥


श्रीभगवानुवाच

हन्त ब्रह्मन् अहः शम्भो हे देवा मम भाषितम्।
श्रुणुत अवहिताः सर्वे श्रेयः वः स्यात् यथा सुराः॥ १८॥


यात दानव-दैतेयैः तावत् सन्धिः विधीयताम्।
कालेन अनुगृहीतैः तैः यावत् वः भव आत्मनः॥ १९॥


अरयः अपि हि सन्धेयाः सति कार्य-अर्थ-गौरवे।
अहि-मूषिक-वत् देवा हि अर्थस्य पदवीं गतैः॥ २०॥

अमृत-उत्पादने यत्नः क्रियताम् अविलम्बितम्।
यस्य पीतस्य वै जन्तुः मृत्युः-ग्रस्तः अमरः भवेत्॥ २१॥


क्षिप्त्वा क्षीर-उदधौ सर्वाः वीरु-त्तृण-लता-औषधीः।
मन्थानम् मन्दरम् कृत्वा नेत्रम् कृत्वा तु वासुकिम्॥ २२॥


सहायेन मया देवाः निर्-मन्थध्वम् अ-तन्द्रिताः।
क्लेश-भाजः भविष्यन्ति दैत्याः यूयम् फल-ग्रहाः॥ २३॥


यूयम् तत् अनुमोदध्वम् यत् इच्छन्ति असुराः सुराः।
न सन्-रम्भेण सिध्यन्ति सर्वे अर्थाः सान्त्वया यथा॥ २४॥


न भेतव्यम् कालकूटात् विषात् जलधि-सम्भवात्।
लोभः कार्यः न वः जातु रोषः कामः तु वस्तुषु॥ २५॥


श्रीशुक उवाच

इति देवान् समादिश्य भगवान् पुरुष-उत्तमः।
तेषाम् अन्तर्-दधे राजन् स्वच्छन्द-गतिः ईश्वरः॥ २६॥


अथ तस्मै भगवते नमस्कृत्य पितामहः।
भवः च जग्मतुः स्वम् स्वम् धाम-उपेयूः बलिम् सुराः॥ २७॥


दृष्ट्वा अरीन् अपि अ-संयत्तान् जात-क्षोभान् स्व-नायकान्।
न्यषेधत् दैत्य-राट् श्लोक्यः सन्धि-विग्रह-काल-वित्॥ २८॥


ते वैरोचनिम् आसीनम् गुप्तम् च असुर-यूथ-पैः।
श्रिया परमया जुष्टम् जित-अशेषम् उपागमन्॥ २९॥


महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महा-मतिः।
अभ्यभाषत तत् सर्वम् शिक्षितम् पुरुष-उत्तमात्॥ ३०॥


तत् अरोचत दैत्यस्य तत्र अन्ये ये असुर-आधिपाः।
शम्बरः अरिष्ट-नेमिः च ये च त्रिपुर-वासिनः॥ ३१॥


ततः देव-असुराः कृत्वा संविदम् कृत-सौहृदाः।
उद्यमम् परमम् चक्रुः अमृत-अर्थे परन्तप॥ ३२॥


ततः ते मन्दर-गिरिम् ओजसा उत्पाट्य दुर्मदाः।
नदन्तः उदधिम् निन्युः शक्ताः परिघ-बाहवः॥ ३३॥


दूर-भार-उद्वह-श्रान्ताः शक्र-वairoचना-आदयः।
अ-पारयन्तः तम् वोढुम् विवशाः विजहुः पथि॥ ३४॥


निपतन् गिरिः तत्र बहून् अमर-दानवान्।
चूर्णयामास महता भारेण कनक-आचलः॥ ३५॥


तान् तथा भग्न-मनसः भग्न-बाहु-ऊरु-कन्धरान्।
विज्ञाय भगवान् तत्र बभूव गरुड-ध्वजः॥ ३६॥


गिरि-पात-विनिष्पिष्टान् विलोक्य अमर-दानवान्।
ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा॥ ३७॥


गिरिम् च आरोप्य गरुडे हस्तेन एकेन लीलया।
आरुह्य प्रययौ अब्धिम् सुर-असुर-गणैः वृतः॥ ३८॥


अवरोप्य गिरिम् स्कन्धात् सुपर्णः पतताम् वरः।
ययौ जल-अन्तः उत्सृज्य हरिणा स विसर्जितः॥ ३९॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धेऽमृतमथने मन्दराचल आनयनं नाम षष्ठोऽध्यायः ॥ 6 ॥

ஸ்கந்தம் 8: அத்யாயம் 5 (தேவர்கள் விஷ்ணுவிடம் பிரார்த்தித்தனர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவர்கள் விஷ்ணுவிடம் பிரார்த்தித்தனர்

ஸ்கந்தம் 8: அத்யாயம் 5

श्री-शुक उवाच

राजन् उदितम् एतत् ते हरेः कर्म-अघ-नाशनम्।
गजेन्द्र-मोक्षणं पुण्यं रैवतं तु अन्तरं श्रृणु॥ १॥


पञ्चमः रैवतः नाम मनुः तामस-सोदरः।
बलि-विन्ध्य-आदयः तस्य सुता अर्जुन-पूर्वकाः॥ २॥


विभुः इन्द्रः सुर-गणाः राजन् भूतरय-आदयः।
हिरण्य-रोमा वेद-शिरा ऊर्ध्व-बाहु-आदयः द्विजाः॥ ३॥


पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः।
तयोः स्व-कलया जज्ञे वैकुण्ठः भगवान् स्वयं॥ ४॥


वैकुण्ठः कल्पितः येन लोकः लोक-नमस्कृतः।
रमया प्रार्थ्यमानेन देव्या तत्-प्रिया-काम्यया॥ ५॥


तस्य अनुभवः कथितः गुणाः च परम-उदयाः।
भौमान् रेणून् स विममे यः विष्णोः वर्णयेत् गुणान्॥ ६॥


षष्ठः चक्षुषः पुत्रः चाक्षुषः नाम वै मनुः।
पूरु-पुरुष-सुद्युम्न-प्रमुखाः चाक्षुष-आत्मजाः॥ ७॥


इन्द्रः मन्त्र-द्रुमः तत्र देवा आप्य-आदयः गणाः।
मुनयः तत्र वै राजन् हविष्मत्-वीरक-आदयः॥ ८॥


तत्र अपि देवः सम्भूत्याम् वैराजस्य अभवत् सुतः।
अजितः नाम भगवान् अंशेन जगतः पतिः॥ ९॥


पयो-धिम् येन निर्मथ्य सुराणाम् साधिता सुधा।
भ्रममाणः अम्भसि धृतः कूर्म-रूपेण मन्दरः॥ १०॥


श्री-राजा उवाच

यथा भगवता ब्रह्मन् मथितः क्षीर-सागरः।
यदर्थं वा यतः च अद्रिम् दधार अम्बु-चर-आत्मना॥ ११॥


यथा अमृतम् सुरैः प्राप्तम् किम् च अन्यत् अभवत् ततः।
एतत् भगवतः कर्म वदस्व परम-आद्भुतम्॥ १२॥


त्वया सङ्कथ्यमानेन महिम्ना सात्वताम् पतेः।
न अति-तृप्यति मे चित्तम् सु-चिरं ताप-तापितम्॥ १३॥


श्री-सूत उवाच

सम्पृष्टः भगवान् एवम् द्वैपायन-सुतः द्विजाः।
अभिनन्द्य हरेः वीर्यम् अभ्याचष्टुं प्रचक्रमे॥ १४॥


श्री-शुक उवाच

यदा युद्धे असुरैः देवा बध्यमानाः शित-आयुधैः।
गत-आसवः निपतिताः न उत्तिष्ठन् स्म भूयशः॥ १५॥


यदा दुर्वाससः शापात् स-इन्द्राः लोकाः त्रयः नृप।
निः-श्रीकाः च अभवन् तत्र न ऐशुः इज्या-आदयः क्रियाः॥ १६॥


निशाम्य एतत् सुर-गणाः महेन्द्र-वरुण-आदयः।
न अध्यगच्छन् स्वयं मन्त्रैः मन्त्रयन्तः विनिश्चितम्॥ १७॥


ततः ब्रह्म-सभाम् जग्मुः मेरुः मूर्धनि सर्वशः।
सर्वम् विज्ञापयाञ्चक्रुः प्रणताः परमेष्ठिने॥ १८॥


स विलोक्य इन्द्र-वाय्व्-आदीन् निः-सत्त्वान् विगत-प्रभान्।
लोकान् अमङ्गल-प्रायान् असुरान् यथा विभुः॥ १९॥


समाहितेन मनसा संस्मरन् पुरुषम् परम्।
उवाच उत्फुल्ल-वदनः देवान् स भगवान् परः॥ २०॥

अहं भवः यूयम् अथ असुर-आदयः।
मनुष्य-तिर्यक्-द्रुम-घर्म-जातयः॥
यस्य अवतार-अंश-कलाविसर्जिताः।
व्रजाम सर्वे शरणं तम् अव्ययम्॥ २१॥


न यस्य वध्यः न च रक्षणीयः।
न उपेक्षणीयः अरणीय-पक्षः।
अथ अपि सर्ग-स्थिति-संयम-अर्थम्।
धत्ते रजः-सत्त्व-तमांसि काले॥ २२॥


अयम् च तस्य स्थिति-पालन-क्षणः।
सत्त्वं जुषाणस्य भवाय देहिनाम्।
तस्मात् व्रजामः शरणं जगत्-गुरुम्।
स्वानाम् सः नः धास्यति शं सुर-प्रियः॥ २३॥


श्री-शुक उवाच

इति आभाष्य सुरान् वेधाः सह देवैः अरि-दम।
अजितस्य पदं साक्षात् जगाम तमसः परम्॥ २४॥


तत्र अदृष्ट-स्वरूपाय श्रुत-पूर्वाय वै विभो।
स्तुतिम् अब्रूत दैवीभिः गीर्भिः तु अवहित-इन्द्रियः॥ २५॥


श्री-ब्रह्मा उवाच

अविक्रियम् सत्यम् अनन्तम् आद्यम्।
गुहा-आशयम् निष्कलम् अप्रतर्क्यम्।
मनः-अग्रयानम् वचसा अनिरुक्तम्।
नमामहे देव-वरं वरेण्यम्॥ २६॥


विपश्चितम् प्राण-मनः-धियात्मना।
अर्थ-इन्द्रिय-आभासम् अनिद्रम् अव्रणम्।
छाया-आतपौ यत्र न गृध्र-पक्षौ।
तम् अक्षरम् खं त्रि-युगम् व्रजामहे॥ २७॥


अजस्य चक्रम् तु अज-ये र्यमाणम्।
मनः-मयम् पञ्च-दश-अरम् आशु।
त्रि-नाभि विद्युच्-चलम् अष्ट-नेमि।
यत् अक्षम् आहुः तम् ऋतम् प्रपद्ये॥ २८॥


यः एक-वर्णम् तमसः परम् तत्।
अलोकम् अव्यक्तम् अनन्त-पारम्।
आसाञ्चकार उपसुपर्णम् एनम्।
उपासते योग-रथेन धीराः॥ २९॥


न यस्य कश्चित् अतितर्ति मायाम्।
यया जनः मुह्यति वेद न अर्थम्।
तम् निर्जित-आत्म-आत्म-गुणम् परेशम्।
नमाम भूतेषु समम् चरन्तम्॥ ३०॥


इमे वयम् यत् प्रियया एव तन्वा।
सत्त्वेन सृष्टाः बहिः अन्तः आविः।
गतिम् न सूक्ष्माम् ऋषयः च विद्महे।
कुतः असुर-आद्याः इतर-प्रधानाः॥ ३१॥


पादौ मही इयम् स्व-कृता एव यस्य।
चतुर्विधः यत्र हि भूत-सर्गः।
सः वै महा-पुरुषः आत्म-तन्त्रः।
प्रसीदताम् ब्रह्म महा-विभूतिः॥ ३२॥


अम्भः तु यत् रेतः उदार-वीर्यम्।
सिध्यन्ति जीवन्ति उत वर्धमानाः।
लोकाः त्रयः अथ अखिल-लोक-पालाः।
प्रसीदताम् ब्रह्म महा-विभूतिः॥ ३३॥


सोमम् मनः यस्य सम्-आमनन्ति।
दिव्-ओकसाम् यः बलम् अन्ध आयुः।
ईशः नगानाम् प्रजनः प्रजानाम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३४॥


अग्निः मुखम् यस्य तु जात-वेदा।
जातः क्रिया-काण्ड-निमित्त-जन्मा।
अन्तः-समुद्रे अनुपचन् स्व-धातून्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३५॥


यत् चक्षुः आसीत् तरणिः देव-यानम्।
त्रयी-मयः ब्रह्मणः एष धिष्ण्यम्।
द्वारम् च मुक्तेः अमृतम् च मृत्युः।
प्रसीदताम् नः सः महा-विभूतिः॥ ३६॥


प्राणात् अभूत् यस्य चर-अचराणाम्।
प्राणः सहः बलम् ओजः च वायुः।
अन्वा अस्म सम्राजम् इव अनुगा वयम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३७॥


श्रोत्रात् दिशः यस्य हृतः च खानि।
प्रजज्ञिरे खं पुरुषस्य नाभ्याः।
प्राण-इन्द्रिय-आत्मा असु-शरीर-केतम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३८॥


बलात् महेन्द्रः त्रि-दशाः प्रसादात्।
मन्योर् गिरीशः धिषणात् विरिञ्चः।
खेभ्यः तु छन्दांसि ऋषयः मेढ्रतः कः।
प्रसीदताम् नः सः महा-विभूतिः॥ ३९॥


श्रीः वक्षसः पितरः छायया आसन्।
धर्मः स्तनात् इतःः पृष्ठतः अभूत्।
द्यौः यस्य शीर्ष्णः अप्सरसः विहारात्।
प्रसीदताम् नः सः महा-विभूतिः॥ ४०॥

विप्रः मुखम् ब्रह्म च यस्य गुह्यम्।
राजन्यः आसीत् भुजोः बलम् च।
ऊर्वोः विट् ओजः अङ्घ्रिः अवेदः शूद्रौ।
प्रसीदताम् नः सः महा-विभूतिः॥ ४१॥


लोभः अधरात् प्रीतिः उपरि अभूत् धुतिः।
नःतः पशव्यः स्पर्शेन कामः।
भ्रुवोः यमः पक्ष्म-भवः तु कालः।
प्रसीदताम् नः सः महा-विभूतिः॥ ४२॥


द्रव्यम् वयः कर्म गुणान् विशेषम्।
यत् योग-माया-विहितान् वदन्ति।
यत् दुर्विभाव्यम् प्रबुध-अपबाधम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ४३॥


नमः अस्तु तस्मै उपशान्त-शक्तये।
स्व-राज्य-लाभ-प्रतिपूरित-आत्मने।
गुणेषु माया-रचितेषु वृत्तिभिः।
न सज्जमानाय नभः-स्वद्-ऊतये॥ ४४॥


सः त्वं नः दर्शय आत्मानम् अस्मत्-करण-गोचरम्।
प्रपन्नानाम् दिदृक्षूणाम् स-स्मितम् ते मुख-अम्बुजम्॥ ४५॥


तैः तैः स्वेच्छा-धृतै रूपैः काले काले स्वयम् विभो।
कर्म दुर्विषहम् यत् नः भगवन् तत् करोति हि॥ ४६॥


क्लेश-भूरि-अल्प-साराणि कर्माणि विफलानि वा।
देहिनाम् विषय-आर्तानाम् न तथा एव अर्पितम् त्वयि॥ ४७॥


न अवमः कर्म-कल्पः अपि विफलाय ईश्वर-अर्पितः।
कल्पते पुरुषस्य एषः सः हि आत्मा दयितः हितः॥ ४८॥


यथा हि स्कन्ध-शाखानाम् तरोः मूल-अवसेचनम्।
एवम् आराधनम् विष्णोः सर्वेषाम् आत्मनः च हि॥ ४९॥


नमः तुभ्यम् अनन्ताय दुर्वितर्क्य-आत्म-कर्मणे।
निर्गुणाय गुण-ईशाय सत्त्व-स्थाय च साम्प्रतम्॥ ५०॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः ॥ ५ ॥

ஸ்கந்தம் 8: அத்யாயம் 4 (கஜேந்திரன் மோக்ஷம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

கஜேந்திரன் மோக்ஷம்

ஸ்கந்தம் 8: அத்யாயம் 4

श्री-शुक उवाच

तदा देव-ऋषि-गन्धर्वाः ब्रह्म-ईशान-पुरोगमाः।
मुमुचुः कुसुम-आसारम् शंसन्तः कर्म तत् हरेः॥ १॥


नेदुः दुन्दुभयः दिव्याः गन्धर्वाः ननृतुः जगुः।
ऋषयः चारणाः सिद्धाः तुष्टुवुः पुरुषोत्तमम्॥ २॥


यः असौ ग्राहः सः वै सद्यः परम-आश्चर्य-रूप-धृक्।
मुक्तः देवल-शापेन हूहूः गन्धर्व-सत्तमः॥ ३॥


प्रणम्य शिरसा अधीशम् उत्तम-श्लोकम् अव्ययम्।
अगायत यशः-धाम कीर्तन्य-गुण-सत्-कथम्॥ ४॥


सः अनुकम्पितः ईशेन परिक्रम्य प्रणम्य तम्।
लोकस्य पश्यतः लोकम् स्वम् अगात् मुक्त-किल्बिषः॥ ५॥


गजेन्द्रः भगवत्-स्पर्शात् विमुक्तः अज्ञान-बन्धनात्।
प्राप्तः भगवतः रूपम् पीत-वासाः चतुर्भुजः॥ ६॥


सः वै पूर्वम् अभूत् राजा पाण्ड्यः द्रविड-सत्तमः।
इन्द्रद्युम्नः इति ख्यातः विष्णु-व्रत-परायणः॥ ७॥


सः एकदा आराधन-काले आत्मवान्
गृहीत-मौन-व्रतः ईश्वरम् हरिम्।
जटाधरः तापसः आप्लुतः अच्युतम्
समर्चयामास कुलाचल-आश्रमः॥ ८॥


यदृच्छया तत्र महा-यशाः मुनिः
समागमत् शिष्य-गणैः परिश्रितः।
तम् वीक्ष्य तूष्णीम् अकृत-अर्हण-आदिकम्
रहसि उपासीनम् ऋषिः चुकोप ह॥ ९॥


तस्मै इमम् शापम् अदात् असाधुः
अयम् दुरात्मा अकृत-बुद्धिः अद्य।
विप्र-अवमन्ता विशताम् तमः-अन्धम्
यथा गजः स्तब्ध-मतिः सः एव॥ १०॥


श्री-शुक उवाच

एवम् शप्त्वा गतः अगस्त्यः भगवान् नृप स-अनुगः।
इन्द्रद्युम्नः अपि राजर्षिः दिष्टम् तत् उपधारयन्॥ ११॥


आपन्नः कौञ्जरीम् योनिम् आत्म-स्मृति-विनाशिनीम्।
हरि-अर्चन-अनुभावेन यत् गजत्वे अपि अनु-स्मृतिः॥ १२॥


एवम् विमोक्ष्य गज-यूथपम् अब्ज-नाभः
तेन अपि पार्षद-गतिम् गमितेन युक्तः।
गन्धर्व-सिद्ध-विबुधैः उपगीय-मान-
कर्म-अद्भुतम् स्व-भवनम् गरुड-आसनः अगात्॥ १३॥


एतत् महा-राज तव ईरितः मया
कृष्ण-अनुभावः गज-राज-मोक्षणम्।
स्वर्ग्यम् यशस्यम् कलि-कल्मष-अपहम्
दुःस्वप्न-नाशम् कुरु-वर्य शृण्वताम्॥ १४॥


यथा अनुकीर्तयन्ति एतत् श्रेयः-कामाः द्विजातयः।
शुचयः प्रातः उत्थाय दुःस्वप्न-आदिउपशान्तये॥ १५॥


इदम् आह हरिः प्रीतः गजेन्द्रम् कुरु-सत्तम।
शृण्वताम् सर्व-भूतानाम् सर्व-भूत-मयः विभुः॥ १६॥


श्री-भगवान् उवाच

ये माम् त्वाम् च सरः च इदम् गिरि-कन्दर-काननम्।
वेत्र-कीचक-वेणूनाम् गुल्मानि सुर-पादपान्॥ १७॥


शृङ्गानि इमानि धिष्ण्यानि ब्रह्मणः मे शिवस्य च।
क्षीर-उदम् मे प्रियं धाम श्वेत-द्वीपम् च भास्वरम्॥ १८॥


श्रीवत्सम् कौस्तुभम् मालाम् गदाम् कौमोदकीम् मम।
सुदर्शनम् पाञ्चजन्यम् सुपर्णम् पतग-ईश्वरम्॥ १९॥


शेषम् च मत्-कलाम् सूक्ष्माम् श्रियम् देवीं मत्-आश्रयाम्।
ब्रह्माणम् नारदम् ऋषिम् भवम् प्रह्लादम् एव च॥ २०॥

श्री-भगवान् उवाच

मत्स्य-कूर्म-वराह-आद्यैः अवतारैः कृतानि मे।
कर्माणि अनन्त-पुण्यानि सूर्यं सोमं हुताशनम्॥ २१॥


प्रणवम् सत्यं अव्यक्तम् गो-विप्रान् धर्मम् अव्ययम्।
दाक्षायणीः धर्म-पत्न्यः सोम-कश्यपयोः अपि॥ २२॥


गङ्गाम् सरस्वतीं नन्दाम् कालिन्दीं सित-वारणम्।
ध्रुवम् ब्रह्म-ऋषीन् सप्त पुण्य-श्लोकान् च मानवान्॥ २३॥


उत्थाय अपर-रात्र-अन्ते प्रयताः सु-समाहिताः।
स्मरन्ति मम रूपाणि मुच्यन्ते हि एनसः अखिलात्॥ २४॥


ये माम् स्तुवन्ति अनेन अङ्ग प्रतिबुध्य निशा-अत्यये।
तेषाम् प्राण-अत्यये च अहम् ददामि विपुलाम् गतिम्॥ २५॥


श्री-शुक उवाच

इति आदिश्य हृषीकेशः प्राध्माय जलज-उत्तमम्।
हर्षयन् विबुध-आनीकम् आरुरोह खग-आधिपम्॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायाम् अष्टम-स्कन्धे गजेन्द्र-मोक्षणं नाम
चतुर्थः अध्यायः ॥