Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 75 (துரியோதனன் அடைந்த அவமானம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 துரியோதனன்

அடைந்த அவமானம்

ஸ்கந்தம் 10: அத்யாயம் 75

श्री राज उवाच
अजातशत्रो: तं दृष्ट्वा राजसूय-महोदयम्।
सर्वे मुमुदिरे ब्रह्मन् नृ-देवा: ये समागताः ॥1॥

दुर्योधनम् वर्जयित्वा राजान: स-ऋषय: सुरा:।
इति श्रुतं न: भगवन् तत्र कारणम् उच्यताम् ॥2॥

ऋषि: उवाच
पितामहस्य ते यज्ञे राजसूये महात्मन:।
बान्धवाः परिचर्यायाम् तस्य आसन् प्रेम-बंधनाः ॥3॥

भीम: महानस-अध्यक्ष: धन-अध्यक्ष: सुयोधन:।
सहदेव: तु पूजायाम् नकुल: द्रव्य-साधने ॥4॥

गुरु-शुश्रूषणे जिष्णु: कृष्ण: पाद-अवनेजने।
परिवेषणे द्रुपदजा कर्ण: दाने महा-मनाः ॥5॥

युयुधान: विकर्ण: च हार्दिक्य: विदुर-आदयः।
बाह्लीक-पुत्रा: भूर्य-आद्याः ये च सन्तर्दन-आदयः ॥6॥

निरूपिता: महा-यज्ञे नाना-कर्मसु ते तदा।
प्रवर्तन्ते स्म राजेन्द्र राज्ञ: प्रिय-चिकीर्षव: ॥7॥

ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्-तमेषु
स्विष्टेषु सूनृत-समर्हण-दक्षिणाभि:।
चैद्ये च सात्वत-पते: चरणम् प्रविष्टे
चक्रु: तत: तु अवभृथ-स्नपनम् द्यु-नद्याम् ॥8॥

मृदङ्ग-शङ्ख-पणव-धुन्धुर्य-आनक-गोमुखाः।
वादित्राणि विचित्राणि नेदु: अवभृथ-उत्सवे ॥9॥

नर्तक्य: ननृतु: हृष्टा: गायका: यूथश: जगु:।
वीणा-वेणु-तल-उन्नाद: तेषाम् स दिवम् अस्पृशत् ॥10॥

चित्र-ध्वज-पताका-अग्रै: इभ-इन्द्र-स्यन्दन-अर्वभि:।
स्व-अलङ्कृतै: भटै: भूपा: निर्ययु: रुक्म-मालिन: ॥11॥

यदु-सृञ्जय-काम्बोज-कुरु-केकय-कोशलाः।
कम्पयन्त: भुवम् सैन्यै: यजमान-पुर:सराः ॥12॥

सदस्य-ऋत्विक्-द्विज-श्रेष्ठा: ब्रह्म-घोषेण भूयसा।
देव-ऋषि-पितृ-गन्धर्वा: तुष्टुवु: पुष्प-वर्षिण: ॥13॥

स्व-अलङ्कृता: नराः नार्य: गन्ध-स्रक्-भूषण-अम्बरै:।
विलिम्पन्त्य: अभिषिञ्चन्त्य: विजह्रु: विविधै: रसै: ॥14॥

तैल-गोरस-गन्ध-उद हरिद्रा-सान्द्र-कुंकुमै:।
पुम्भि: लिप्ता: प्रलिंपन्त्य: विजह्रु: वार-योषितः ॥15॥

गुप्ता: नृभि: निरगमन् उपलब्धुम् एतत्
देव्य: यथा दिवि विमान-वरै: नृ-देव्य:।
ता: मातुलेय-सखिभि: परिषिच्यमानाः
स-व्रीड-हास-विकसत्-वदना विरेजुः ॥16॥

ता: देवरान् उत सखीन् सिषिचु: दृतीभि:
क्लिन्न-अम्बराः विवृत-गात्र-कुच-ऊरु-मध्याः।
औत्सुक्य-मुक्त-कबरा: च्यवमान-माल्याः
क्षोभम् दधु: मलधिया: रुचिरै: विहारै: ॥17॥

स सम्राट् रथम् आरूढ: स-अश्वम् रुक्म-मालिनम्।
व्यरोचत स्व-पत्‍नीभि: क्रियाभि: क्रतुराट् इव ॥18॥

पत्‍नी-संयाज-अवभृथ्यै: चरित्वा ते तम् ऋत्विजः।
आचान्तम् स्नापयाञ्चक्रु: गङ्गायाम् सह कृष्णया ॥19॥

देव-दुन्दुभय: नेदु: नर-दुन्दुभिभि: समम्।
मुमुचु: पुष्प-वर्षाणि देव-ऋषि-पितृ-मानवाः ॥20॥

सस्नु: तत्र तत: सर्वे वर्ण-आश्रम-युता: नराः।
महा-पातक्य: अपि यत: सद्य: मुच्येत किल्बिषात् ॥21॥

अथ राजा अहते क्षौमे परिधाय स्व-अलङ्कृत:।
ऋत्विक्-सदस्य-विप्र-आदीन् अनर्च आभरण-अम्बरै: ॥22॥

बन्धु-ज्ञाति-नृपान् मित्र-सुहृद: अन्यांश् च सर्वश:।
अभीक्ष्णम् पूजयामास नारायण-पर: नृप: ॥23॥

सर्वे जनाः सुर-रुच: मणि-कुण्डल-स्रक्
उष्णीष-कञ्चुक-दुकूल-महा-अर्घ्य-हाराः।
नार्यश् च कुण्डल-युग-आलक-वृन्द-जुष्ट-
वक्त्र-श्रिय: कनक-मेखलया विरेजुः ॥24॥

अथ ऋत्विज: महा-शीलाः सदस्या: ब्रह्मवादिन:।
ब्रह्म-क्षत्रिय-विट्-शूद्रा: राजान: ये समागताः ॥25॥

देव-ऋषि-पितृ-भूतानि लोक-पालाः सह अनुगा:।
पूजिता: तम् अनुज्ञाप्य स्व-धामानि ययु: नृप ॥26॥

हरिदासस्य राजर्षे: राजसूय-महोदयम्।
न एव अत्रप्यन् प्रशंसन्त: पिबन् मर्त्य: अमृतम् यथा ॥27॥

तत: युधिष्ठिर: राजा सुहृत्-सम्बन्धि-बान्धवान्।
प्रेम्णा निवारयामास कृष्णम् च त्याग-कातर: ॥28॥

भगवान् अपि तत्र अङ्ग न्यवात्सीत् तत्-प्रिय-अङ्कर:।
प्रस्थाप्य यदु-वीरान् च साम्ब-आदीन् च कुशस्थलीम् ॥29॥

इत्थम् राजा धर्म-सुत: मनोरथ-महा-अर्णवम्।
सुदुस्तरम् समुत्तीर्य कृष्णेन आसीत् गत-ज्वर: ॥30॥

एक-दान्त-अपुरे तस्य वीक्ष्य दुर्योधन: श्रियम्।
अतप्यत् राजसूयस्य महत्त्वम् च अच्युत-आत्मन: ॥31॥

यस्मिन् नरेन्द्र-दिति-इन्द्र-सुर-इन्द्र-लक्ष्मी:
नाना विभान्ति किल विश्व-सृज-उपकॢप्ताः।
ताभि: पतीन् द्रुपद-राज-सुता उपतस्थे
यस्याम् विषक्त-हृदय: कुरु-राट् अतप्यत् ॥32॥

यस्मिन् तदा मधु-पते: महिषी-सहस्रं
श्रोणी-भरेण शनकै: क्वणत्-अङ्घ्रि-शोभम्।
मध्ये सु-चारु-कुच-कुङ्कुम-शोण-हारम्
श्रीमान्-मुखं प्रचल-कुण्डल-कुन्तल-आढ्यम् ॥33॥

सभायाम् मय-कल्प्तायाम् क्वापि धर्म-सुत: अधिराट्।
वृत: अनुजै: बन्धुभि: च कृष्णेन अपि स्व-चक्षुषा ॥34॥

आसीन: काञ्चने साक्षात् आसने मघवान् इव।
पारमेष्ठ्य-श्रिया जुष्ट: स्तूयमान: च वन्दिभि: ॥35॥

तत्र दुर्योधन: मानी परीतः भ्रातृभि: नृप।
किरीट-माली न्यविशत् असि-हस्त: क्षिपन् रुषा ॥36॥

स्थले अभ्यगृह्णात् वस्त्र-अन्तम् जलम् मत्वा स्थले अपतत्।
जले च स्थलवत् भ्रान्त्या मय-माया-विमोहित: ॥37॥

जहास भीम: तम् दृष्ट्वा स्त्रिय: नृपतय: अपरे।
निवार्यमाणा: अपि अङ्ग राज्ञा कृष्ण-अनुमोदिताः ॥38॥

स व्रीडित: अवाक्-वदन: रुषा ज्वलन्
निष्क्रम्य तूष्णीं प्रययौ गज-अह्वयम्।
हाहेति शब्द: सुमहान् अभूत् सताम्
अजात-शत्रु: विमनाः इव अभवत्।
बभूव तूष्णीं भगवान् भुव: भरम्
समुज्जिहीर्षु: भ्रमति स्म यत् दृशा ॥39॥

एतत् ते अभिहितं राजन् यत् पृष्ट: अहम् इह त्वया।
सुयोधनस्य दौ:आत्म्यम् राजसूये महा-क्रतौ ॥40॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधनमानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः॥ 75

ஸ்கந்தம் 10: அத்யாயம் 74 (சிசுபாலன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 சிசுபாலன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 74

श्री शुक उवाच
एवम् युधिष्ठिरः राजा जरासन्ध-वधम् विभोः।
कृष्णस्य च अनुभावम् तम् श्रुत्वा प्रीतः तम् अब्रवीत्॥ 1

युधिष्ठिर उवाच
ये स्युः त्रैलोक्य-गुरवः सर्वे लोक-महेश्वराः।
वहन्ति दुर्लभम् लब्ध्वा शिरसा एव अनुशासनम्॥ 2

सः भवान् अरविन्द-अक्षः दीनानाम् ईश-मानिनाम्।
धत्ते अनुशासनम् भूमन् तत् अत्यन्त-विडम्बनम्॥ 3

न हि एकस्य अद्वितीयस्य ब्रह्मणः परमात्मनः।
कर्मभिः वर्धते तेजः ह्रसते च यथा रवेः॥ 4

न वै ते अजित भक्तानाम् मम अहम् इति माधव।
त्वम् तव इति च न अनाधीः पशूनाम् इव वैकृता॥ 5

श्री शुक उवाच
इति उक्त्वा यज्ञिये काले वव्रे युक्तान् सः ऋत्विजः।
कृष्ण-अनुमोदितः पार्थः ब्राह्मणान् ब्रह्मवादिनः॥ 6

द्वैपायनः भरद्वाजः सुमन्तुः गौतमः असितः।
वसिष्ठः च्यवनः कण्वः मैत्रेयः कवषः त्रितः॥ 7

विश्वामित्रः वामदेवः सुमतिः जैमिनिः क्रतुः।
पैलः पराशरः गर्गः वैशम्पायनः एव च॥ 8

अथर्वा कश्यपः धौम्यः रामः भार्गवः आसुरिः।
वीतिहोत्रः मधुच्छन्दाः वीरसेनः अकृतव्रणः॥ 9

उपहूताः तथा च अन्ये द्रोण-भीष्म-कृप-आदयः।
धृतराष्ट्रः सह-सुतः विदुरः च महामतिः॥ 10

ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः यज्ञ-दिदृक्षवः।
तत्र ऐयुः सर्व-राजानः राज्ञाम् प्रकृतयः नृप॥ 11

ततः ते देव-यजनम् ब्राह्मणाः स्वर्ण-लाङ्गलैः।
कृष्ट्वा तत्र यथा आम्नायम् दीक्षया अचक्रिरे नृपम्॥ 12

हैमाः किल उपकरणाः वरुणस्य यथा पुरा।
इन्द्र-आदयः लोक-पालाः विरिञ्च-भव-संयुताः॥ 13

स-गणाः सिद्ध-गन्धर्वाः विद्याधर-महोरगाः।
मुनयः यक्ष-रक्षांसि खग-किन्नर-चारणाः॥ 14

राजानः च समाहूताः राज-पत्न्यः च सर्वशः।
राजसूयम् समीयुः स्म राज्ञः पाण्डु-सुतस्य वै॥ 15

मेनिरे कृष्ण-भक्तस्य सुपपन्नम् अविस्मिताः।
अयाजयन् महा-राजम् याजकाः देव-वर्चसः।
राजसूयेन विधिवत् प्रचेतसम् इव अमराः॥ 16

सौत्ये अहनि अवनी-पालः याजकान् सदसः-पतीन्।
अपूजयत् महा-भागान् यथावत् सुसमाहितः॥ 17

सदस्य-अग्र्य-अर्हण-अर्हम् वै विमृशन्तः सभासदः।
न अध्यगच्छन् अनैकान्त्यात् सहदेवः तदा अब्रवीत्॥ 18

अर्हति हि अच्युतः श्रैष्ठ्यम् भगवान् सात्वताम् पतिः।
एषः वै देवताः सर्वाः देश-काल-धन-आदयः॥ 19

यत् आत्मकम् इदम् विश्वम् क्रतवः च यत् आत्मकाः।
अग्निः आहुतयः मन्त्राः सांख्यम् योगः च यत् परः॥ 20

एकः एव अद्वितीयः असौ एतत् आत्म्यम् इदं जगत्।
आत्मना आत्म-आश्रयः सभ्याः सृजति अवति हन्ति अजः॥ 21

विविधानि इह कर्माणि जनयन् यद् अवेक्षया।
ईहते यत् अयम् सर्वः श्रेयः धर्म-आदि-लक्षणम्॥ 22

तस्मात् कृष्णाय महते दीयताम् परमा-अर्हणम्।
एवम् चेत् सर्व-भूतानाम् आत्मनः च अर्हणम् भवेत्॥ 23

सर्व-भूत-आत्म-भूताय कृष्णाय अनन्य-दर्शिने।
देयम् शान्ताय पूर्णाय दत्तस्य अनन्त्यम् इच्छता॥ 24

इति उक्त्वा सहदेवः अभूत् तूष्णीम् कृष्ण-अनुभाव-वित्।
तत् श्रुत्वा तुष्टुवुः सर्वे साधु साधु इति सत्तमाः॥ 25

श्रुत्वा द्विज-इरितम् राजा ज्ञात्वा हार्दम् सभासदाम्।
समर्हयत् हृषीकेशम् प्रीतः प्रणय-विह्वलः॥ 26

तत् पादौ अवनिज्य आपः शिरसा लोक-पावनीः।
स-भार्यः स-अनुज-अमात्यः स-कुटुम्बः अवहन् मुदाः॥ 27

वासोभिः पीत-कौशेयैः भूषणैः च महा-धनैः।
अर्हयित्वा अश्रु-पूर्ण-अक्षः न अशकत् समवेक्षितुम्॥ 28

इत्थम् सभाजितम् वीक्ष्य सर्वे प्राञ्जलयः जनाः।
नमः जय इति नेमुः तम् निपेतुः पुष्प-वृष्टयः॥ 29

इत्थम् निशम्य दमघोष-सुतः स्व-पीठात्।
उत्थाय कृष्ण-गुण-वर्णन-जात-अमन्युः।
उत्क्षिप्य बाहुम् इदम् आह सदस्य-अमर्षी।
संश्रावयन् भगवते परुषाणि अभीतः॥ 30

ईशः दुरत्ययः कालः इति सत्यवती-श्रुतिः।
वृद्धानाम् अपि यत् बुद्धिः बाल-वाक्यैः विभिद्यते॥ 31

यूयम् पात्र-विदाम् श्रेष्ठाः मा मन्धुः अम् बाल-भाषितम्।
सदसः-पतयः सर्वे कृष्णः यत् सम्मतः अर्हणे॥ 32

तपः-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान्।
परम-ऋषीन् ब्रह्म-निष्ठान् लोक-पालैः च पूजितान्॥ 33

सदसः-पतीन् अतिक्रम्य गोपालः कुल-पांसनः।
यथा काकः पुरोडाशम् सपर्यां कथम् अर्हति॥ 34

वर्ण-आश्रम-कुल-अपेतः सर्व-धर्म-बहिष्कृतः।
स्वैर-वर्ती गुणैः हीनः सपर्यां कथम् अर्हति॥ 35

ययातिना एषाम् हि कुलम् शप्तम् सद्भिः बहिष्कृतम्।
वृथा-पान-रतम् शश्वत् सपर्यां कथम् अर्हति॥ 36

ब्रह्मर्षि-सेवितान् देशान् हित्वा एते अ-ब्रह्म-वर्चसम्।
समुद्रम् दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः॥ 37

एवम् आदीनि अभद्राणि बभाषे नष्ट-मङ्गलः।
न उवाच किञ्चित् भगवान् यथा सिंहः शिव-आरतम्॥ 38

भगवत्-निन्दनम् श्रुत्वा दुःसहम् तत् सभासदः।
कर्णौ पिधाय निर्जग्मुः शपन्तः चेदिपम् रुषा॥ 39

निन्दाम् भगवतः श्रृण्वन् तत्-परस्य जनस्य वा।
ततः न आपैति यः सः अपि याति अधः सुकृतात् च्युतः॥ 40

ततः पाण्डु-सुताः क्रुद्धाः मत्स्य-कैकय-सृञ्जयाः।
उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः॥ 41

ततः च ऐद्यः तु अ-संभ्रान्तः जगृहे खड्ग-चर्मणी।
भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत॥ 42

तावत् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा।
शिरः क्षुर-अन्त-चक्रेण जहार आपततः रिपोः॥ 43

शब्दः कोलाहलः अपि आसीत् शिशुपाले हते महान्।
तस्य अनुयायिनः भूपाः दुद्रुवुः जीवित-ऐषिणः॥ 44

चैद्य-देह-उत्थितम् ज्योतिः वासुदेवम् उपाविशत्।
पश्यताम् सर्व-भूतानाम् उल्का इव भुवि खात् च्युताः॥ 45

जन्म-त्रय-अनुगुणित-वैर-संरब्धया धिया।
ध्यायन् तत्-मयताम् यातः भावः हि भव-कारणम्॥ 46

ऋत्विग्भ्यः स-सदस्येभ्यः दक्षिणाम् विपुलाम् अदात्।
सर्वान् संपूज्य विधिवत् चक्रे अवभृथम् एक-राट्॥ 47

साधयित्वा क्रतुम् राज्ञः कृष्णः योग-ईश्वर-ईश्वरः।
उवास कतिचित् मासान् सुहृत्-भिः अभियाचितः॥ 48

ततः अनुज्ञाप्य राजानम् अ-निच्छन्तम् अपि ईश्वरः।
ययौ स-भार्यः स-अमात्यः स्वपुरम् देवकी-सुतः॥ 49

वर्णितम् तत् उपाख्यानम् मया ते बहु-विस्तरम्।
वैकुण्ठ-वासिनः जन्म विप्र-शापात् पुनः पुनः॥ 50

राजसूय-अवभृथ्येन स्नातः राजा युधिष्ठिरः।
ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-राट् इव॥ 51

राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः।
कृष्णम् क्रतुम् च शंसन्तः स्व-धामानि ययुः मुदाः॥ 52

दुर्योधनम् ऋते पापम् कलिम् कुरु-कुल-आमयम्।
यः न सेहे श्रियम् स्फीताम् दृष्ट्वा पाण्डु-सुतस्य ताम्॥ 53

यः इदम् कीर्तयेत् विष्णोः कर्म चैद्य-वध-आदिकम्।
राज-मोक्षम् वितानम् च सर्व-पापैः प्रमुच्यते॥ 54

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो नाम चतुःसप्ततितमोऽध्यायः॥ 74

Monday, 19 May 2025

ஸ்கந்தம் 10: அத்யாயம் 73 (20800 அரசர்கள் விடுவிப்பு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 20800 அரசர்கள் விடுவிப்பு

ஸ்கந்தம் 10: அத்யாயம் 73

श्री शुक उवाच
अयुते द्वे शतानि अष्टौ लीलया युधि निर्जिताः।
ते निर्गताः गिरि-द्रोण्याम् मलिनाः मल-वससः॥ 1

क्षुत् क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः।
ददृशुः ते घन-श्यामं पीत-कौशेय-वाससम्॥ 2

श्रीवत्स अङ्कं चतुर्बाहुं पद्म-गर्भ-अरुण-ईक्षणम्।
चारु-प्रसन्न-वदनं स्फुरत्-मकर-कुण्डलम्॥ 3

पद्म-हस्तं गदा-शङ्ख-रथ-अङ्गैः उपलक्षितम्।
किरीट-हार-कटक-कटि-सूत्र-अङ्गद-आचितम्॥ 4

भ्राजत्-वर-मणि-ग्रीवं निवीतं वन-मालया।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया॥ 5

जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः।
प्रणेमुः हत-पाप्मानः मूर्धभिः पादयोः हरेः॥ 6

कृष्ण-सन्दर्शन-आह्लाद-ध्वस्त-संरोधन-क्लमाः।
प्रशशंसुः हृषीकेशं गीर्भिः प्राञ्जलयः नृपाः॥ 7

राजानः ऊचुः
नमः ते देव-देव-ईश प्रपन्न-आर्ति-हर-अव्यय।
प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः॥ 8

न एषं नाथान् वसूयामः मागधं मधुसूदन।
अनुग्रहः यत् भवतः राज्ञां राज्य-च्युतिः विभो॥ 9

राज्य-ऐश्वर्य-मद-उन्नद्धः न श्रेयः विन्दते नृपः।
त्वत्-माया-मोहितः अनित्याः मन्यते सम्पदः अचलाः॥ 10

मृगतृष्णां यथा बालाः मन्यन्ते उदक-आशयम्।
एवम् वैकारिकीं मायां अयुक्ताः वस्तु चक्षते॥ 11

वयम् पुरा श्रीमत्-अनष्ट-दृष्टयः
जिगीषया अस्य इतर-इतर-स्पृधः।
घ्नन्तः प्रजाः स्वाः अतिनिर्घृणाः प्रभो
मृत्युम् पुरः त्वा अविगणय्य दुर्मदाः॥ 12

ते एव कृष्ण आद्य गभीर-रंहसा
दुरन्त-वीर्येण विचालिताः श्रियः।
कालेन तन्वा भवतः अनुकम्पया
विनष्ट-दर्पाः चरणौ स्मरामः ते॥ 13

अथ नः राज्यं मृगतृष्णि-रूपितम्
देहेन शश्वत् पतता रुजाम् भुवा।
उपासितव्यम् स्पृहयामहे विभो
क्रिया-फलम् प्रेत्य च कर्ण-रोचनम्॥ 14

तम् नः समादिश उपायं येन ते चरण-अब्जयोः।
स्मृतिः यथा न विरमेत् अपि संसरताम् इह॥ 15

कृष्णाय वासुदेवाय हरये परमात्मने।
प्रणत-क्लेश-नाशाय गोविन्दाय नमः नमः॥ 16

श्री शुक उवाच
संस्तूयमानः भगवान् राजभिः मुक्त-बन्धनैः।
तान् आह करुणः तात शरण्यः श्लक्ष्णया गिरा॥ 17

श्री भगवान् उवाच
अद्य-प्रभृति वः भूपाः मयि आत्मनि अखिल-ईश्वरे।
सुदृढा जायते भक्तिः बाढम् आशंसितं तथा॥ 18

दिष्ट्या व्यवसितं भूपाः भवन्तः ऋत-भाषिणः।
श्रि-अैश्वर्य-मद-उन्नाहं पश्य उन्मादकं नृणाम्॥ 19

हैहयः नहुषः वेनः रावणः नरकः अपरे।
श्रीमत्-आद् भ्रंशिताः स्थानात् देव-दैत्य-नर-ईश्वराः॥ 20

भवन्तः एतत् विज्ञाय देहात् उत्पाद्यं अन्तवत्।
माम् यजन्तः अध्वरैः युक्ताः प्रजाः धर्मेण रक्षथ॥ 21

सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भव-अभवौ।
प्राप्तं प्राप्तं च सेवन्तः मत्त्-चित्ताः विचरिष्यथ॥ 22

उदासीनाः च देह-आदौ आत्म-आरामाः धृत-व्रताः।
मयि आवेश्य मनः सम्यक् माम् अन्ते ब्रह्म यास्यथ॥ 23

श्री शुक उवाच
इति आदिश्य नृपान् कृष्णः भगवान् भुवन-ईश्वरः।
तेषाम् न्ययुङ्क्त पुरुषान् स्त्रियः मज्जन-कर्मणि॥ 24

सपर्यां कारयामास सहदेवेन भारत।
नर-देव-उचितैः वस्त्रैः भूषणैः स्रक्-विलेपनैः॥ 25

भोजयित्वा वर-अन्नेन सु-स्नातान् समलङ्कृतान्।
भोगैः च विविधैः युक्तान् ताम्बूल-आद्यैः नृप-उचितैः॥ 26

ते पूजिताः मुकुन्देन राजानः मृष्ट-कुण्डलाः।
विरेजुः मोचिताः क्लेशात् प्रावृण्‌ अन्ते यथा ग्रहाः॥ 27

रथान् स-त्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान्।
प्रीणय्य सूनृतैः वाक्यैः स्व-देशान् प्रत्ययापयत्॥ 28

ते एवम् मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना।
ययुः तम् एव ध्यायन्तः कृतानि च जगत्-पतेः॥ 29

जगुः प्रकृतिभ्यः ते महा-पुरुष-चेष्टितम्।
यथा अन्वशासत् भगवान् तथा चक्रुः अतन्द्रिताः॥ 30

जरासन्धं घातयित्वा भीमसेनन केशवः।
पार्थाभ्याम् संयुतः प्रायात् सहदेवेन पूजितः॥ 31

गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुः जित-आरयः।
हर्षयन्तः स्व-सुहृदः दुर्हृदाम् च असुख-आवहाः॥ 32

तत् श्रुत्वा प्रीत-मनसः इन्द्र-प्रस्थ-निवासिनः।
मेनिरे मागधं शान्तं राजा च आप्त-मनोरथः॥ 33

अभिवन्द्य अथ राजानं भीम-अर्जुन-जनार्दनाः।
सर्वम् आश्रावयन् चक्रुः आत्मना यत् अनुष्ठितम्॥ 34

निशम्य धर्म-राजः तत् केशवेन अनुकम्पितम्।
आनन्द-अश्रु-कलाम् मुञ्चन् प्रेम्णा न ऊवाच किञ्चन॥ 35

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने नाम त्रिसप्ततितमोऽध्यायः॥ 73

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 55 (ப்ரத்யும்னன் பிறப்பு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ப்ரத்யும்னன் பிறப்பு

ஸ்கந்தம் 10: அத்யாயம் 55

श्री-शुकः उवाच –

कामः तु वासुदेव-अंशः दग्धः प्राक् रुद्र-मन्युना।
देह-उपपत्तये भूयः तम् एव प्रत्यपद्यत॥ १ ॥

सः एव जातः वैदर्भ्याम् कृष्ण-वीर्य-समुद्भवः।
प्रद्युम्नः इति विख्यातः सर्वतः अनवमः पितुः॥ २ ॥

तम् शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम्।
सः विदित्वा आत्मनः शत्रुम् प्रास्य उदन्वति अगात् गृहम्॥ ३ ॥

तम् निर्जगार बलवान् मीनः सः अपि अपरैः सह।
वृतः जालेन महता गृहीतः मत्स्य-जीविभिः॥ ४ ॥

तम् शम्बराय कैवर्ताः उपाजह्रुः उपायनम्।
सूदा महानसम् नीत्वा अवद्यान् स्व-धिति-नाद्भुतम्॥ ५ ॥

दृष्ट्वा तत् उदरे बालम् मायावत्यै न्यवेदयन्।
नारदः अकथयत् सर्वम् तस्याः शङ्कित-चेतसः।
बालस्य तत्त्वम् उत्पत्तिम् मत्स्य-उदर-निवेशनम्॥ ६ ॥

सा च कामस्य वै पत्नी रतिः नाम यशस्विनी।
पत्युः निर्दग्ध-देहस्य देह-उत्पत्तिम् प्रतीक्षती॥ ७ ॥

निरूपिता शम्बरेण सा सूप-ओदन-साधने।
काम-देवम् शिशुम् बुद्ध्वा चक्रे स्नेहम् तत् अर्भके॥ ८ ॥

न अति-दीर्घेण कालेन सः कार्ष्णिः रूढ-यौवनः।
जनयामास नारीणाम् वीक्षन्तीनाम् च विभ्रमम्॥ ९ ॥

सा तम् पतिम् पद्म-दल-आयत-ईक्षणम्
प्रलम्ब-बाहुम् नर-लोक-सुन्दरम्।
स-व्रीड-हास-उत्तभित-भ्रुव्-ईक्षणी
प्रीत्या उपतस्थे रतिः अङ्ग सौरतैः॥ १० ॥

ताम् अह भगवान् कार्ष्णिः मातः ते मतिः अन्यथा।
मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा॥ ११ ॥

रतिः उवाच –
भवान् नारायण-सुतः शम्बरेण आहृतः गृहात्।
अहम् ते अधिकृता पत्नी रतिः कामः भवान् प्रभो॥ १२ ॥

एषः त्वा अनिर्दशम् सिन्धौ अक्षिपत् शम्बरः असुरः।
मत्स्यः अग्रसीत् तत् उदरात् इह प्राप्तः भवान् प्रभो॥ १३ ॥

तम् इमम् जहि दुर्धर्षम् दुर्जयम् शत्रुम् आत्मनः।
माया-शत-विदम् त्वम् च माया-भिः मोहन-आदिभिः॥ १४ ॥

परीशोचति ते माता कुररी-इव गत-प्रजा।
पुत्र-स्नेह-आकुला दीना विवत्सा गौः इव आतुरा॥ १५ ॥

प्रभाष्य एवं ददौ विद्याम् प्रद्युम्नाय महा-आत्मने।
मायावती महा-मायाम् सर्व-माया-विनाशिनीम्॥ १६ ॥

सः च शम्बरम् अभ्येत्य संयुगाय समाह्वयत्।
अविषह्यैः तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम्॥ १७ ॥

सः अधिक्षिप्तः दुर्वाचोभिः पद-आहतः इव उरगः।
निश्चक्राम गदा-पाणिः अमर्षात् ताम्र-लोचनः॥ १८ ॥

गदाम् आविध्य तरसा प्रद्युम्नाय महा-आत्मने।
प्रक्षिप्य व्यनदत् नादम् वज्र-निष्पेष-निष्ठुरम्॥ १९ ॥

ताम् आपतन्तीम् भगवान् प्रद्युम्नः गदया गदाम्।
अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदाम् नृप॥ २० ॥

सः च मायाम् समाश्रित्य दैतेयीम् मय-दर्शिताम्।
मुमुचे अस्त्र-मयम् वर्षम् कार्ष्णौ वैहायसः असुरः॥ २१ ॥

बाध्यमानः अस्त्र-वर्षेण रौक्मिणेयः महा-रथः।
सत्त्व-आत्मिकाम् महा-विद्याम् सर्व-माया-उपमर्दिनीम्॥ २२ ॥

ततः गौह्यक-गान्धर्व-पैशाच-उरग-राक्षसीः।
प्रायुङ्क्त शतशः दैत्यः कार्ष्णिः व्यधमयत् सः ताः॥ २३ ॥

निशात-मसिम् उद्यम्य स-किरीटम् स-कुण्डलम्।
शम्बरस्य शिरः कायात् ताम्र-अश्मश्रु-ओजसा अहरत्॥ २४ ॥

आकीर्यमाणः दिविजैः स्तुवद्भिः कुसुम-उत्करैः।
भार्यया अम्बर-चारिण्या पुरम् नीतः विहायसा॥ २५ ॥

अन्तःपुर-वरम् राजन् ललना-शत-सङ्कुलम्।
विवेश पत्नीया गगनात् विद्युता इव बलाहकः॥ २६ ॥

तम् दृष्ट्वा जलद-श्यामम् पीत-कौशेय-वाससम्।
प्रलम्ब-बाहुम् ताम्र-अक्षम् सुस्मितम् रुचिर-आननम्॥ २७ ॥

स्वलङ्कृत-मुख-अम्भोजम् नील-वक्र-आल-कालिभिः।
कृष्णम् मत्वा स्त्रियः ह्रीताः निलिल्युः तत्र तत्र ह॥ २८ ॥

अवधार्य शनैः ईषत्-वैलक्षण्येन योषितः।
उपजग्मुः प्रमुदिताः स-स्त्री-रत्नम् सुविस्मिताः॥ २९ ॥

अथ तत्र आसित-अपाङ्गी वैदर्भी वल्गु-भाषिणी।
अस्मरत् स्व-सुतम् नष्टम् स्नेह-स्नुत-पयोधरा॥ ३० ॥

कः नु अयम् नर-वैदूर्यः कस्य वा कमल-ईक्षणः।
धृतः कया वा जठरे का इयम् लब्धा तु अनेन वा॥ ३१ ॥

मम च अपि आत्मजः नष्टः नीतः यः सूतिका-गृहात्।
एतत्-तुल्य-वयः-रूपः यदि जीवति कुत्रचित्॥ ३२ ॥

कथम् तु अनेन सम्प्राप्तम् सारूप्यम् शार्ङ्ग-धन्वनः।
आकृत्या अवयवैः गत्या स्वर-हास-आवलोकनैः॥ ३३ ॥

सः एव वा भवेत् नूनम् यः मे गर्भे धृतः अर्भकः।
अमुष्मिन् प्रीतिः अधिका वामः स्फुरति मे भुजः॥ ३४ ॥

एवम् मीमांसमानायाम् वैदर्भ्याम् देवकी-सुतः।
देवक्या अनक-दुन्दुभ्याम् उत्तम-श्लोकः आगमत्॥ ३५ ॥

विज्ञात-अर्थः अपि भगवान् तूष्णीम् आस जनार्दनः।
नारदः अकथयत् सर्वम् शम्बर-हरण-आदिकम्॥ ३६ ॥

तत् श्रुत्वा महत् आश्चर्यम् कृष्ण-अन्तःपुर-योषितः।
अभ्यनन्दन् बहून् अब्दान् नष्टम् मृतम् इव आगतम्॥ ३७ ॥

देवकी वसुदेवः च कृष्ण-रामौ तथा स्त्रियः।
दम्पती तौ परिष्वज्य रुक्मिणी च ययुः मुदम्॥ ३८ ॥

नष्टम् प्रद्युम्नम् आयातम् आकर्ण्य द्वारका-उकसः।
अहो मृतः इव आयातः बालः दिष्ट्या इति ह अब्रुवन्॥ ३९ ॥

यम् वै मुहुः पितृ-सरूप-निज-ईश-भावाः
तत्-मातरः यद् अभजन् रहः-रूढ-भावाः।
चित्रम् न तत् खलु रमा-आस्पद-बिम्ब-बिम्बे
कामे स्मरे अक्ष-विषये किम् उत अन्य-नार्यः॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥

ஸ்கந்தம் 10: அத்யாயம் 72 (ஜராஸந்தன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஜராஸந்தன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 72

श्री-शुकः उवाच –
एकदा तु सभा-मध्ये आस्थितः मुनिभिः वृतः।
ब्राह्मणैः क्षत्रियैः वैश्यैः भ्रातृभिः च युधिष्ठिरः॥ 1

आचार्यैः कुल-वृद्धैः च ज्ञाति-संबन्धि-बान्धवैः।
श्रृण्वताम् एव च एतेषाम् आभाष्य इदम् उवाच ह॥ 2

युधिष्ठिरः उवाच –
क्रतुराजेन गोविन्द राजसूयेन पावनीः।
यक्ष्ये विभूतिः भवतः तत् सम्पादय नः प्रभो॥ 3

त्वत्-पादुके अविरतम् परि ये चरन्ति।
ध्यायन्ति अभद्र-नशने शुचयः गृणन्ति।
विन्दन्ति ते कमल-नाभ भव-अपवर्गम्।
आशासते यदि ते आशिषः ईश न अन्ये॥ 4

तत् देवदेव भवतः चरण-अरविन्द-
सेवा-अनुभावम् इह पश्यतु लोकः एषः।
ये त्वाम् भजन्ति न भजन्ति उत वा उभयेषाम्
निष्ठाम् प्रदर्शय विभो कुरु-सृञ्जय-आनाम्॥ 5

न ब्रह्मणः स्व-पर-भेद-मतिः तव स्यात्
सर्वात्मनः सम-दृशः स्व-सुख-अनुभूतेः।
संसेवताम् सुर-तरोः इव ते प्रसादः
सेवा-अनुरूपम् उदयः न विपर्ययः अत्र॥ 6

श्री-भगवान् उवाच –
सम्यक् व्यवसितम् राजन् भवता शत्रु-कर्शन।
कल्याणी येन ते कीर्तिः लोकान् अनु भविष्यति॥ 7

ऋषीणाम् पितृ-देवानाम् सुहृदाम् अपि नः प्रभो।
सर्वेषाम् अपि भूतानाम् इप्सितः क्रतुराट् अयम्॥ 8

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीम् वशे।
संभृत्य सर्व-संभारान् आहरस्व महा-क्रतुम्॥ 9

एते ते भ्रातरः राजन् लोकपाल-अंश-सम्भवाः।
जितः अस्मि आत्मवता ते अहम् दुर्जयः यः अकृत-आत्मभिः॥ 10

न कश्चित् मत्-परम् लोके तेजसा यशसा श्रिया।
विभूतिभिः वा अभिभवेत् देवः अपि किम् उ पार्थिवः॥ 11

श्री-शुकः उवाच –
निशम्य भगवत्-गीतम् प्रीतः फुल्ल-मुख-अम्बुजः।
भ्रातृन् दिग्-विजये अयुङ्क्त विष्णु-तेजः-उपबृंहितान्॥ 12

सहदेवम् दक्षिणस्याम् आदिशत् सह सृञ्जयैः।
दिशि प्रतीच्याम् नकुलम् उदीच्याम् सव्यसाचिनम्।
प्राच्याम् वृकोदरम् मत्स्यैः केकयैः सह मद्रकैः॥ 13

ते विजित्य नृपान् वीराः आजह्रुः दिग्भ्यः ओजसा।
अजात-शत्रवे भूरि द्रविणम् नृप यक्ष्यते॥ 14

श्रुत्वा अजितम् जरासन्धम् नृपतेः ध्यायतः हरिः।
आह उपायम् तम् एव अद्य उद्धवः यम् उवाच ह॥ 15

भीमसेनः अर्जुनः कृष्णः ब्रह्म-लिङ्ग-धराः त्रयः।
जग्मुः गिरिव्रजम् तात बृहद्रथ-सुतः यतः॥ 16

ते गत्वा आतिथ्य-वेलायाम् गृहेषु गृह-मेधिनम्।
ब्रह्मण्यं समयाचेरन् राजन्याः ब्रह्म-लिङ्गिनः॥ 17

राजन् विद्धि अतिथीन् प्राप्तान् अर्थिनः दूरम् आगतान्।
तत् नः प्रयच्छ भद्रं ते यत् वयम् कामयामहे॥ 18

किम् दुर्मर्षम् तितिक्षूणाम् किम् अकार्यं असाधुभिः।
किम् न देयम् वदान्यानाम् कः परः सम-दर्शिनाम्॥ 19

यः अनित्येन शरीरेण सताम् गेयं यशः ध्रुवम्।
न आचिनोति स्वयम् कल्पः सः वाच्यः शोच्यः एव सः॥ 20

हरिश्चन्द्रः रन्तिदेवः उञ्छ-वृत्तिः शिबिः बलिः।
व्याधः कपोतः बहवः हि अध्रुवेण ध्रुवम् गताः॥ 21

श्री-शुकः उवाच –
स्वरैः आकृतिभिः तान् तु प्रकोष्ठैः ज्या-हतैः अपि।
राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत्॥ 22

राजन्य-बन्धवः हि एते ब्रह्म-लिङ्गानि बिभ्रति।
ददामि भिक्षितम् तेभ्यः आत्मानम् अपि दुष्ट्यजम्॥ 23

बलेः नु श्रूयते कीर्तिः वितता दिक्षु अकल्मषा।
ऐश्वर्यात् भ्रंशितस्य अपि विप्र-व्याजेन विष्णुना॥ 24

श्रियम् जिहीर्षता इन्द्रस्य विष्णवे द्विज-रूपिणे।
जानन् अपि महीम् प्रादात् वार्यमाणः अपि दैत्य-राट्॥ 25

जीवता ब्राह्मण-अर्थाय कः नु अर्थः क्षत्र-बन्धुना।
देहेन पतमानेन न इहता विपुलम् यशः॥ 26

इति उदार-मतिः प्राह कृष्ण-अर्जुन-वृकोदरान्।
हे विप्राः व्रियताम् कामः ददामि आत्म-शिरः अपि वः॥ 27

श्री-भगवान् उवाच –
युद्धम् नः देहि राजेन्द्र द्वन्द्वशः यदि मन्यसे।
युद्ध-अर्थिनः वयम् प्राप्ताः राजन्याः न अन्न-काङ्क्षिणः॥ 28

असौ वृकोदरः पार्थः तस्य भ्राता अर्जुनः हि अयम्।
अनयोः मातुलेयम् माम् कृष्णम् जानीहि ते रिपुम्॥ 29

एवम् आवेदितः राजा जहास उच्चैः स्म मागधः।
आह च आमर्षितः मन्दः युद्धम् तर्हि ददामि वः॥ 30

न त्वया भीरुणा योत्स्ये युधि विक्लव-चेतसा।
मथुराम् स्व-पुरीम् त्यक्त्वा समुद्रम् शरणम् गतः॥ 31

अयम् तु वयसा तुल्यः न अति-सत्त्वः न मे समः।
अर्जुनः न भवेत् योद्धा भीमः तुल्य-बलः मम॥ 32

इति उक्त्वा भीमसेनाय प्रादाय महतीम् गदाम्।
द्वितीयाम् स्वयम् आदाय निर्जगाम पुरात् बहिः॥ 33

ततः समे खले वीरौ संयुक्तौ इतरेतरौ।
जघ्नतुः वज्र-कल्पाभ्याम् गदाभ्याम् रण-दुर्मदौ॥ 34

मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च।
चरतोः शुशुभे युद्धम् नटयोः इव रङ्गिणोः॥ 35

ततः चटचट-शब्दः वज्र-निष्पेष-सन्निभः।
गदयोः क्षिप्तयोः राजन् दन्तयोः इव दन्तिनोः॥ 36

ते वै गदे भुज-जवेन निपात्यमाने।
अन्योन्यतः अंस-कटि-पाद-करोरु-जत्रून्।
चूर्णीबभूवतुः उपेत्य यथा अर्क-शाखे।
संयुध्यतोः द्विरदयोः इव दीप्त-मन्व्योः॥ 37

इथं तयोः प्रहतयोः गदयोः नृ-वीरौ।
क्रुद्धौ स्व-मुष्टिभिः अयः-स्पर्शैः अपिष्टाम्।
शब्दः तयोः प्रहरतोः इभयोः इव आसीत्।
निर्घात-वज्र-परुषः तल-ताडन-उत्थः॥ 38

तयोः एवम् प्रहरतोः सम-शिक्षा-बल-ओजसोः।
निर्विशेषम् अभूत् युद्धम् अक्षीण-जवयोः नृप॥ 39

एवम् तयोः महा-राज युध्यतोः सप्त-विंशतिः।
दिनानि निरगम् तत्र सुहृत्-वत् निशि तिष्ठतोः॥ 40

एकदा मातुलेयम् वै प्राह राजन् वृकोदरः।
न शक्तः अहम् जरासन्धम् निर्जेतुम् युधि माधव॥ 41

शत्रोः जन्म-मृती विद्वान् जीवितम् च जरा-आकृतम्।
पार्थम् आप्याययन् स्वेन तेजसा अचिन्तयत् हरिः॥ 42

सञ्चिन्त्य अरि-वध-उपायम् भीमस्य अमोघ-दर्शनः।
दर्शयामास विटपम् पाटयन् इव संज्ञया॥ 43

तत् विज्ञाय महा-सत्त्वः भीमः प्रहरताम् वरः।
गृहीत्वा पादयोः शत्रुम् पातयामास भूतले॥ 44

एकम् पादम् पद-अाक्रम्य दोर्भ्याम् अन्यम् प्रगृह्य सः।
गुदतः पाटयामास शाखाम् इव महा-गजः॥ 45

एक-पाद-उरु-वृषण-कटि-पृष्ठ-स्तन-अंसके।
एक-बाहु-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः॥ 46

हाहाकारः महाअासीत् निहते मगध-ईश्वरे।
पूजयामासतुः भीमम् परिरभ्य जय-अाच्यतौ॥ 47

सहदेवम् तत् तनयम् भगवान् भूत-भावनः।
अभ्यषिञ्चत् अमेय-आत्मा मगधानाम् पतिम् प्रभुः।
मोचयामास राजन्यान् संरुद्धान् मागधेन ये॥ 48

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो नाम द्विसप्ततितमोऽध्यायः॥72