அநிருத்தன் உஷா சந்திப்பு
ஸ்கந்தம் 10: அத்யாயம் 62
அநிருத்தன் உஷா சந்திப்பு
ஸ்கந்தம் 10: அத்யாயம் 62
ருக்மி வதம்
ஸ்கந்தம் 10: அத்யாயம் 61
ருக்மிணியை கண்ணன் சீண்டுகிறான்
ஸ்கந்தம் 10: அத்யாயம் 60
कर्हिचित् सुखम् आसीनम् स्व-तल्प-स्थम् जगत्-गुरुम्।
पतिम् पर्यचरत् भैष्मी व्यजनेन सखी-जनैः ॥ १ ॥
यः तु एतत्-लीलया विश्वम् सृजति अत्ति अवति ईश्वरः।
सः हि जातः स्व-सेतूनाम् गोपी-ईथाय यदुषु अजः ॥ २ ॥
तस्मिन् अन्तः-गृहे भ्राजन् मुक्ता-दाम-विलम्बिना।
विराजिते वितानेन दीपैः मणि-मयैः अपि ॥ ३ ॥
मल्लिका-दामभिः पुष्पैः द्वि-रेफ-कुल-नादितैः।
जाल-रन्ध्र-प्रविष्टैः च गोभिः चन्द्र-मसः अमलैः ॥ ४ ॥
पारिजात-वन-आमोद- वायुना उद्यान-शालिना।
धूपैः अगुरु-जैः राजन् जाल-रन्ध्र-विनिर्गतैः ॥ ५ ॥
पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपु-उत्तमे।
उपतस्थे सुख-आसीनम् जगताम् ईश्वरम् पतिम् ॥ ६ ॥
वाल-व्यजनम् आदाय रत्न-दण्डम् सखी-करात्।
तेन वीजयती देवी उपासाम्-चक्रे ईश्वरम् ॥ ७ ॥
सा उपाच्युतम् क्वणयती मणि-नूपुराभ्याम्
रेजे अङ्गुलीय-वलय-व्यजन-अग्र-हस्ता।
वस्त्र-अन्त-गूढ-कुच-कुङ्कुम-शोण-हार-
भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ ८ ॥
ताम् रूपिणीम् श्रीयम् अनन्य-गतिम् निरीक्ष्य
या लीलया धृत-तनोः अनुरूप-रूपा।
प्रीतः स्मयन् अलक-कुण्डल-निष्क-कण्ठ-
वक्त्र-उल्लसत्-स्मित-सुधाम् हरिः आबभाषे ॥ ९ ॥
श्री-भगवान् उवाच
राज-पुत्री इप्सिताः भूपैः लोक-पाल-विभूतिभिः।
महा-अनुभावैः श्रीमत्भिः रूप-औदार्य-बल-उर्जितैः ॥ १० ॥
तान् प्राप्तान् अर्थिनः हित्वा चैद्य-आदीन् स्मर-दुर्मदान्।
दत्ता भ्रात्रा स्व-पित्रा च कस्मात् नः ववृषे असमान् ॥ ११ ॥
राजभ्यः बिभ्यतः सु-भ्रु समुद्रम् शरणम् गतान्।
बलवत्भिः कृत-द्वेषान् प्रायः त्यक्त-नृप-आसनान् ॥ १२ ॥
अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम्।
आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ १३ ॥
निष्किञ्चनाः वयम् शश्वत् निष्किञ्चन-जन-प्रियाः।
तस्मात् प्रायेण न हि आढ्याः माम् भजन्ति सु-मध्यमे ॥ १४ ॥
ययोः आत्म-समम् वित्तम् जन्म ऐश्वर्य आकृतिः भवः।
तयोः विवाहः मैत्री च न उत्तम-अधमयोः क्वचित् ॥ १५ ॥
वैदर्भ्यः एतत् अविज्ञाय त्वया दीर्घ-समीक्षया।
वृता वयम् गुणैः हीनाः भिक्षुभिः श्लाघिता मुधा ॥ १६ ॥
अथ आत्मनः अनुरूपम् वै भजस्व क्षत्रिय-ऋषभम्।
येन त्वम् आशिषः सत्याः इह अमुष्य च लप्स्यसे ॥ १७ ॥
चैद्य-शाल्व-जरासन्ध-दन्तवक्त्र-आदयः नृपाः।
मम द्विषन्ति वाम-उरु रुक्मी च अपि तव आग्रजः ॥ १८ ॥
तेषाम् वीर्य-मद-अन्धानाम् दृप्तानाम् स्मय अनुत्तये।
आनिता असि मया भद्रे तेजः अपहरतः असताम् ॥ १९ ॥
उदासीनाः वयम् नूनम् न स्त्री-अपत्य-अर्थ-कामुकाः।
आत्म-लब्ध्या आस्महे पूर्णाः गेहयोः ज्योतिः-अक्रियाः ॥ २० ॥
श्री-शुक उवाच –
एतावत् उक्त्वा भगवान् आत्मानं वल्लभाम् इव।
मन्यमानाम् अविश्लेषात् तत्-दर्प-घ्नः उपारमत्॥२१॥
इति त्रि-लोक-ईश-पतेः ततः आत्मनः
प्रियस्य देव्या-श्रुत-पूर्वम् अप्रियम्।
आश्रुत्य भीता हृदि जात-वेपथुः
चिन्तां दुरन्तां रुदती जगाम ह॥२२॥
पदा सुजातेन नख-अरुण-श्रिया
भुवं लिखन्ती अश्रुभिः अञ्जन-असितैः।
आसिञ्चती कुङ्कुम-रूषितौ स्तनौ
तस्थौ अधो-मुख्या अति-दुःख-रुद्ध-वाक्॥२३॥
तस्याः सुदुःख-भय-शोक-विनष्ट-बुद्धेः
हस्तात् श्लथ-द्वलयतः व्यजनं पपात।
देहः च विक्लव-धियः सहसा एव मुह्यन्
रम्भा इव वायु-विहता प्रविकीर्य केशान्॥२४॥
तत् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम्।
हास्य-प्रौढिम् अजानन्त्याः करुणः सः अन्वकम्पत॥२५॥
पर्यङ्कात् अवरुह्य आशु ताम् उत्थाप्य चतुर्भुजः।
केशान् समुह्य तत्-वक्त्रं प्रामृजत् पद्म-पाणिना॥२६॥
प्रमृज्य अश्रु-कलं नेत्रे स्तनौ च उपहतौ शुचा।
आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम्॥२७॥
सान्त्वयामास सान्त्व-ज्ञः कृपया कृपणां प्रभुः।
हास्य-प्रौढि-भ्रमत्-चित्ताम् अतद्-अर्हां सतां गतिः॥२८॥
श्री-भगवान् उवाच –
मा मा वैदर्भि असूयथा जाने त्वां मत्-परायणाम्।
त्वत्-वचः श्रोतु-कामेन क्ष्वेल्या आचरितं अङ्गने॥२९॥
मुखं च प्रेम-संरम्भ-स्फुरित-अधरम् ईक्षितुम्।
कटाक्ष-इपारुण-अपाङ्गं सुन्दर-भ्रुकुटी-तटम्॥३०॥
अयं हि परमः लाभः गृहेषु गृह-मेधिनाम्।
यत् नर्मैः ईयते यामः प्रियया भीरु भामिनि॥३१॥
श्री-शुक उवाच –
सा एवं भगवता राजन् वैदर्भी परि-सान्त्विता।
ज्ञात्वा तत्-परिहास-उक्तिं प्रियत्-त्याग-भयं जहौ॥३२॥
बभाष ऋषभं पुंसां वीक्षन्ती भगवत्-मुखम्।
स-व्रीड-हास-रुचिर-स्निग्ध-अपाङ्गेन भारत॥३३॥
श्री-रुक्मिणी उवाच –
नु एवम् एतत् अरविन्द-विलोचन आह
यत् वै भवान् भगवतः असदृशी विभूम्नः।
क्व स्वे महिम्नि अभिरतः भगवन् त्रि-अधीशः
क्व अहं गुण-प्रकृतिः अज्ञ-गृहीत-पादा॥३४॥
सत्यं भयात् इव गुणेभ्यः उरु-क्रम-अन्तः
शेते समुद्रः उपलम्भन-मात्रः आत्मा।
नित्यम् कथम् इन्द्रिय-गणैः कृत-विग्रहः त्वम्
त्वत्-सेवकैः नृप-पदं विधुतं तमः-अन्धम्॥३५॥
त्वत्-पाद-पद्म-मकरन्द-जुषाम् मुनीनाम्
वर्त्म आस्फुटं नृप-शुभिः ननु दुर्विभाव्यम्।
यस्मात् अलौकिकम् इव इहितम् ईश्वरस्य
भूमन् तव इहितम् अथ अनु ये भवन्तम्॥३६॥
निःकिञ्चनः ननु भवान् न यतः अस्ति किञ्चित्
यस्मै बलिं बलि-भुजः अपि हरन्ति अज-आद्याः।
न त्वा विदन्ति असु-तृपः अन्तकम् आढ्य-ताः-अन्धाः
प्रेष्ठः भवान् बलि-भुजाम् अपि ते अपि तुभ्यम्॥३७॥
त्वं वै समस्त-पुरुष-अर्थ-मयः फल-आत्मा
यत् वाञ्छया सुमतयः विसृजन्ति कृत्स्नम्।
तेषां विभो समुचितः भवतः समाजः
पुंसः स्त्रियाः च रतयोः सुख-दुःखिनोः न॥३८॥
त्वं न्यस्त-दण्डम् मुनिभिः गदित-अनुभाव
आत्मा आत्मदः च जगताम् इति मे वृतः असि।
हित्वा भवत्-भ्रुवः उदीरित-काल-वेग
ध्वस्त-आशिषः अब्ज-भवन-अकपतीन् कुतः अन्ये॥३९॥
जाड्यं वचः तव गद-अग्रज यः तु भूपान्
विद्राव्य शार्ङ्ग-निनदेन जहर्थ माम् त्वम्।
सिंहः यथा स्व-बलिम् ईशः पशून् स्व-भागं
तेभ्यः भयात् यद् उदधिं शरणं प्रपन्नः॥४०॥
நரகாசுரன் வதம்
ஸ்கந்தம் 10: அத்யாயம் 59
श्री-राजः उवाच –
यथा हतो भगवता भौमो येन च ताः स्त्रियः।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्ग-धन्वनः॥ १॥
श्री-शुक उवाच –
इन्द्रेण हृत-च्छत्रेण हृत-कुण्डल-बन्धुना।
हृत-अमराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम्।
सभार्यो गरुड-आरोढः प्राग्-ज्योतिष-पुरं ययौ॥ २॥
गिरि-दुर्गैः शस्त्र-दुर्गैः जल-अग्नि-अनिल-दुर्गमम्।
मुर-पाश-आयुतैः घोरैः दृढैः सर्वतः आवृतम्॥ ३॥
गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः।
चक्रेणाग्निं जलं वायुं मुर-पाशांस्तथा-असिना॥ ४॥
शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम्।
प्राकारं गदया गुर्व्या निर्बिभेद गदा-धरः॥ ५॥
पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्त-शनि-भीषणम्।
मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात्॥ ६॥
त्रिशूलमुद्यम्य सुदुर्निरीक्षणो
युगान्त-सूर्य-अनल-रोचि-रुल्बणः।
ग्रसंस्त्रि-लोकींव पञ्चभिर्मुखै-
रभ्यद्रवत्तार्क्ष्य-सुतं यथोर्गः॥ ७॥
आविध्य शूलं तरसा गरुत्मते
निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः।
स रोदसी सर्व-दिशोऽन्तरं महा-
नापूरयन्नण्डकटाहमावृणोत्॥ ८॥
तदापतद् वै त्रिशिखं गरुत्मते
हरिः शराभ्यामभिनत्त्रिधौजसा।
मुखेषु तं चापि शरैरताडयत्
तस्मै गदां सोऽपि रुषा व्यमुञ्चत्॥ ९॥
तामापतन्तीं गदया गदां मृधे
गदाग्रजो निर्बिभिदे सहस्रधा।
उद्यम्य बाहूनभिधावतोऽजितः
शिरांसि चक्रेण जहार लीलया॥ १०॥
व्यसुः पपाताम्भसि कृत्तशीर्षो
निकृत्त-शृङ्गोऽद्रिरिवेन्द्रतेजसा।
तस्यात्मजाः सप्त पितुर्वधातुराः
प्रतिक्रियामर्षजुषः समुद्यताः॥ ११॥
ताम्र-ोऽन्तरिक्षः श्रवणो विभावसुः
वसुर्नभस्वानरुणश्च सप्तमः।
पीठं पुरस्कृत्य चमूपतिं मृधे
भौमप्रयुक्ता निरगन् धृतायुधाः॥ १२॥
प्रायुञ्जतासाद्य शरानसीन् गदाः
शक्त्यृष्टि-शूलान्यजिते रुषोल्बणाः।
तच्छस्त्रकूटं भगवान् स्वमार्गणै-
रमोघवीर्यस्तिलशश्चकर्त ह॥ १३॥
तान् पीठमुख्याननयद् यमक्षयं
निकृत्त-शीर्षो-रुभुजाङ्घ्रिवर्मणः।
स्वानीकपानच्युतचक्र-सायकै-
स्तथा निरस्तान् नरको धरासुतः॥ १४॥
निरीक्ष्य दुर्मर्षण आस्रवन्मदै-
र्गजैः पयोधि-प्रभवैर्निराक्रमात्।
दृष्ट्वा सभार्यं गरुडोपरि स्थितं
सूर्योपरिष्टात् सतडिद्-घनं यथा।
कृष्णं स तस्मै व्यसृजच्छतघ्नीं
योधाश्च सर्वे युगपत् स्म विव्यधुः॥ १५॥
तद् भौमसैन्यं भगवान् गदा-ग्रजो
विचित्र-वाजैर्निशितैः शिलीमुखैः।
निकृत्त-बाहू-रुशिरो-ध्रविग्रहं
चकार तर्ह्येव हताश्वकुञ्जरम्॥ १६॥
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह।
हरि-स्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रीभिः॥ १७॥
उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान्।
गुरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः॥ १८॥
पुरमेवाविशन्नार्ता नरको युध्ययुध्यत।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम्॥ १९॥
तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः।
नाकम्पत तया विद्धो मालाहत इव द्विपः॥ २०॥
शूलं भौमः अच्युतम् हन्तुम् आददे वितथ-उद्यमः ।
तत्-विसर्गात् पूर्वम् एव नरकस्य शिरः हरिः ।
अपाहरत् गज-स्थस्य चक्रेण क्षुर-नेमिना ॥ २१ ॥
स-कुण्डलम् चारु-किरीट-भूषणम्
बभौ पृथिव्याम् पतितम् समुज्ज्वलम् ।
हा-हेति साधु-इति ऋषयः सुर-ईश्वराः
माल्यैः मुकुन्दम् विकिरन्तः ईडिरे ॥ २२ ॥
ततः-च भूमिः कृष्णम् उपेत्य कुण्डले ।
प्रतप्त-जाम्बूनद-रत्न-भास्वरे ।
सा वैजयन्त्या वन-माला-या अर्पयत्
प्राचेतसम् छत्रम् अथ महामणिम् ॥ २३ ॥
अस्तौषीत् अथ विश्व-ईशम् देवी देव-वर-अर्चितम् ।
प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया ॥ २४ ॥
भूमिः उवाच
नमः ते देव-देव-ईश शङ्ख-चक्र-गदा-धर ।
भक्त-इच्छा-उपात्त-रूपाय परम-आत्मन् नमः अस्तु ते ॥ २५ ॥
नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।
नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये ॥ २६ ॥
नमः भगवते तुभ्यम् वासुदेवाय विष्णवे ।
पुरुषाय आदि-बीजाय पूर्ण-बोधाय ते नमः ॥ २७ ॥
अजाय जनयित्रे अस्य ब्रह्मणे अनन्त-शक्तये ।
पर-अवर-आत्मन् भूत-आत्मन् परम-आत्मन् नमः अस्तु ते ॥ २८ ॥
त्वम् वै सिसृक्षुः रजः उत्कटम् प्रभो
तमः निरोधाय बिभर्षि असंवृतः ।
स्थानाय सत्त्वम् जगतः जगत्-पते
कालः प्रधानम् पुरुषः भवान् परः ॥ २९ ॥
अहम् पयः ज्योतिः रथः अनिलः नभः
मात्राणि देवाः मनः इन्द्रियाणि ।
कर्ता महान् इति अखिलम् चर-अचरम्
त्वयि अद्वितीये भगवन् अयम् भ्रमः ॥ ३० ॥
तस्य आत्मजः अयम् तव पाद-पङ्कजम्
भीतः प्रपन्न-आर्ति-हर-उपसादितः ।
तत् पालय एनम् कुरु हस्त-पङ्कजम्
शिरसि अमुष्य अखिल-कल्मष-अपहम् ॥ ३१ ॥
श्री-शुकः उवाच –
इति भूम्या अर्थितः वाग्भिः भगवान् भक्ति-नम्रया ।
दत्वा आभयम् भौम-गृहम् प्राविशत् सकल-ऋद्धिमत् ॥ ३२ ॥
तत्र राजन्य-कन्यानाम् षट्-सहस्र-अधिक-आयुतम् ।
भौम-आहृतानाम् विक्रम्य राजभ्यः ददृशे हरिः ॥ ३३ ॥
तम् प्रविष्टम् स्त्रियः वीक्ष्य नर-वीरम् विमोहिताः ।
मनसा वव्रिरे अभीष्टम् पतिम् दैव-उपसादितम् ॥ ३४ ॥
भूयात् पतिः अयम् महि्यम् धाता तत् अनुमोदताम् ।
इति सर्वाः पृथक् कृष्णे भावेन हृदयम् दधुः ॥ ३५ ॥
ताः प्राहिणोत् द्वारवतीम् सुमृष्ट-विरजः-अम्बराः ।
नर-यानैः महा-कोशान् रथ-अश्वान् द्रविणम् महत् ॥ ३६ ॥
ऐरावत-कुल-इभान् च चतुर्-दन्तान् तरस्विनः ।
पाण्डुरान् च चतुः-षष्टिम् प्रेरयामास केशवः ॥ ३७ ॥
गत्वा सुर-इन्द्र-भवनम् दत्त्वा आदित्येभ्यः च कुण्डले ।
पूजितः त्रिदश-इन्द्रेण स-इन्द्र्यया च स-प्रियः ॥ ३८ ॥
चोदितः भार्यया उत्पाट्य पारीजातम् गरुत्मति ।
आरोप्य स-इन्द्रान् विबुधान् निर्जित्य उपानयत् पुरम् ॥ ३९ ॥
स्थापितः सत्यभामया गृह-उद्यान-उपशोभनः ।
अन्वगुः भ्रमराः स्वर्गात् तत्-गन्ध-आसव-लम्पटाः ॥ ४० ॥
ययाच आनम्य किरीट-कोटिभिः
पादौ स्पृशन् अच्युतम् अर्थ-साधनम् ।
सिद्ध-अर्थः एतेन विगृह्यते महा-
नः सुराणाम् च तमः धिक् आढ्यताम् ॥ ४१ ॥
अथ मुहूर्ते एकस्मिन् नाना-आगारेषु ताः स्त्रियः ।
यथा उपयेमे भगवन् तावत्-रूप-धरः अव्ययः ॥ ४२ ॥
गृहेषु तासाम् अनपाय्य अतर्क-कृत्
निरस्त-साम्य-अतिशयेषु अवस्थितः ।
रेमे रमाभिः निज-काम-सम्प्लुतः
यथा इतरः गार्हकम् एधिकान् चरन् ॥ ४३ ॥
इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः
ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम् ।
भेजुः मुदा अविरत-मेधित-यानु-राग-
हास-आवलोकन-वसङ्गम-जल्प-लज्जाः ॥ ४४ ॥
प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच-
ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।
केश-प्रसार-शयन-स्नपन-उपहार्यैः
दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ ४५ ॥
ஐந்து இளவரசிகளை கண்ணன் மணந்தான்
(காளிந்தீ, மித்ரவிந்தா. ஸத்யா, லக்ஷ்மணா, பத்ரா)
ஸ்கந்தம் 10: அத்யாயம் 58
श्री-शुकः उवाच –
एकदा पाण्डवān् द्रष्टुं प्रतीतान् पुरुषोत्तमः।
इन्द्र-प्रस्थं गतः श्रीमान् युयुधान-आदिभिः वृत्तः॥ १॥
दृष्ट्वा तमागतं पार्था मुकुन्द-मखिल-ईश्वरम्।
उत्तस्थुः युगपद् वीराः प्राणा मुख्यम् इव आगतम्॥ २॥
परिष्वज्य-आच्युतं वीरा अङ्ग-सङ्ग-हति-ऐनसः।
सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः॥ ३॥
युधिष्ठिरस्य भीमस्य कृत्वा पाद-आभिवन्दनम्।
फाल्गुनं परिरभ्याथ यमाभ्यां च आभिवन्दितः॥ ४॥
परम-आसनं आसीनं कृष्णा कृष्णा-मनिर्दिता।
नवोढा व्रीडिता किञ्चित् शनैः एत्य आभ्यवन्दत॥ ५॥
तथा-एव सात्यकिः पार्थैः पूजितश्च आभिवन्दितः।
निषसाद आसनेऽन्ये च पूजिताः पर्युपासत॥ ६॥
पृथां समागत्य कृत-आभिवादनं
स्तयाः तिहार्दार्द्र-दृशाः अभ्र-आम्बितः।
आपृष्टवांस्तां कुशलं सहस्नुषां
पितृ-स्वसारं परिपृष्ट-बान्धवः॥ ७॥
तमाह प्रेम-वैक्लव्य-रुद्ध-कण्ठ-आश्रुलोचना।
स्मरन्ती तान् बहून् क्लेशान् क्लेश-आपाय-आत्मदर्शनम्॥ ८॥
तदैव कुशलं नोऽभूत् सनाथाः ते कृता वयम्।
ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया॥ ९॥
न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः।
तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः॥ १०॥
युधिष्ठिरः उवाच –
किं न आचरितं श्रेयो न वेदाहमधीश्वर।
योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम्॥ ११॥
इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम्।
जनयन् नयनानन्दमिन्द्र-प्रस्थ-औकसां विभुः॥ १२॥
एकदा रथमारुह्य विजयो वानर-ध्वजम्।
गाण्डीवं धनुरादाय तूणौ चाक्षय-सायकौ॥ १३॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम्।
बहु-व्या-ल-मृग-आकीर्णं प्राविशत् परवीरहा॥ १४॥
तत्राविध्यच्छरैः व्याघ्रान् सूकरान् महिषान् रुरून्।
शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान्॥ १५॥
तान् निन्युः किङ्कराः राज्ञे मेध्यान् पर्वण्युपागते।
तृट्-परितः परिश्रान्तो बिभत्सुर्य-मुनामगात्॥ १६॥
तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ।
कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम्॥ १७॥
तामासाद्य वरारोहां सुद्विजां रुचिराननाम्।
पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम्॥ १८॥
का त्वं कस्यासी सुश्रोणि कुतोऽसि किं चिकीर्षसि।
मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने॥ १९॥
श्री-कालिन्युः उवाच –
अहं देवस्य सवितुर्दुहिता पतिमिच्छती।
विष्णुं वरेण्यं वरदं तपः परममास्थितः॥ २०॥
श्री-शुकः उवाच –
नान्यं पतिं वृणे वीर तमृते श्री-निकेतनम्।
तुष्यतां मे स भगवान् मुकुन्दोऽनाथ-संश्रयः॥ २१॥
कालिन्दी-इति समाख्याता वसामि यमुनाजले।
निर्मिते भवने पित्रा यावद्-अच्युत-दर्शनम्॥ २२॥
तथा-एव अदत् गुडाकेशो वासुदेवाय सोऽपि ताम्।
रथमारोः यतद् विद्वान् धर्मराजमुपागमत्॥ २३॥
यदैव कृष्णः सन्दिष्टः पार्थानां परम-आद्भुतम्।
कारयामास नगरं विचित्रं विश्वकर्मणा॥ २४॥
भगवान्-स्तत्र निवसन् स्वनां प्रिय-चिकीर्षया।
अग्नये खाण्डवं दातुम् अर्जुनस्याथ सारथिः॥ २५॥
सोऽग्निः तुष्टो धनुरदाद्धयाञ्छ्वेतान् रथं नृप।
अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः॥ २६॥
मयश्च मोचितो वह्नेः सभां सख्य उपाहरत्।
यस्मिन् दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः॥ २७॥
स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः।
आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः॥ २८॥
अथोपयेमे कालिन्दीं सुपुण्य-अर्त्वृक्ष ऊर्जिते।
वितन्वन् परमानन्दं स्वानां परम-मङ्गलम्॥ २९॥
विन्द्य-आनुविन्दा-वावन्त्यौ दुर्योधनवशानुगौ।
स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम्॥ ३०॥
राजाधिदेव्यास्तनयां मित्रविन्दां पितृ-स्वसुः।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम्॥ ३१॥
नग्नजिन्नाम कौशल्य आसीद् राजातिधार्मिकः।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप॥ ३२॥
न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान्।
तीक्ष्ण-शृङ्गान् सुदुर्धर्षान् वीर्य-गन्धासहान् खलान्॥ ३३॥
तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः।
जगाम कौशल्यपुरं सैन्येन महता वृतः॥ ३४॥
स कोसलपतिः प्रीतः प्रत्युत्थानासनादिभिः।
अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः॥ ३५॥
वरं विलोक्याभिमतं समागतं
नरेन्द्रकन्या चकमे रमापतिम्।
भूयादयं मे पतिराशिषोऽनलः
करोतु सत्या यदि मे धृतो व्रतैः॥ ३६॥
यत्पादपङ्कजरजः शिरसा बिभर्ति
श्रीरब्जजः सगिरिशः सहलोकपालैः।
लीलातनू स्वकृतसेतुपरीप्सयेशः
काले दधत् स भगवान् मम केन तुष्येत्॥ ३७॥
अर्चितं पुनरित्याह नारायण जगत्पते।
आत्मानन्देन पूर्णस्य करवाणि किमल्पकः॥ ३८॥
श्री-शुकः उवाच –
तमाह भगवान् हृष्टः कृत-आसन-परिग्रहः।
मेघ-गम्भीर-या वाचा सस्मितं कुरु-नन्दन॥ ३९॥
श्री-भगवान् उवाच –
नरेन्द्र याच्ञा कविभिर्विगर्हिता
राजन्य-बन्धोर्निज-धर्म-वर्तिनः।
तथापि याचे तव सौहृद-इच्छया
कन्यां त्वदीयां न हि शुल्कदा वयम्॥ ४०॥
श्री-राजः उवाच –
कोऽन्यस्तेऽभ्यधिको नाथ कन्याः वर इहेप्सितः।
गुण-एक-धाम्नो यस्याङ्गे श्री-र्वसत्य-नपायिनी॥ ४१॥
किं त्वस्माभिः कृतः पूर्वं समयः सात्वत-र्षभ।
पुंसां वीर्य-परीक्षार्थं कन्यां वर-परिप्सया॥ ४२॥
सप्त-एते गोवृषा वीर दुर्दान्ता दुरवग्रहाः।
एतैः भग्नाः शुभेभो भिन्न-गात्रा नृपात्मजाः॥ ४३॥
यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन।
वरो भवान् अभिमतो दुहितुर्मे श्री-यः-पते॥ ४४॥
एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलया एव तान्॥ ४५॥
बद्ध्वा तान् दामभिः शौरिः भग्न-दर्पान् हतौजसः।
व्यकर्षल् लीलया बद्धान् बालो दारु-मयान् यथा॥ ४६॥
ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः।
तां प्रत्यगृह्णाद् भगवान् विधिवत् सदृशीं प्रभुः॥ ४७॥
राजपत्न्यः च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्।
लेभिरे परमानन्दं जातश्च परम-उत्सवः॥ ४८॥
शङ्ख-भेर्य-अनकाः नेदुः गीत-वाध्य-द्विजा-आशीः।
नरा नार्यः प्रमुदिताः सुवासः-स्रगलङ्कृताः॥ ४९॥
दश-धेनु-सहस्राणि पारि-बर्हमदाद् विभुः।
युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवास-सम्॥ ५०॥
नव-नाग-सहस्राणि नाग-आच्छ-शत-गुणान् रथान्।
रथ-आच्छ-शत-गुणान् अश्वान् अश्व-आच्छ-शत-गुणान् नरान्॥ ५१॥
दम्पती रथमारोः व्य महत्या सेनया वृतौ।
स्नेह-प्रक्लिन्न-हृदयो यापयामास कोसलः॥ ५२॥
श्रुत्वैतद् रुरुधुर्भूपा नयन्तं पथि कन्यकाम्।
भग्न-वीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा॥ ५३॥
तानस्यतः शरव्रातान् बन्धु-प्रियकृदर्जुनः।
गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव॥ ५४॥
पारि-बर्हमुपागृह्य द्वारकामेत्य सत्यया।
रेमे यदूनामृषभो भगवान् देवकी-सुतः॥ ५५॥
श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृ-स्वसुः।
कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः॥ ५६॥
सुतां च मद्राधिपतेः लक्ष्मणा-लक्षणैर्युताम्।
स्वयंवरे जहारैकः स सुपर्णः सुधामिव॥ ५७॥
अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः॥ ५८॥