Followers

Search Here...

Friday, 16 May 2025

ஸ்கந்தம் 10: அத்யாயம் 66 (பௌண்ட்ரகன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

பௌண்ட்ரகன்

வதம்

ஸ்கந்தம் 10: அத்யாயம் 66

श्री शुकः उवाच
नन्द-व्रजम् गते रामे करूष-अधिपतिः नृप।
वासुदेवः अहम् इति अज्ञः दूतम् कृष्णाय प्राहिणोत् ॥ 1

त्वम् वासुदेवः भगवान् अवतीर्णः जगत्-पतिः।
इति प्रस्तोभितः बालैः मेने आत्मानम् अच्युतम् ॥ 2

दूतम् च प्राहिणोत् मन्दः कृष्णाय अव्यक्त-वर्त्मने।
द्वारकायाम् यथा बालः नृपः बाल-कृतः अबुधः ॥ 3

दूतः तु द्वारकाम् एत्य सभायाम् आस्थितम् प्रभुम्।
कृष्णम् कमल-पत्र-आक्षम् राजा-सन्देशम् अब्रवीत् ॥ 4

वासुदेवः अवतीर्णः अहम् एकः एव न च अपरः।
भूतानाम् अनुकम्पा-अर्थम् त्वम् तु मिथ्या-अभिधाम् त्यज ॥ 5

यानि त्वम् अस्मत्-चिह्नानि मौढ्यात् बिभर्षि सात्वत।
त्यक्त्वा ऐहि माम् त्वम् शरणम् नो चेत् देहि मम आहवम् ॥ 6

श्री शुकः उवाच
कत्थनम् तत् उपाकर्ण्य पौण्ड्रकस्य अल्प-मेधसः।
उग्रसेन-आदयः सभ्याः उच्चकैः जहसुः तदा ॥ 7

उवाच दूतम् भगवान् परिहास-कथाम् अनु।
उत्स्रक्ष्ये मूढ चिह्नानि यैः त्वम् एवम् विकत्थसे ॥ 8

मुखम् तत् अपिधाय अज्ञ कङ्क-गृध्र-वटैः आवृतः।
शयिष्यसे हतः तत्र भविता शरणम् शुनाम् ॥ 9

इति दूतः तत् आक्शेपम् स्वामिने सर्वम् आहरत्।
कृष्णः अपि रथम् आस्थाय काशीम् उपजगाम ह ॥ 10

पौण्ड्रकः अपि तत् उद्योगम् उपलभ्य महा-रथः।
अक्षौहिणीभ्याम् संयुक्तः निश्चक्राम पुरात् द्रुतम् ॥ 11

तस्य काशी-पतिः मित्रम् पार्ष्णि-ग्राहः अन्वयात् नृप।
अक्षौहिणीभिः तिसृभिः अपश्यत् पौण्ड्रकम् हरिः ॥ 12

शङ्ख-अरि-असि-गदा-शार्ङ्ग-श्रीवत्स-आद्य-उपलक्षितम्।
बिभ्राणम् कौस्तुभ-मणिम् वन-माला-विभूषितम् ॥ 13

कौशेय-वाससी पीते वसानम् गरुड-ध्वजम्।
अमूल्य-मौल्य-आभरणम् स्फुरत्-मकर-कुण्डलम् ॥ 14

दृष्ट्वा तम् आत्मनः तुल्य-वेषम् कृत्रिमम् आस्थितम्।
यथा नटम् रङ्ग-गतम् विजहास भृशम् हरिः ॥ 15

शूलैः गदाभिः परिघैः शक्तिः ऋष्टि-प्रास-तोमरैः।
असिभिः पट्टिशैः बाणैः प्राहरन् अरयः हरिम् ॥ 16

कृष्णः तु तत् पौण्ड्रक-काशि-राजयोः-
बलम् गज-स्यन्दन-वाजि-पत्तिमत्।
गदा-असि-चक्र-इषुभिः आर्दयत् भृशम्
यथा युग-अन्ते हुत-भुक् पृथक् प्रजाः ॥ 17

आयोधनम् तत् रथ-वाजि-कुञ्जर-
द्विपत्-खर-उष्ट्रैः अरिणा अवखण्डितैः।
बभौ चितम् मोद-वहम् मनस्विनाम्-
आक्रीडनम् भूत-पतेः इव उल्बणम् ॥ 18

अथ आह पौण्ड्रकम् शौरिः भो भो पौण्ड्रक यत् भवान्।
दूत-वाक्येन माम् आह तानि अस्त्राणि उत्सृजामि ते ॥ 19

त्याजयिष्ये अभिधानम् मे यत् त्वया अज्ञ मृषा धृतम्।
व्रजामि शरणम् ते अद्य यदि न इच्छामि संयुगम् ॥ 20

 इति क्षिप्त्वा शितैः बाणैः विरथीकृत्य पौण्ड्रकम्।
शिरः अवृश्चत् रथाङ्गेन वज्रेण इन्द्रः यथा गिरेः॥ २१

तथा काशीपतेः कायात् शिरः उत्कृत्य पत्रिभिः।
न्यपातयत् काशीपुर्यां पद्म-कोशम् इव अनिलः॥ २२

एवम् मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः।
द्वारकाम् आविशत् सिद्धैः गीयमान-कथा-अमृतः॥ २३

स नित्यं भगवत्-ध्यान-प्रध्वस्त-अखिल-बन्धनः।
बिभ्राणश्च हरेः राजन् स्वरूपं तत्-मयः अभवत्॥ २४

शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम्।
किम् इदम् कस्य वा वक्त्रम् इति संशिशियिरे जनाः॥ २५

राज्ञः काशीपतेः ज्ञात्वा महिष्यः पुत्र-बान्धवाः।
पौराः च हा हताः राजन् नाथ नाथ इति प्रारुदन्॥ २६

सुदक्षिणः तस्य सुतः कृत्वा संस्था-विधिं पितुः।
निहत्य पितृ-हन्तारम् यास्यामि अपचितिं पितुः॥ २७

इति आत्मना अभिसन्धाय स-उपाध्यायः महेश्वरम्।
सुदक्षिणः अर्चयामास परमेण समाधिना॥ २८

प्रीतः अविमुक्ते भगवान् तस्मै वरम् अदात् भवः।
पितृ-हन्तृ-वध-उपायं स वव्रे वरम् ईप्सितम्॥ २९

दक्षिण-अग्निं परिचर ब्राह्मणैः समम् ऋत्विजम्।
अभिचार-विधानेन स च अग्निः प्रमथैः वृतः॥ ३०

साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः।
इति आदिष्टः तथा चक्रे कृष्णाय अभिचरन् व्रती॥ ३१

ततः अग्निः उत्थितः कुण्डात् मूर्तिमान् अति-भीषणः।
तप्त-ताम्र-शिखा-अश्मश्रुः अङ्गार-उद्गारि-लोचनः॥ ३२

दंष्ट्रा-उग्र-भ्रुकुटी-दण्ड-कठोर-आस्यः स्व-जिह्वया।
आलिहन् सृक्किणी नग्नः विधुन्वन् त्रिशिखं ज्वलन्॥ ३३

पद्भ्याम् ताल-प्रमाणाभ्याम् कम्पयन् अवनी-तलम्।
सः अयधावत् वृतः भूतैः द्वारकां प्रदहन् दिशः॥ ३४

तम् अभिचार-दहनम् आयान्तम् द्वारका-उकसः।
विलोक्य तत्रसुः सर्वे वन-दाहे मृगाः यथा॥ ३५

अक्षैः सभायां क्रीडन्तं भगवन्तम् भय-आतुराः।
त्राहि त्राहि त्रि-लोक-ईश वह्नेः प्रदहतः पुरम्॥ ३६

श्रुत्वा तत् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम्।
शरण्यः सम्प्रहस्य आह मा भैष्ट इति अविताऽस्मि अहम्॥ ३७

सर्वस्य अन्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः।
विज्ञाय तत्-विघात-अर्थं पार्श्वस्थं चक्रम् आदिशत्॥ ३८

तत् सूर्य-कोटि-प्रतिमं सुदर्शनं
जाज्वल्यमानं प्रलय-अनल-प्रभम्।
स्व-तेजसा खं ककुभः अथ रोदसी
चक्रं मुकुन्द-अस्त्रं अथ अग्निम् आर्दयत्॥ ३९

कृत्या-अनलः प्रतिहतः सः रथाङ्ग-पाणेः
अस्त्र-ओजसा स नृप भग्न-मुखः निवृत्तः।
वाराणसीं परिसमेत्य सुदक्षिणं तम्
स-ऋत्विक्-जनं समदहत् स्व-कृतः अभिचारः॥ ४०

चक्रं च विष्णोः तत् अनुप्रविष्टं
वाराणसीं स-आट्ट-सभा-आलय-आपणाम्।
स-गोपुर-आट्टालक-कोष्ठ-सङ्कुलाम्
स-कोश-हस्ति-अश्व-रथ-अन्न-शालाम्॥ ४१

दग्ध्वा वाराणसीं सर्वां विष्णोः चक्रं सुदर्शनम्।
भूयः पार्श्वम् उपातिष्ठत् कृष्णस्य अ-क्लिष्ट-कर्मणः॥ ४२

यः एतत् श्रावयेत् मर्त्यः उत्तम-श्लोक-विक्रमम्।
समाहितः वा शृणुयात् सर्व-पापैः प्रमुच्यते॥ ४३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशम-स्कन्धे उत्तरार्धे पौण्ड्रक-आदि-वधः नाम
षट्-षष्टितमः अध्यायः ॥ ६६

ஸ்கந்தம் 10: அத்யாயம் 65 (பலராமர் ப்ருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

பலராமர் ப்ருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 65

श्री शुक उवाच
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः।
सुहृत्-दिदृक्षुः उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ 1

परिष्वक्तः चिर-उत्कण्ठैः गोपैः गोपीभिः एव च।
रामः अभिवाद्य पितरौ आशीर्भिः अभिनन्दितः ॥ 2

चिरम् नः पाहि दाशार्ह स-अनुजः जगत्-ईश्वरः।
इति आरोप्य अङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुः जलैः ॥ 3

गोप-वृद्धान् च विधिवत् यविष्ठैः अभिवन्दितः।
यथा-वयः यथा-सख्यम् यथा-संबन्धम् आत्मनः ॥ 4

समुपेत्य अथ गोपालान् हास्य-हस्त-ग्रह-आदिभिः।
विश्रान्तम् सुखम् आसीनम् पप्रच्छुः पर्युपागताः ॥ 5

पृष्टाः च अनामयम् स्वेषु प्रेम-गद्गदया गिरा।
कृष्णे कमल-पत्र-अक्षे सन्न्यस्त-अखिल-राधसः ॥ 6

कच्चित् नः बान्धवाः राम सर्वे कुशलम् आसते।
कच्चित् स्मरथ नः राम यूयं दार-सुत-अन्विताः ॥ 7

दिष्ट्या कंसः हतः पापः दिष्ट्या मुक्ताः सुहृत्-जनाः।
निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गम् समाश्रिताः ॥ 8

गोप्यः हसन्त्यः पप्रच्छुः राम-सन्दर्शन-आदृताः।
कच्चित् आस्ते सुखम् कृष्णः पुर-स्त्री-जन-वल्लभः ॥ 9

कच्चित् स्मरति वा बन्धून् पितरम् मातरम् च सः।
अपि असौ मातरम् द्रष्टुम् सकृत् अपि आगमिष्यति।
अपि वा स्मरते अस्माकम् अनुसेवाम् महा-भुजः ॥ 10

मातरम् पितरम् भ्रातृन् पतीन् पुत्रान् स्वसृः अपि।
यत्-अर्थे जहि माम् दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ 11

ताः नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः।
कथम् नु तादृशम् स्त्रीभिः न श्रद्धीयेत भाषितम् ॥ 12

कथम् नु गृह्णन्ति अनवस्थित-आत्मनः
वचः कृतघ्नस्य बुधाः पुर-स्त्रियः।
गृह्णन्ति वै चित्र-कथस्य सुन्दर-
स्मित-अवलोक-उच्छ्वसित-स्मर-आतुराः ॥ 13

किम् नः तत् कथया गोप्यः कथाः कथयत-अपराः।
याति अस्माभिः विना कालः यदि तस्य तथैव नः ॥ 14

इति प्रहसितम् शौरेः जल्पितम् चारु वीक्षितम्।
गतिम् प्रेम-परिष्वङ्गम् स्मरन्त्यः रुरुदुः स्त्रियः ॥ 15

सङ्कर्षणः ताः कृष्णस्य सन्देशैः हृदयङ्गमैः।
सान्त्वयामास भगवान् नाना-अनुनय-कोविदः ॥ 16

द्वौ मासौ तत्र च अवात्सीत् मधुम् माधवम् एव च।
रामः क्षपासु भगवान् गोपीनाम् रतिम् आवहन् ॥ 17

पूर्ण-चन्द्र-कलाम् अृष्टे कौमुदी-गन्ध-वायुना।
यमुना-उपवने रेमे सेविते स्त्री-गणैः वृतः ॥ 18

वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात्।
पतन्ती तत् वनम् सर्वम् स्व-गन्धेन अध्यवासयत् ॥ 19

तम् गन्धम् मधु-धारायाः वायुना उपहृतम् बलः।
आघ्राय उपगतः तत्र ललनाभिः समम् पपौ ॥ 20

उपगीयमान-चरितः वनिताभिः हलायुधः
वनेषु व्यचरत् क्षीबः मद-विह्वल-लोचनः ॥ 21

स्रक्-व्या एक-कुण्डलः मत्तः वैजयन्त्या च मालया
बिभ्रत् स्मित-मुख-अम्भोजम् स्वेद-प्रालेय-भूषितम् ॥ 22

सः आजुहाव यमुनाम् जल-क्रीडा-अर्थम् ईश्वरः।
निजम् वाक्यम् अनादृत्य मत्तः इति आपगाम् बलः।
अनागताम् हल-अग्रेण कुपितः विचकर्ष ह ॥ 23

पापे त्वम् माम् अवज्ञाय यत् न आयासि मया आहूता।
नेष्ये त्वाम् लाङ्गल-अग्रेण शतधा काम-चारिणीम् ॥ 24

एवम् निर्भर्त्सिता भीता यमुना यदु-नन्दनम्।
उवाच चकिता वाचम् पतिता पादयोः नृप ॥ 25

राम राम महा-बाहो न जाने तव विक्रमम्।
यस्य एक-अंशेन विधृता जगती जगतः पते ॥ 26

परम् भावम् भगवतः भगवन् माम् अजानतीम्।
मोक्तुम् अर्हसि विश्व-आत्मन् प्रपन्नाम् भक्तवत्सल ॥ 27

ततः व्यमुञ्चत् यमुनाम् याचितः भगवान् बलः।
विजगाह जलम् स्त्रीभिः करेणुभिः इव इभ-राट् ॥ 28

कामम् विहृत्य सलिलात् उत्तीर्णाय आसीत-अम्बरे।
भूषणानि महा-अर्हाणि ददौ कान्तिः शुभाम् स्रजम् ॥ 29

वसित्वा वाससी नीले मालाम् आमुच्य काञ्चनीम्।
रेये स्व-अलङ्कृतः लिप्तः माहेन्द्रः इव वारणः ॥ 30

अद्य अपि दृश्यते राजन् यमुनाआकृष्ट-वर्त्मना।
बलस्य अनन्त-वीर्यस्य वीर्यम् सूचयति इव हि ॥ 31

एवम् सर्वा निशा याता एका इव रमतः व्रजे।
रामस्य आक्षिप्त-चित्तस्य माधुर्यैः व्रज-योषिताम् ॥ 32

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवविजये यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः ॥ 65

Saturday, 10 May 2025

பத்தினி, தாரம், பார்யை யார்? சுபத்திரை கல்யாணம். பெண்ணை முறைப்படி மணம் செய்து கொடுக்க, யாருக்கு உரிமை உள்ளது?

பெண்ணை முறைப்படி மணம் செய்து கொடுக்க,  யாருக்கு உரிமை உள்ளது?

அர்ஜுனன் தீர்த்த யாத்திரை செய்து, ஒரு வருட காலம் முடிந்த பிறகு, சன்யாசி போல த்வாரகை வந்தான். 

சுபத்ரையை மணம் செய்து கொள்ளும் எண்ணத்தை கிருஷ்ணரிடம் தெரிவித்தான்.


சன்யாசி யாரோ தன் நகரத்துக்கு வந்திருக்கிறார் என்று பலராமர் வரவேற்று, தன் அரண்மனையில் தங்க சொல்லி, அவருக்கு தேவையான பூஜை காரியங்களுக்கு தன் தங்கையான சுபத்திரையை நியமித்தார்.


வந்திருப்பது தனது அத்தை மகன் அர்ஜூனன் என்று தெரிந்து கொண்ட சுபத்திரை, மணம் செய்து கொள்ள ஆசைப்பட்டாள்.


இவளின் எண்ணத்தை அறிந்த ஶ்ரீ கிருஷ்ணர், ருக்மினியிடம் விஷயத்தை சொன்னார். 

ருக்மிணி தேவகியிடம் சொன்னாள்.

தேவகி, ரோஹிணி, வசுதேவர், உக்ரசேனர் அனைவரும் அடுத்த 12வது நாளே நல்ல நாளாக இருப்பதால், அர்ஜுனனுக்கும் சுபத்ரைக்கும் அன்றே மணம் செய்து வைக்கலாம் என்று முடிவு செய்தனர்.

பலராமர் இதற்கு சம்மதம் கொடுப்பாரா என்ற சந்தேகத்தால், பலராமர், உத்தவர் இருவரையும் அழைத்து அடுத்த 34 நாட்கள் இரவு பகல் முழுவதும் தொடர்ச்சியாக மஹாதேவனுக்கு பூஜை செய்து, பெரிய உத்ஸவம் செய்ய சொல்லி, 4வது நாளிலிருந்து த்வாரகையில் உள்ள நான்கு வர்ணத்து மக்களையும், யாதவர்கள், பெண்கள், குழந்தைகள், உறவினர்கள், வேலையாட்கள் அனைவரையும் கடலில் உள்ள ஒரு தீவிற்கு செல்ல சொல்லி, அங்கு உத்ஸவம் நடக்கும்படியாக பறை அறிவித்தனர்.

அந்த தீவு மலைகளும் மரங்களும் நிறைந்து 7 யோஜனை அகலமும், 10 யோஜனை நீளமும் கொண்டிருந்தது. அங்கு சிறு குளங்களும், தோட்டங்களும் அமைக்கப்பட்டு இருந்தது.


சுபத்ரை கிருஷ்ணரிடம் வந்து, "அதிதியாக வந்த சன்யாசி இங்கேயே 12 நாள் இருக்கப்போகிறாராம். ஊரில் அனைவரும் சென்று விட்டால், அவருடைய பூஜை காரியங்களை யார் விடாமல் நடத்துவது? என்று கேட்டாள்.


"ரிஷிகளை பூஜிக்க நீயே சிறந்தவள். நீ இங்கேயே இருந்து சன்யாசிக்கு தேவையான உதவிகளை செய்" என்று சொன்னார் கிருஷ்ணர்.


தீவுக்கு அனைவரும் சென்ற பிறகு, அர்ஜூனன், சுபத்திரையை பார்த்து, இவ்வாறு சொன்னான்.


ஒரு பெண்ணை, அவளின் தந்தையோ, சகோதரனோ, தாயோ, தாயின் சகோதரனோ (அதாவது மாமாவோ), தந்தையின் தந்தையோ, தந்தையின் சகோதரனோ, முறைப்படி கன்னிகாதானம் செய்து கொடுக்க உரிமை உள்ளது.


இவர்கள் அனைவருமே அருகில் உள்ள மற்றொரு தீவில் சிவபெருமானுக்கு உத்ஸவம் செய்ய சென்று இருக்கிறார்கள். என் பக்கமுள்ள உறவினர்களும் இங்கு இல்லை. 

க்ஷத்ரியனுக்கு காந்தர்வ விவாகம் அனுமதிக்கப்படுகிறது. 


முதல் நான்கு விவாக முறையை சொல்கிறேன்.. கேள்.

சாஸ்திரப்படி வரனுக்கு, தகப்பன் தன் பெண்ணை தானமாக கொடுக்கிறான். அந்த பெண்ணுக்கு பத்னி என்று பெயர் ஏற்படுகிறது. அவள் கணவனுக்கு அடங்கியும் கற்போடும் இருப்பாள்.


தன் வேலையாட்களை காப்பாற்றவும், தன்னை காப்பாற்றவும், தன் பெண்ணை கன்னிகா தானமாக கொடுக்கிறான். இந்த முறையில் மணம் செய்து கொண்ட பெண்ணுக்கு பார்யை என்று பெயர். 


வரனுடைய தந்தை, பெண்ணை சிறு வயதிலேயே தர்மமாக பெற்றுக்கொண்டு வளர்க்கிறான். 

வயது வந்த பிறகு, தன் பிள்ளைக்கு சாஸ்திரப்படி மணம் செய்து வைப்பது ஒரு முறை. இந்த முறையில் மணம் செய்து கொண்ட பெண்ணுக்கு தாரம் என்று பெயர். பிதிர்க்ருதை என்றும் அவளுக்கு பெயர் உண்டு.


தானே விரும்பி, வரனிடம் பிள்ளை பெற்று கொள்ள, காந்தர்வ விவாகம் செய்து கொள்ளும் பெண்ணுக்கு ப்ரஜாவதி என்று பெயர்.


தன் கணவனை தானே தேடி கொள்பவளுக்கு "ஜாயை" என்று பெயர்.


பத்னி, பார்யை, தாரம், ஜாயை போன்ற பெண்கள் தங்கள் கணவனை அக்னியை சாக்ஷியாக கொண்டு வரிக்கிறார்கள். தர்ம சாஸ்திரம் சொன்னபடி முறைப்படி விவாகம் செய்து கொள்கிறார்கள்.


காந்தர்வ விவாகத்துக்கு அக்னி சாக்ஷியாகவோ, சாஸ்திர முறைப்படி விவாகமோ சொல்லப்படவில்லை. காரணம் அது விருப்பத்தினால் மட்டுமே நடக்கிறது.

விருப்பமுள்ள பெண்ணும், விருப்பமுள்ள புருஷனும் மந்திரமில்லாமல் செய்து கொள்ளும் விவாகம் இது.

இந்த விவாகத்தை தான் நீ செய்து கொள்ள சம்மதிக்க வேண்டும்.

அயனமும், காலமும், மாதமும், பக்ஷமும், நாளும், கரணமும், முகூர்த்தமும், லக்ன பலமும் சேர்ந்து இருக்கிறது.

உத்தராயணம் விவாகத்திற்கு சிறந்தது. 

மாதங்களில் வைகாசி விவாகத்திற்கு சிறந்தது. 

பக்ஷங்களில் சுக்ல பக்ஷம் விவாகத்திற்கு சிறந்தது.

நக்ஷத்திரங்களில் ஹஸ்த நக்ஷத்திரம் விவாகத்திற்கு சிறந்தது.

திதிகளில் த்ருதியை விவாகத்திற்கு சிறந்தது.

கரணங்களில் பவ என்னும் கரணம் விவாகத்திற்கு சிறந்தது.

லக்னத்தில் மகர லக்னம் விவாகத்திற்கு சிறந்தது.

மைத்ரம் என்ற முகூர்த்தம் நம் இருவருடைய விவாகத்திற்கு உரியது.

இன்று இரவில் இவையெல்லாம் சேரப்போகிறது.

சூரியன் அஸ்தமனம் ஆகப் போகிறார்.

மேல் சொன்ன விவாக லக்னம் இந்த ராத்திரியில் வரப்போகிறது.

இது தர்ம சங்கடமான நிலைதான். தேவி! நீ ஏன் பதில் சொல்லாமல் அமைதியாக இருக்கிறாய்?

என்றான் அர்ஜூனன்.


சுபத்திரை, கண்களில் நீர்மல்க நின்று கொண்டு, தன் சகோதரனான கண்ணனை நினைத்துகொண்டு, அர்ஜூனன் பேசியதை கேட்டுகொண்டே அமைதியாக இருந்தாள்.


தன் எண்ணத்தை சொல்லிவிட்ட அர்ஜூனன், தனக்கு கொடுக்கப்பட்ட குடிலுக்கு சென்று, இந்திரனை த்யானம் செய்ய ஆரம்பித்தான்.


அர்ஜுனன் தன்னை நினைக்கிறான் என்றதும், இந்திரன் தனது இந்திரானியோடு, கூடவே நாரதர் போன்ற முனிவர்கள்,கந்தர்வர்கள், தேவலோக நாட்டிய பெண்கள், சாரணர்கள், யக்ஷர்கள், கூடவே அருந்ததி, வியாசர் அனைவரையும் அழைத்துகொண்டு குசஸ்தலி என்ற இடத்திற்கு வந்தார்.


மற்றொரு தனி தீவில் உத்ஸவத்தில் இருந்த கிருஷ்ணர் இதை அறிந்து கொண்டு, தூங்கிக்கொண்டிருந்த பலராமரை விட்டுவிட்டு, தன்னோடு அக்ரூரர், சினி, சத்யகன், கதன், வசுதேவர், தேவகி, புத்திசாலியான ஆஹூகன் அனைவரையும் அழைத்துகொண்டு த்வாரகைக்கு வந்தார்.

வந்திருந்த நாரதர் மற்றும் பிற ரிஷிகளை பூஜித்து நலம் விசாரித்தார்.

இந்திரன் விவாகத்தை பற்றி கேட்க, அப்படியே ஆகட்டும் என்றார் கிருஷ்ணர்.


ஆஹூகன், வசுதேவர், அக்ரூரர், சாத்யகி ஆகிய நால்வரும், இந்திரனை பார்த்து, "தேவர்களுக்கு தேவனே! உலகத்துக்கு தலைவனே! உலகை காப்பவனே! உனக்கு நமஸ்காரம். உலகை ஜெயிப்பவனே! ப்ரபுபே! நீங்களே கேட்டதனால், நாங்களும் எங்கள் சுற்றத்தாரும் க்ருதார்த்தம் அடைந்தோம்" என்றார்கள்.


பிறகு இந்திரனுக்கு பூஜை செய்து, இந்திரன் அனுமதி பெற்று, ரிஷிகளுடன் சேர்ந்து கொண்டு இந்திரனின் பிள்ளையான அர்ஜுனனுக்கு சாஸ்திர முறைப்படி விவாகம் செய்து வைத்தனர்.

அருந்ததி, இந்திராணி இருக்க, இவர்களோடு ருக்மிணிதேவி, தேவகி சேர்ந்து கொண்டு சுபத்ரைக்கும் அர்ஜுனனுக்கும் மங்களமான உபசாரங்கள் செய்தனர். 

காஸ்யப ரிஷி ஹோமம் செய்தார்.

சபையில் இருந்த நாரதர் போன்றவர்கள் அர்ஜுனனுக்கு ஆசிர்வாதம் செய்தனர்.

அனைத்து தேவர்களும் இந்திரனை ஸ்தோத்திரம் செய்ய, இந்திரன் திக்பாலர்களுடன் சேர்ந்து கொண்டு, அர்ஜுனனுக்கு ஸ்நானம் செய்து, கிரீடம்,  தோல்வளைகள், கழுத்தில் ஹாரங்கள், தோடாக்கள், குண்டலங்கள் அணிவித்து, 2வது இந்திரனை போல அலங்கரித்து, அர்ஜுனனை தழுவிக்கொண்டு மகிழ்ந்தான்.

அதே போல சுபத்ரைக்கு இந்திராணியும், யாதவ பெண்களும், அருந்ததி போன்றவர்களும் அலங்கரித்து மங்களம் செய்தனர்.


அங்கு இருந்த தேவலோக பெண்கள், தங்களின் நகைகளை சுபத்ரைக்கு அலங்காரம் செய்து, அவளையே இந்திராணி போல அலங்கரித்தனர்.

இவ்வாறு அன்றைய விவாக நாள் ஜொலித்தது 

அப்போது அர்ஜூனன் அக்னியில் மந்திரங்கள் சொல்லி ஹோமம் செய்த பிறகு. சுபத்ரையை சாஸ்திரப்படி கரம் பிடித்தான்.

அப்போது அவர்களை பார்ப்பதற்கு இந்திரன் இந்திராணி போன்றே அனைவருக்கும் தோன்றியது.


கரம் பற்றிய உடனேயே அழகான சுபத்திரை அர்ஜுனனிடம் பெரும் பாசம் கொண்டு விட்டாள்.


அப்போது இந்திரன் மற்றும் மற்ற தேவர்கள், "அர்ஜுனனுக்கு, சுபத்திரை தான், வயதிலும் அழகிலும் உத்தம லக்ஷணங்களிலும் தகுதி உள்ளவளாக இருக்கிறாள்." என்று பேசிக்கொண்டனர்.


இவ்வாறு வாழ்த்தி விட்டு, தேவர்கள் அனைவரும், கந்தர்வர்களும், அப்சரஸ்கள் அனைவரும், யாதவர்கள் அனைவரும் விவாகம் செய்வித்து விடை பெற்று சென்றனர்.


யாதவர்கள் அர்ஜுனனிடம் விடைபெற்று, உத்ஸவம் நடக்கும் மற்றொரு தீவுக்கு சென்றனர்.


அப்போது ஶ்ரீ கிருஷ்ணர், அர்ஜுனனை பார்த்து, "அர்ஜுனா! 22 நாட்கள் இங்கேயே வாசம் செய். ஸைப்யம், சுக்ரீவம் போன்ற குதிரைகள் பூட்டப்பட்ட என்னுடைய ரதத்தில் சுபத்திரையை கூட்டிக்கொண்டு காண்டவப்ரஸ்தம் செல். 

யாதவர்களோடு பிறகு நானும் அங்கு வருகிறேன்.

நீ சன்யாசி வேஷத்தில் நியமத்தை விட்டு விடாமல், அதுவரை இங்கேயே ருக்மிணி க்ருஹத்தில் இரு" என்றார்.

இவ்வாறு சொல்லி விட்டு ஶ்ரீ கிருஷ்ணரும் உத்ஸவம் நடக்கும் தீவுக்கு சென்றார்.


சீதையோடு சேர்ந்த ராமரை போல, சுபத்திரை அர்ஜுனனை அடைந்தாள்.


தன்னை அழைத்து கொண்டு போகும் வரை, சுபத்திரை கன்னிகைகள் வசிக்கும் அந்தப்புரத்தில் இருந்து கொண்டு, அவனையே நினைத்துக்கொண்டிருந்தாள்.


ஆதி பர்வம்

வியாச மஹாபாரதம்

Thursday, 24 April 2025

ஸ்கந்தம் 10: அத்யாயம் 64 (ந்ருகன் பெற்ற பிறவி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ந்ருகன் பெற்ற பிறவி

ஸ்கந்தம் 10: அத்யாயம் 64

श्री-शुकः उवाच
एकदा उपवनम् राजन् जग्मुः यदु-कुमारकाः।
विहर्तुम् साम्ब-प्रद्युम्न-चारु-भानु-गद-आदयः॥ १ ॥


क्रीडित्वा सु-चिरम् तत्र विचिन्वन्तः पिपासिताः।
जलम् निर्-उदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥ २ ॥


कृकलासम् गिरि-निभम् वीक्ष्य विस्मित-मानसाः।
तस्य च उद्धरणे यत्नम् चक्रुः ते कृता-अन्विताः ॥ ३ ॥


चर्मजैः तान्तवैः पाशैः बद्ध्वा पतितम् अर्भकाः।
न अशक्नुवन् सम्-उद्धर्तुम् कृष्णाय आचख्युः उत्सुकाः ॥ ४ ॥


तत्र आगत्य अरविन्द-अक्षः भगवान् विश्व-भावनः।
वीक्ष्य उज्जहार वामेन तम् करेण सः लीलया ॥ ५ ॥


सः उत्तम-श्लोक-कर-अभिमृष्टः
विहाय सद्यः कृकलास-रूपम्।
सन्तप्त-चामीकर-चारु-वर्णः
स्वर्ग्य-अद्भुत-आलङ्करण-अम्बर-स्रक् ॥ ६ ॥


पप्रच्छ विद्वान् अपि तत् निदानम्
जनेषु विख्यापयितुम् मुकुन्दः।
कः त्वम् महा-भाग वरेण्य-रूपः
देव-उत्तमम् त्वाम् गणयामि नूनम् ॥ ७ ॥


दशाम् इमाम् वा कतमेन कर्मणा
सम्प्रापितः अस्य तत् अर्हः सुभद्र।
आत्मानम् आख्याहि विवित्सताम् नः
यत् मन्यसे नः क्षमम् अत्र वक्तुम् ॥ ८ ॥


श्री-शुक उवाच -
इति स्म राजा सम्पृष्टः कृष्णेन अनन्त-मूर्तिना।
माधवम् प्रणिपत्य आह किरीटेन अर्क-वर्चसा ॥ ९ ॥


नृगः उवाच -
नृगः नाम नरेन्द्रः अहम् इक्ष्वाकु-तनयः प्रभो।
दानिषु आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥ १० ॥


किम् नु ते अविदितम् नाथ सर्व-भूत-आत्म-साक्षिणः।
कालेन अव्याहत-दृशः वक्ष्ये अथ अपि तव आज्ञया ॥ ११ ॥


यावत्यः सिकताः भूमेः यावत्यः दिवि तारकाः।
यावत्यः वर्ष-धाराः च तावतः अददं स्म गाः ॥ १२ ॥


पयस्विनः तरुणीः शील-रूप-
गुण-उपपन्नाः कपिलाः हेम-सृङ्गीः।
न्याय-अर्जिताः रूप्य-खुराः स-वत्साः
दुकूल-माला-आभरणाः अददाम् अहम् ॥ १३ ॥


स्व-अलङ्कृतेभ्यः गुण-शील-वद्भ्यः
सीदत्-कुटुम्बेभ्यः ऋत-व्रतेभ्यः।
तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः
प्रादाम् युवभ्यः द्विज-पुङ्गवेभ्यः ॥ १४ ॥


गो-भू-हिरण्य-आयतन-अश्व-हस्तिनः
कन्याः सदा-असीः तिल-रूप्य-शय्याः।
वासांसि रत्नानि परिच्छदान् रथान्
निष्ठाम् च यज्ञैः चरितम् च पूर्तम् ॥ १५ ॥


कस्यचित् द्विज-मुख्यस्य भ्रष्टा गौः मम गो-धने।
सम्पृक्ता अविदुषा सा च मया दत्ता द्विजातये ॥ १६ ॥


ताम् नीयमानाम् तत्-स्वामी दृष्ट्वा उवाच मम् इति तम्।
मम् इति प्रतिग्राह्य आह नृगः मे दत्तवान् इति ॥ १७ ॥


विप्रौ विवदमानौ माम् ऊचतुः स्व-अर्थ-साधकौ।
भवान् दाता अपहर्ता इति तत् श्रुत्वा मे अभवत् भ्रमः ॥ १८ ॥


अनुनीतौ उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै।
गवाम् लक्षम् प्रकृष्टानाम् दास्यामि एषा प्रदीयताम् ॥ १९ ॥


भवन्तौ अनुगृह्णीताम् किङ्करस्य अविजानतः।
सम्-उद्धरतम् माम् कृच्छ्रात् पतन्तम् निरये अशुचौ ॥ २० ॥


न अहम् प्रतीच्छे वै राजन् नित्य-उक्त्वा स्वामि-अपाक्रमत्।
न अन्यत् गवाम् अपि अयुतम् इच्छामि इति अपरः ययौ ॥ २१ ॥

एतस्मिन् अन्तर-ए यामैः दूतैः नीतः यम-अक्षयम्।
यमेन पृष्टः तत्र अहम् देव-देव जगत्-पते ॥ २२ ॥

पूर्वम् तु अम्-अशुभम् भुङ्क्षे उत आहो नृपते शुभम्।
न अन्तम् दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३ ॥

पूर्वम् देव अशुभम् भुञ्ज इति प्राह पतिः इति सः।
तावत् अद्राक्षम् आत्मानम् कृकलासम् पतन् प्रभो ॥ २४ ॥

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव।
स्मृतिः न अद्य अपि विध्वस्ता भवत्-सन्दर्शन-अर्थिनः ॥ २५ ॥

सः त्वम् कथम् मम विभो अपि इतः पर-आत्मा।
योग-ईश्वरैः श्रुति-दृशाम् अमल-हृत्-विभाव्यः॥
साक्षात् अधः-क्षजः उरु-व्यसन-अन्ध-बुद्धेः।
स्यात् मे अनुदृश्यः इह यस्य भव-अपवर्गः ॥ २६ ॥

देव-देव जगत्-नाथ गोविन्द पुरुष-उत्तम।
नारायण हृषी-केश पुण्य-श्लोक-अच्युत-अव्यय ॥ २७ ॥

अनुजानीहि माम् कृष्ण यान्तम् देव-गतिम् प्रभो।
यत्र क्व अपि सतः चेतः भूयात् मे त्वत्-पद-आस्पदम् ॥ २८ ॥

नमः ते सर्व-भावाय ब्रह्मणे अनन्त-शक्तये।
कृष्णाय वासुदेवाय योगानाम् पतये नमः ॥ २९ ॥

इति उक्त्वा तम् परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना।
अनुज्ञातः विमान-अग्र्यम् आरुहत् पश्यताम् नृणाम् ॥ ३० ॥

कृष्णः परिजनम् प्राह भगवान् देवकी-सुतः।
ब्रह्मण्य-देवः धर्म-आत्मा राजन्-यान् अनुशिक्षयन् ॥ ३१ ॥

दुर्जरम् बत ब्रह्म-स्वम् भुक्तम् अग्नेः मनाक् अपि।
तेजीयसः अपि किम् उत राज्ञाम् ईश्वर-मानिनाम् ॥ ३२ ॥

न अहम् हालाहलम् मन्ये विषम् यस्य प्रतिक्रिया।
ब्रह्म-स्वम् हि विषम् प्रोक्तम् न अस्य प्रतिविधिः भुवि ॥ ३३ ॥

हिनस्ति विषम् अत्तारम् वह्निः अद्भिः प्रशाम्यति।
कुलम् समूलम् दहति ब्रह्म-स्व-रणि-पावकः ॥ ३४ ॥

ब्रह्म-स्वम् दुर्-अनुज्ञातम् भुक्तम् हन्ति त्रि-पुरुषम्।
प्रसह्य तु बलात् भुक्तम् दश पूर्वान् दश अपरान् ॥ ३५ ॥

राजानः राज-लक्ष्म्या अन्धाः न आत्म-पातम् विचक्षते।
निरयम् ये अभिमन्यन्ते ब्रह्म-स्वम् साधवः बालिशाः ॥ ३६ ॥

गृह्णन्ति यावतः पांसून् क्रन्दताम् अश्रु-बिन्दवः।
विप्राणाम् हृत-वृत्तीनाम् वदान्यानाम् कुटुम्बिनाम् ॥ ३७ ॥

राजानः राज-कुल्याः च तावतः अब्दान् निरङ्कुशाः।
कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दाय-अपहारिणः ॥ ३८ ॥

स्व-दत्ताम् पर-दत्ताम् वा ब्रह्म-वृत्तिम् हरेत् च यः।
षष्टि-वर्ष-सहस्राणि विष्ठायाम् जायते कृमिः ॥ ३९ ॥

न मे ब्रह्म-धनम् भूयात् यत् गृद्ध्वा अल्प-आयुषः नराः।
पराजिताः च्युताः राज्यात् भवन्ति उद्वेजिनः अहयः ॥ ४० ॥

विप्रम् कृत-अगसम् अपि नैव द्रुह्यत मामकाः।

घ्नन्तम् बहु शपन्तम् वा नमस्कुरुत नित्यशः ॥ ४१ ॥


यथा अहम् प्रणमे विप्रान् अनु-कालम् समाहितः।

तथा नमत यूयं च यः अन्यथा मे सः दण्ड-भाक् ॥ ४२ ॥


ब्राह्मण-अर्थः हि अपहृतः हर्तारम् पातयति अधः।

अजानन्तम् अपि हि एनम् नृगम् ब्राह्मण-गौर् इव ॥ ४३ ॥


एवम् विश्राव्य भगवान् मुकुन्दः द्वारका-उकसः।

पावनः सर्व-लोकानाम् विवेश निज-मन्दिरम् ॥ ४४ ॥


॥ इति श्रीमद्भागवते महा-पुराणे पारमहंस्याम् संहितायाम्

दशम-स्कन्धे उत्तर-अर्धे नृग-उपाख्यानम् नाम

चतुः-षष्टितमः अध्यायः ॥ ६४ ॥

ஸ்கந்தம் 10: அத்யாயம் 63 (கண்ணன் பானாசுரனோடு யுத்தம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன் பானாசுரனோடு யுத்தம்

ஸ்கந்தம் 10: அத்யாயம் 63

श्री-शुकः उवाच 
अपश्यताम् च अनिरुद्धम् तद्-बन्धूनाम् च भारत। चत्वारः वार्षिकाः मासाः व्यतीयुः अनुशोचताम् ॥ १ ॥ 

नारदात् तत् उपाकर्ण्य वार्ताम् बद्धस्य कर्म च। प्रययुः शोणित-पुरम् वृष्णयः कृष्ण-दैवताः ॥ २ ॥ 

प्रद्युम्नः युयुधानः च गदः साम्बः अथ सारणः। नन्द-उपनन्द-भद्र-आद्याः राम-कृष्ण-अनुवर्तिनः ॥ ३ ॥ 

अक्षौहिणीभिः द्वादशभिः समेताः सर्वतः दिशम्। रुरुधुः बाण-नगरम् समन्तात् सात्वत-ऋषभाः ॥ ४ ॥ 

भज्यमान-पुर-उद्यान-प्राकार-अट्टाल-गोपुरम्। प्रेक्षमाणः रुषा आविष्टः तुल्य-सैन्यः अभिनिर्ययौ ॥ ५ ॥ 

बाण-अर्थे भगवान् रुद्रः स-सुतैः प्रमथैः वृतः। आरुह्य नन्दि-वृषभम् युयुधे राम-कृष्णयोः ॥ ६ ॥ 

आसीत् सुतुमुलम् युद्धम् अद्‌भुतम् रोमहर्षणम्। कृष्ण-शङ्करयोः राजन् प्रद्युम्न-गुहयोः अपि ॥ ७ ॥ 

कुम्भाण्ड-कूपकर्ण-आभ्याम् बलेन सह संयुगः। साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥ 

ब्रह्म-आदयः सुर-अधीशाः मुनयः सिद्ध-चारणाः। गन्धर्व-अप्सरसः यक्षाः विमानैः द्रष्टुम् आगमन् ॥ ९ ॥ 
शङ्कर-अनुचरान् शौरिः भूत-प्रमथ-गुह्यकान्। डाकिनी-यातुधानान् च वेतालान् स-विनायकान् ॥ १० ॥ 

प्रेत-मातृ-पिशाचान् च कूष्माण्डान् ब्रह्म-राक्षसान्। द्रावयामास तीक्ष्ण-अग्रैः शरैः शार्ङ्ग-धनुः-च्युतैः ॥ ११ ॥ 
पृथक्-विधानि प्रायुङ्क्त पिणाकि-अस्त्राणि शाङ्गिणे। प्रत्य-अस्त्रैः शमयामास शार्ङ्ग-पाणिः अविस्मितः ॥ १२ ॥ 

ब्रह्म-अस्त्रस्य च ब्रह्म-अस्त्रम् वायव्यस्य च पार्वतम्। आग्नेयस्य च पार्जन्यम् नैजम् पाशुपतस्य च ॥ १३ ॥ 

मोहयित्वा तु गिरिशम् जृम्भण-अस्त्रेण जृम्भितम्। बाणस्य पृतनाम् शौरिः जघान असि-गद-इषुभिः ॥ १४ ॥ 

स्कन्दः प्रद्युम्न-बाण-ओघैः अर्द्यमानः समन्ततः। असृक् विमुञ्चन् गात्रेभ्यः शिखिना अपक्रमत् रणात् ॥ १५ ॥ 

कुम्भाण्डः कूपकर्णः च पेततुः मुषल-अर्दितौ। दुद्रुवुः तत्-अनीकानि हत-नाथानि सर्वतः ॥ १६ ॥ 

विशीर्यमाणम् स्व-बलम् दृष्ट्वा बाणः अत्य-अमर्षणः। कृष्णम् अभ्यद्रवत् संख्ये रथी हित्वा एव सात्यकिम् ॥ १७ ॥ 

धनूंषि आकृष्य युगपत् बाणः पञ्च-शतानि वै। एक-एकस्मिन् शरौ द्वौ-द्वौ सन्दधे रण-दुर्मदः ॥ १८ ॥ 

तानि चिच्छेद भगवान् धनूंषि युगपत् हरिः। सारथिम् रथम् अश्वान् च हत्वा शङ्खम् अपूरयत् ॥ १९ ॥ 

तत्-माता कोटरा नाम नग्ना मुक्त-शिर-उरुहा। पुरः अवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥ २० ॥

ततः तिर्यङ्मुखः नग्नाम् अनिरीक्षन् गद-अग्रजः।
बाणः च तावत् विरथः छिन्न-धन्वा अविशत् पुरम् ॥ २१ ॥

विद्राविते भूत-गणे ज्वरः तु त्रि-शिराः त्रि-पात्।
अभ्यधावत दाशार्हम् दहन् इव दिशः दश ॥ २२ ॥

अथ नारायणः देवः तम् दृष्ट्वा व्यसृजत् ज्वरम्।
माहेश्वरः वैष्णवः च युयुधाते ज्वरौ उभौ ॥ २३ ॥

माहेश्वरः सम्-आक्रन्दन् वैष्णवेन बल-अर्दितः।
अलब्ध्वा अभयम् अन्यत्र भीतः माहेश्वरः ज्वरः।
शरण-अर्थी हृषीकेशम् तुष्टाव प्रयत-अञ्जलिः ॥ २४ ॥

ज्वरः उवाच -
नमामि त्वा अनन्त-शक्तिम् परेशम्
सर्व-आत्मानम् केवलम् ज्ञप्ति- मात्रम्।
विश्व-उत्पत्ति-स्थान-संरोध-हेतुम्
यत् तत् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् ॥ २५ ॥

कालः दैवम् कर्म जीवः स्वभावः
द्रव्यम् क्षेत्रम् प्राणः आत्मा विकारः।
तत्-सङ्घातः बीज-रोह-प्रवाहः
त्वत्-माया एषा तत्-निषेधम् प्रपद्ये ॥ २६ ॥

नाना-भावैः लीलया एव उपपन्नैः
देवान् साधून् लोक-सेतून् बिभर्षि।
हंसि उन्मार्गान् हिंसया वर्तमानान्
जन्म एतत् ते भार-हाराय भूमेः ॥ २७ ॥

तप्तः अहम् ते तेजसा दुःसहेन
शान्त-उग्रेण अति-उल्बणेन ज्वर्रेण।
तावत् तापः देहिनाम् ते अङ्घ्रि-मूलम्
नः सेवेरन् यावत् आशा-अनुबद्धाः ॥ २८ ॥

श्री-भगवान् उवाच -
त्रि-शिराः ते प्रसन्नः अस्मि व्येतु ते मत्-ज्वरात् भयम्।
यः नौ स्मरति संवादम् तस्य त्वम् न भवेत् भयम् ॥ २९ ॥

इति उक्तः अच्युतम् आनम्य गतः माहेश्वरः ज्वरः।
बाणः तु रथम् आरूढः प्रागात् योत्स्यम् जनार्दनम् ॥ ३० ॥

ततः बाहु-सहस्रेण नाना-आयुध-धरः असुरः।
मुमोच परम-क्रुद्धः बाणान् चक्रायुधे नृप ॥ ३१ ॥

तस्य अस्यतः अस्त्राणि असकृत् चक्रेण क्षुर-नेमिना।
चिच्छेद भगवान् बाहून् शाखाः इव वनस्पतेः ॥ ३२ ॥

बाहुषु उच्छिद्यमानेषु बाणस्य भगवान् भवः।
भक्तान् अ-कम्प्य उपव्रज्य चक्रायुधम् अभाषत ॥ ३३ ॥

श्री-रुद्रः उवाच -
त्वम् हि ब्रह्म परम् ज्योतिः गूढम् ब्रह्मणि वाङ्मये।
यम् पश्यन्ति अमल-आत्मानः आकाशम् इव केवलम् ॥ ३४ ॥

नाभिः नभः अग्निः मुखम् अम्बु रेतः
द्यौः शीर्षम् आशाः श्रुतिः अङ्घ्रिः उर्वी।
चन्द्रः मनः यस्य दृक् अर्कः आत्मा
अहम् समुद्रः जठरम् भुज-इन्द्रः ॥ ३५ ॥

रोमाणि यस्य औषध्यः अम्बु-वाहाः
केशाः विरिञ्चः धिषणा विसर्गः।
प्रजापतिः हृदयं यस्य धर्मः
सः वै भवान् पुरुषः लोक-कल्पः ॥ ३६ ॥

तव अवतारः अयम् अकुण्ठ-धामन्
धर्मस्य गुप्त्यै जगतः भवाय।
वयम् च सर्वे भवता अनुभाविताः
विभावयामः भुवनानि सप्त ॥ ३७ ॥

त्वम् एकः आद्यः पुरुषः अद्वितीयः
तुर्यः स्व-दृक् हेतु-अहेतुः ईशः।
प्रतीयसे अथ अपि यथा अविकारम्
स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥ ३८ ॥

यथा एव सूर्यः पिहितः छायया स्वया
छायाम् च रूपाणि च सञ्चकास्ति।
एवम् गुणेन अपिहितः गुणान् त्वम्
आत्म-प्रदीपः गुणिनः च भूमन् ॥ ३९ ॥

यत् माया-मोहित-धियः पुत्र-दार-गृह-आदिषु।
उन्मज्जन्ति निमज्जन्ति प्रसक्ताः वृजिन-अर्णवे ॥ ४० ॥

देवदत्तम् इम् अम् लब्ध्वा नृ-लोकम् अजित-इन्द्रियः।
यः न आद्रियेत त्वत्-पादौ सः शोच्यः हि आत्म-वञ्चकः ॥ ४१ ॥

यः त्वाम् विसृजते मर्त्यः आत्मानम् प्रियम् ईश्वरम्।
विपर्यय-इन्द्रिय-अर्थ-अर्थम् विषम् अत्त्य् अमृतम् त्यजन् ॥ ४२ ॥

अहम् ब्रह्म अथ विबुधाः मुनयः च अमल-आशयाः।
सर्व-आत्मना प्रपन्नाः त्वाम् आत्मानम् प्रेष्ठम् ईश्वरम् ॥ ४३ ॥

तम् त्वाम् जगत्-स्थिति-उदय-अन्त-हेतुम्
समम् प्रशान्तम् सुहृत्-आत्म-दैवम्।
अनन्यम् एकम् जगत्-आत्म-केतुम्
भव-अपवर्गाय भजाम देवम् ॥ ४४ ॥

अयम् मम इष्टः दयितः अनुवर्ती
मया अभयम् दत्तम् अमुष्य देव।
संपाद्यताम् तत् भवतः प्रसादः
यथा हि ते दैत्य-पतौ प्रसादः ॥ ४५ ॥

श्री-भगवान् उवाच -
यत् आत्तः भगवन् त्वम् नः करवाम प्रियम् तव।
भवतः यत् व्यवसितम् तत् मे साधु अनुमोदितम् ॥ ४६ ॥

अवध्यः अयम् मम अपि एषः वैरोचनि-सुतः असुरः।
प्रह्रादाय वरः दत्तः न वध्यः मे तव अन्वयः ॥ ४७ ॥

दर्प-उपशमनाय अस्य प्रवृक्ताः बाहवः मया।
सूदितम् च बलम् भूरि यत् च भारायितम् भुवः ॥ ४८ ॥

चत्वारः अस्य भुजाः शिष्टाः भविष्यन्ति अजर-अमराः।
पार्षद-मुख्यः भवतः न कुतःचित् भयः असुरः ॥ ४९ ॥

इति लब्ध्वा अभयम् कृष्णम् प्रणम्य शिरसा असुरः।
प्राद्युम्निम् रथम् आरोप्य स-वध्वा सम्-उपानयत् ॥ ५० ॥

अक्षौहिण्या परिवृतम् सु-वासः सम्-अलङ्कृतम्।
स-पत्नीकम् पुरः-कृत्य ययौ रुद्र-अनुमोदितः ॥ ५१ ॥

स्व-राज-धानीम् सम्-अलङ्कृताम् ध्वजैः
स-तोरणैः उक्षित-मार्ग-चत्वराम्।
विवेश शङ्ख-अनक-दुन्दुभि-स्वनैः
अभ्युद्यतः पौर-सुहृत्-द्विजातिभिः ॥ ५२ ॥

यः एवम् कृष्ण-विजयम् शङ्करेण च सं-युगम्।
संस्मरेत् प्रातः-उत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ 63