Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 80 (ஸுதாமா துவாரகை கிளம்பினார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஸுதாமா துவாரகை

கிளம்பினார்.

ஸ்கந்தம் 10: அத்யாயம் 80

श्री-राजा उवाच
भगवन् यानि च अन्यानि मुकुन्दस्य महा-आत्मनः ।
वीर्याणि अनन्त-वीर्यस्य श्रोतुम् इच्छामहे प्रभो ॥1॥

कः नु श्रुत्वा असकृत् ब्रहन् उत्तमः-श्लोक-सत्-कथाः ।
विरमेत विशेष-ज्ञः विषण्णः काम-मार्गणैः ॥2॥

सा वाक् या या तस्य गुणान् गृणीते
करौ च तत्-कर्म-करौ मनः च ।
स्मरेत् वसन्तम् स्थिर-जङ्गमेषु
शृणोति तत्-पुण्य-कथाः सः कर्णः ॥3॥

शिरः तु तस्य उभय-लिङ्गम् आनमेत्
तत् एव यत् पश्यति तत् हि चक्षुः ।
अङ्गानि विष्णोः अथ तत्-जनानाम्
पाद-उदकम् यानि भजन्ति नित्यम् ॥4॥

सूतः उवाच —
विष्णु-रातेन सम्पृष्टः भगवान् बादरायणिः ।
वासुदेवे भगवति निमग्न-हृदयः अब्रवीत् ॥5॥

श्री-शुकः उवाच —
कृष्णस्य आसीत् सखा कश्चित् ब्राह्मणः ब्रह्म-वित्तमः ।
विरक्तः इन्द्रिय-अर्थेषु प्रशान्त-आत्मा जित-इन्द्रियः ॥6॥

यदृच्छया उपपन्नेन वर्तमानः गृह-आश्रमी ।
तस्य भार्या कुचैलस्य क्षुत्-क्षामा च तथा-विदा ॥7॥

पति-व्रता पतिम् प्राह म्लायता वदनेन सा ।
दरिद्रा सीदमाना सा वेपमाना अभिगम्य च ॥8॥

नु ब्रहन् भगवतः सखा साक्षात् श्रियः पतिः ।
ब्रह्मण्यः च शरण्यः च भगवान् सात्वत-ऋषभः ॥9॥

तम् उपैहि महा-भाग साधूनाम् च परायणम् ।
दास्यति द्रविणम् भूरि सीदते ते कुटुम्बिने ॥10॥

आस्ते अधुना द्वारवत्याम् भोज-वृष्णि-अन्धक-ईश्वरः ।
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।
किम् नु अर्थ-कामान् भजतः न अति-अभीष्टान् जगत्-गुरुः ॥11॥

सः एवम् भार्यया विप्रः बहुशः प्रार्थितः मृदु ।
अयम् हि परमः लाभः उत्तम-श्लोक-दर्शनम् ॥12॥

इति सञ्चिन्त्य मनसा गमनाय मतिम् दधे ।
अपि अस्ति उपायनम् किञ्चित् गृहे कल्याणि दीयताम् ॥13॥

याचित्वा चतुरः मुष्टीन् विप्रान् पृथुक-तण्डुलान् ।
चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादात् उपायनम् ॥14॥

सः तान् आदाय विप्र-अग्र्यः प्रययौ द्वारकाम् किल ।
कृष्ण-सन्दर्शनम् मम कथम् स्यात् इति चिन्तयन् ॥15॥

त्रीणि गुल्मानि अतीत्य तिस्रः कक्षाः च सः द्विजः ।
विप्रः अगम्य अन्धक-वृष्णीनाम् गृहेषु अच्युत-धर्मिणाम् ॥16॥

गृहम् द्वि-अष्ट-सहस्राणाम् महिषीणाम् हरेः द्विजः ।
विवेश एकतमम् श्रीमत् ब्रह्म-आनन्दम् गतः यथा ॥17॥

तम् विलोक्य अच्युतः दूरात् प्रिया-पर्यङ्कम् आस्थितः ।
सहसा उत्थाय च अभ्येत्य दोर्भ्याम् पर्यग्रहीत् मुदा ॥18॥

सख्युः प्रियस्य विप्र-ऋषेः अङ्ग-सङ्गात् निर्वृतः ।
प्रीतः व्यमुञ्चत् अम्बु-बिन्दून् नेत्राभ्याम् पुष्कर-ईक्षणः ॥19॥

अथ उपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् ।
उपहृत्य अवनिज्य आस्य पादौ पाद-अवनेजनी ॥20॥

अग्रहीत् शिरसा राजन् भगवन् लोक-पावनः ।
विलिम्पत् दिव्य-गन्धेन चन्दन-अगुरु-कुङ्कमैः ॥21॥

धूपैः सुरभिभिः मित्रम् प्रदीप-आवलिभिः मुदा ।
अर्चित्वा आवेद्य ताम्बूलम् गाम् च स्वागतम् अब्रवीत् ॥22॥

कुचैलम् मलिनम् क्षामम् द्विजम् धमनि-संततम् ।
देवी पर्यचरत् साक्षात् चामर-व्यजनेन वै ॥23॥

अन्तःपुर-जनः दृष्ट्वा कृष्णेन अमल-कीर्तिना ।
विस्मितः अभूत् अति-प्रीत्या अवधूतम् सभाजितम् ॥24॥

किम् अनेन कृतम् पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोके अस्मिन् गर्हितेन अधमेन च ॥25॥

यः असौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः ।
पर्यङ्क-स्थाम् श्रियम् हित्वा परिष्वक्तः अग्रजः यथा ॥26॥

कथयन् चक्रतुः गाथाः पूर्वाः गुरुकुले सतः ।
आत्मनः ललिताः राजन् करौ गृह्य परस्परम् ॥27॥

श्री-भगवान् उवाच —
अपि ब्रहन् गुरुकुलात् भवता लब्ध-दक्षिणात् ।
समावृत्तेन धर्म-ज्ञ भार्या उढा सदृशी न वा ॥28॥

प्रायः गृहेषु ते चित्तम् अकाम-विहितम् तथा ।
न एव अति-प्रीयसे विद्वन् धनेषु विदितम् हि मे ॥29॥

केचित् कुर्वन्ति कर्माणि कामैः अहत-चेतसः ।
त्यजन्तः प्रकृतिः दैवीः यथा अहम् लोक-सङ्ग्रहम् ॥30॥

कच्चित् गुरुकुले वासम् ब्रहन् स्मरसि नः यतः ।
द्विजः विज्ञाय विज्ञेयं तमसः पारम् अश्नुते ॥31॥

सः वै सत्कर्मणाम् साक्षात् द्विजातेः इह सम्भवः ।
आद्यः अङ्गः यत्र आश्रमिणाम् यथा अहम् ज्ञानदः गुरुः ॥32॥

नु अर्थ-कोविदाः ब्रहन् वर्ण-आश्रमवताम् इह ।
ये मया गुरुणा वाचा तरन्ति अञ्जः भव-अर्णवम् ॥33॥

न अहम् इज्या-प्रजातिभ्याम् तपसा उपशमेन वा ।
तुष्येयम् सर्व-भूत-आत्मा गुरु-शुश्रूषया यथा ॥34॥

अपि नः स्मर्यते ब्रहन् वृत्तम् निवसताम् गुरौ ।
गुरु-दारैः च उदितानाम् इन्धन-आयने क्वचित् ॥35॥

प्रविष्टानाम् महाअरण्यम् अपर्तौ सुमहत् द्विज ।
वात-वर्षम् अभूत् तीव्रम् निष्ठुराः स्तनयित्नवः ॥36॥

सूर्यः च अस्तम् गतः तावत् तमसा च आवृता दिशः ।
निम्नम् कूलम् जल-मयम् न प्राज्ञायत किञ्चन ॥37॥

वयम् भृशम् तत्र महा-अनिल-अम्बुभिः
निहन्यमानाः मुहुः अम्बु-सम्प्लवे ।
दिशः अविदन्तः अथ परस्परम् वने
गृहीत-हस्ताः परिबभ्रिम आतुराः ॥38॥

एतत् विदित्वा उदिते रवौ सान्दीपनिः गुरुः ।
अन्वेषमाणः नः शिष्यन् आचार्यः अपश्यत् आतुरान् ॥39॥

अहो हे पुत्रकाः यूयम् अस्मत्-अर्थे अति-दुःखिताः ।
आत्मा वै प्राणिनाम् प्रेष्ठः तम् अनादृत्य मत्-पराः ॥40॥

एतत् एव हि सत्-शिष्यैः कर्तव्यम् गुरु-निष्कृतम् ।
यत् वै विशुद्ध-भावेन सर्व-अर्थ-आत्म-अर्पणम् गुरौ ॥41॥

तुष्टः अहम् भोः द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः ।
छन्दांसि अयात-यामानि भवन्तु इह परत्र च ॥42॥

इत्थम् विधानि अनेकानि वसताम् गुरु-वेश्मसु ।
गुरोः अनुग्रहेण एव पुमान् पूर्णः प्रशान्तये ॥43॥

श्री-ब्राह्मणः उवाच —
किम् अस्माभिः अनिर्वृत्तम् देव-देव जगत्-गुरो ।
भवता सत्य-कामेन येषाम् वासः गुरौ अभूत् ॥44॥

यस्य छन्दः-मयम् ब्रह्म देह आवपनम् विभो ।
श्रेयसाम् तस्य गुरुषु वासः अत्यन्त-विडम्बनम् ॥45॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः ॥८०॥


ஸ்கந்தம் 10: அத்யாயம் 79 (பலராமர் தீர்த்த யாத்திரை கிளம்பினார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 பலராமர் தீர்த்த யாத்திரை கிளம்பினார்.

ஸ்கந்தம் 10: அத்யாயம் 79

श्री-शुकः उवाच — 
ततः पर्वणि उपावृत्ते प्रचण्डः पांशु-वर्षणः।
भीमः वायुः अभूत् राजन् पूय-गन्धः तु सर्वशः॥ 1

ततः अमेध्य-मयम् वर्षम् बल्वलेन विनिर्मितम्।
अभवत् यज्ञ-शालायाम् सः अन्वदृश्यत शूल-धृक्॥ 2

तम् विलोक्य बृहत्-कायम् भिन्न-अञ्जन-चय-उपमम्।
तप्त-ताम्र-शिखा-अश्मश्रुम् दंष्ट्रा-उग्र-भ्रुकुटी-मुखम्॥ 3

सः स्मार मूसलम् रामः पर-सैन्य-विदारणम्।
हलम् च दैत्य-दमनम् ते तूर्णम् उपतस्थतुः॥ 4

तम् आकृष्य हल-अग्रेण बल्वलम् गगन-चरम्।
मूषलेन अहनत् क्रुद्धः मूर्ध्नि ब्रह्म-द्रुहम् बलः॥ 5

सः अपतत् भुवि निर्भिन्न-ललाटः असृक् समुत्सृजन्।
मुञ्चन् आर्त-स्वरम् शैलः यथा वज्र-हतः अरुणः॥ 6

संस्तुत्य मुनयः रामम् प्रयुज्य अवितथ-आशिषः।
अभ्यषिञ्चन् महा-भागाः वृत्र-घ्नम् विबुधाः यथा॥ 7

वैजयन्तीम् ददुः मालाम् श्री-धामाम् अम्लान-पङ्कजाम्।
रामाय वाससी दिव्ये दिव्यानि आभरणानि च॥ 8

अथ तैः अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः।
स्नात्वा सरोवरम् अगात् यतः सरयूः आस्रवत्॥ 9

अनु-स्रोतेन सरयूम् प्रयागम् उपगम्य सः।
स्नात्वा सन्तर्प्य देव-आदीन् जगाम पुलह-आश्रमम्॥ 10

गोमतीम् गण्डकीम् स्नात्वा विपाशाम् शोणम् आप्लुतः।
गयाम् गत्वा पितृन् इष्ट्वा गङ्गा-सागर-सङ्गमे॥ 11

उपस्पृश्य महेन्द्र-आद्रौ रामम् दृष्ट्वा अभिवाद्य च।
सप्त-गोदावरीम् वेणाम् पम्पाम् भीम-रथीम् ततः॥ 12

स्कन्दम् दृष्ट्वा ययौ रामः श्री-शैलम् गिरि-आलयम्।
द्रविडेषु महा-पुण्यम् दृष्ट्वा अद्रिम् वेङ्कटम् प्रभुः॥ 13

काम-कोष्णीम् पुरीम् काञ्चीम् कावेरीम् च सरित्-वराम्।
श्री-रङ्ग-आख्यम् महा-पुण्यम् यत्र सन्निहितः हरिः॥ 14

ऋषभ-आद्रिम् हरेः क्षेत्रम् दक्षिणाम् मथुराम् तथा।
सामुद्रम् सेतुम् अगमत् महा-पातक-नाशनम्॥ 15

तत्र अयुतम् अदात् धेनून् ब्राह्मणेभ्यः हलायुधः।
कृतमालाम् ताम्रपर्णीम् मलयं च कुल-आचलम्॥ 16

तत्र अगस्त्यम् समासीनम् नमस्कृत्य अभिवाद्य च।
योजितः तेन च आशीःभिः अनुज्ञातः गतः अर्णवम्॥ 17

दक्षिणम् तत्र कन्या-आख्याम् दुर्गाम् देवीं ददर्श सः।
ततः फाल्गुनम् आसाद्य पञ्च-अप्सरस्-अनुत्तमम्।
विष्णुः सन्निहितः यत्र स्नात्वा अस्पर्शत् गव-आयुतम्॥ 18

ततः अभिव्रज्य भगवान् केरलान् तु त्रिगर्तकान्।
गोकर्ण-आख्यम् शिव-क्षेत्रम् सान्निध्यम् यत्र धूर्जटेः॥ 19

आर्याम् द्वैपायनीम् दृष्ट्वा शूर्पारकम् अगात् बलः।
तापीम् पयोष्णीम् निर्विन्ध्याम् उपस्पृश्य अथ दण्डकम्॥ 20


प्रविश्य रेवाम् अगमत् यत्र माहिष्मती पुरी।
मनु-तीर्थम् उपस्पृश्य प्रभासम् पुनः आगमत्॥ 21

श्रुत्वा द्विजैः कथ्यमानम् कुरु-पाण्डव-संयुगे।
सर्व-राजन्य-निधनम् भारम् मेने हृतम् भुवः॥ 22

सः भीम-दुर्योधनयोः गदाभ्याम् युध्यतोः मृधे।
वारयिष्यान् विनशनम् जगाम यदु-नन्दनः॥ 23

युधिष्ठिरः तु तम् दृष्ट्वा यमौ कृष्ण-अर्जुनौ अपि।
अभिवाद्य अभवन् तुष्णीम् किम् विवक्षुः इह आगतः॥ 24

गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजय-इषिणौ।
मण्डलानि विचित्राणि चरन्तौ इदम् अब्रवीत्॥ 25

युवाम् तुल्य-बलौ वीरौ हे राजन् हे वृक-उदर।
एकम् प्राण-अधिकम् मन्ये उत एकम् शिक्षया अधिकम्॥ 26

तस्मात् एक-तरस्य इह युवयोः सम-वीर्ययोः।
न लक्ष्यते जयः अन्यः वा विरमतु अफलः रणः॥ 27

न तत् वाक्यम् जगृहतुः बद्ध-वैरोः नृप-अर्थवत्।
अनुस्मरन्तौ अन्योन्यम् दुरुक्तम् दुष्कृतानि च॥ 28

दिष्टम् तत् अनुमन्वानः रामः द्वारवतीम् ययौ।
उग्रसेन-आदिभिः प्रीतैः ज्ञातिभिः समुपागतः॥ 29

तम् पुनः नैमिषम् प्राप्तम् ऋषयः अयाजयन् मुदा।
क्रत्-अङ्गम् क्रतुभिः सर्वैः निवृत्त-अखिल-विग्रहम्॥ 30

तेभ्यः विशुद्ध-विज्ञानम् भगवान् व्यतरत् विभुः।
येन एव आत्मनि अदः विश्वम् आत्मानम् विश्वगम् विदुः॥ 31

स्व-पत्य-आवभृथ-स्नातः ज्ञाति-बन्धु-सुहृत्-वृतः।
रेजे स्व-ज्योत्स्नया इव इन्दुः सु-वासाः सुष्ठु-अलङ्कृतः॥ 32

ईदृक्-विधानि असङ्ख्यानि बलस्य बल-शालिनः।
अनन्तस्य अप्रमेयस्य माया-अमर्त्यस्य सन्ति हि॥ 33

यः अनुस्मरेत् रामस्य कर्माणि अद्भुत-कर्मणः।
सायम् प्रातर् अनन्तस्य विष्णोः सः दयितः भवेत्॥ 34

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तर-अर्धे बलदेव-तीर्थ-यात्रा-निरूपणम्
नाम एकोन-अशीतितमः अध्यायः॥ 79॥

ஸ்கந்தம் 10: அத்யாயம் 78 (கிருஷ்ணன் தந்தவக்ரனை வதம் செய்கிறார். கோபத்தில் ரோம்ஹர்ஷனரை பலராமர் கொல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கிருஷ்ணன் தந்தவக்ரனை

வதம் செய்கிறார்.

கோபத்தில் ரோம்ஹர்ஷனரை

பலராமர் கொல்கிறார்.

ஸ்கந்தம் 10: அத்யாயம் 78

श्री शुक उवाच
शिशुपालस्य शाल्वस्य पौण्ड्रकस्य अपि दुर्मतिः ।
पर-लोक-गतानाम् च कुर्वन् पारोक्ष्य-सौहृदम् ॥ 1

एक: पदाति: सङ्क्रुद्ध: गदा-पाणि: प्रकम्पयन् ।
पद्भ्याम् इमाम् महा-राज महा-सत्त्व: व्यदृश्यत ॥ 2

तम् तथा आयान्तम् आलोक्य गदाम् आदाय सत्वर: ।
अवप्लुत्य रथात् कृष्ण: सिन्धुम् वेले इव प्रत्यधात् ॥ 3

गदाम् उद्यम्य कारूष: मुकुन्दम् प्राह दुर्मद: ।
दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथम् गत: ॥ 4

त्वम् मातुलेय: न: कृष्ण मित्र-दृक् माम् जिघांससि ।
अतः त्वाम् गदया मन्द हनिष्ये वज्र-कल्पया ॥ 5

तर्हि अनृण्यम् उपैमि अज्ञ मित्राणाम् मित्रवत्सल: ।
बन्धु-रूपम् अरिम् हत्वा व्याधिम् देह-चरम् यथा ॥ 6

एवम् रूक्षै: तुदन् वाक्यै: कृष्णम् तोत्रै: इव द्विपम् ।
गदया ताडयन् मूर्ध्नि सिंहवत् व्यनदत् च स: ॥ 7

गदा-अभिहत: अपि आजौ न चचाल यदु-उद्वह: ।
कृष्ण: अपि तम् अहन् गुर्व्या कौमोदक्या स्तन-अन्तरे ॥ 8

गदा-निर्भिन्न-हृदय: उद्वमन् रुधिरम् मुखात् ।
प्रसार्य केश-बाहु-अङ्घ्रीन् धरण्याम् न्यपतत् व्यसुः ॥ 9

ततः सूक्ष्मतरम् ज्योतिः कृष्णम् आविशत् अद्भुतम् ।
पश्यताम् सर्व-भूतानाम् यथा चैद्य-वधे नृप ॥ 10

विदूरथ: तु तत्-भ्राता भ्रातृ-शोक-परिप्लुत: ।
आगच्छत् असि-चर्म-अभ्याम् उच्छ्वसन् तत्-जिघांसया ॥ 11

तस्य च आपततः कृष्ण: चक्रेण क्षुर-नेमिना ।
शिर: जहार राजेन्द्र स-किरीटम् स-कुण्डलम् ॥ 12

एवम् सौभम् च शाल्वम् च दन्तवक्रम् सह अनुजम् ।
हत्वा दुर्विषह-अन्यै: ईडित: सुर-मानवै: ॥ 13

मुनिभि: सिद्ध-गन्धर्वै: विद्याधर-महोरगै: ।
अप्सरोभि: पितृ-गणै: यक्षै: किन्नर-चारणै: ॥ 14

उपगीयमान-विजय: कुसुमै: अभिवर्षित: ।
वृत: च वृष्णि-प्रवरै: विवेश आलङ्कृताम् पुरीम् ॥ 15

एवम् योगेश्वर: कृष्ण: भगवान् जगत्-ईश्वर: ।
ईयते पशु-दृष्टीनाम् निर्जित: जयति इति स: ॥ 16

श्रुत्वा युद्ध-उद्यमम् राम: कुरूणाम् सह पाण्डवै: ।
तीर्थ-अभिषेक-व्याजेन मध्यस्थ: प्रययौ किल ॥ 17

स्नात्वा प्रभासे सन्तर्प्य देव-ऋषि-पितृ-मानवान् ।
सरस्वतीम् प्रति-स्रोतम् ययौ ब्राह्मण-संवृत: ॥ 18

पृथु-उदकम् बिन्दु-सर: त्रित-कूपम् सुदर्शनम् ।
विशालम् ब्रह्म-तीर्थम् च चक्रम् प्राचीम् सरस्वतीम् ॥ 19

यमुनाम् अनु यानि एव गङ्गाम् अनु च भारत ।
जगाम नैमिषम् यत्र ऋषय: सत्रम् आसते ॥ 20

तम् आगतम् अभिप्रेत्य मुनय: दीर्घ-सत्रिण:।
अभिनन्द्य यथा न्यायम् प्रणम्य उत्थाय च अर्चयन्॥ 21

स: अर्चित: स-परीवार: कृत-आसन-परिग्रह:।
रोमहर्षणम् आसीनम् महर्षे: शिष्यम् ऐक्षत॥ 22

अप्रत्युत्थायिनम् सूतम् अ-कृत-प्रह्व-अञ्जलिम्।
अधि-आसीनम् च तान् विप्रान् चुकोप-उद्वीक्ष्य माधव:॥ 23

कस्मात् असौ इमान् विप्रान् अध्यास्ते प्रति-लोमज:।
धर्म-पालान् तथा एव अस्मान् वधम् अर्हति दुर्मतिः॥ 24

ऋषे: भगवत: भूत्वा शिष्य: अधीत्य बहूनि च।
स-इतिहास-पुराणानि धर्म-शास्त्राणि सर्वश:॥ 25

अ-दान्तस्य अ-विनीतस्य वृथा पण्डित-मानिन:।
न गुणाय भवन्ति स्म नटस्य इव अ-जित-आत्मन:॥ 26

एतत्-अर्थ: हि लोके अस्मिन् अवतार: मया कृत:।
वध्या मे धर्म-ध्वजिन: ते हि पातकिन: अधिका:॥ 27

एतावत् उक्त्वा भगवान् निवृत्त: असत्-वधात् अपि।
भावित्वात् तम् कुश-अग्रेण कर-स्थेन आहनत् प्रभु:॥ 28

हाहेति वादिन: सर्वे मुनय: खिन्न-मानसाः।
ऊचु: सङ्कर्षणम् देवम् अ-धर्म: ते कृत: प्रभो॥ 29

अस्य ब्रह्म-आसनम् दत्तम् अस्माभि: यदु-नन्दन।
आयु: च आत्मा-क्लमम् तावत् यावत् सत्रम् समाप्यते॥ 30

अजानता एव आचरित: त्वया ब्रह्म-वध: यथा।
योगेश्वरस्य भवत: नाम्ना अपि नियामक:॥ 31

यदि एतत् ब्रह्म-हत्यायाः पावनम् लोक-पावन।
चरिष्यति भवाम् लोक-सङ्ग्रह: अनन्य-चोदित:॥ 32

श्री-भगवान् उवाच करिष्ये वध-निर्वेशम् लोक-अनुग्रह-काम्यया।
नियम: प्रथमे कल्पे यावान् स: तु विधीयताम्॥ 33

दीर्घम् आयुः बत एतस्य सत्त्वम् इन्द्रियम् एव च।
आशासितम् यत् तत् ब्रूत साधये योग-मायया॥ 34

ऋषय: ऊचु: अस्त्रस्य तव वीर्यस्य मृत्यो: अस्माकम् एव च।
यथा भवेत् वच: सत्यम् तथा राम विधीयताम्॥ 35

श्री-भगवान् उवाच आत्मा वै पुत्र: उत्पन्न: इति वेद-अनुशासनम्।
तस्मात् अस्य भवेत् वक्ता आयु: इन्द्रिय-सत्त्व-वान्॥ 36

किम् व: काम: मुनि-श्रेष्ठा: ब्रूत अहम् करवाणि अथ।
अजानत: त्व् अपचितिम् यथा मे चिन्त्यताम् बुधा:॥ 37

ऋषय: ऊचु: इल्वलस्य सुत: घोर: बल्वल: नाम दानव:।
स: दूषयति न: सत्रम् एत्य पर्वणि पर्वणि॥ 38

तम् पापम् जहि दाशार्ह तत् न: शुश्रूषणम् परम्।
पूय-शोणित-विण्-मूत्र-सुरा-मांस-अभिवर्षिणम्॥ 39

ततः च भारतम् वर्षम् परीत्य सुसमाहित:।
चरित्वा द्वादश मासान् तीर्थ-स्नायी विशुद्ध्यसे॥ 40

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तरार्धे बलदेव-चरिते बल्वल-वध-उपक्रम: नाम
अष्ट-सप्ततितम: अध्याय:॥ 78॥

ஸ்கந்தம் 10: அத்யாயம் 77 (கிருஷ்ணன் சால்வனை வதம் செய்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கிருஷ்ணன் சால்வனை

வதம் செய்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 77

श्री-शुकः उवाच —
स तु उपस्पृश्य सलिलम् दंशितः धृत-कार्मुकः।
नय माम् द्युमतः पार्श्वम् वीरस्य इति आह सारथिम्॥1॥

विधमन्तम् स्व-सैन्यानि द्युमन्तम् रुक्मिणी-सुतः।
प्रतिहत्य प्रत्यविध्यत नाराचैः अष्टभिः स्मयन्॥2॥

चतुर्भिः च चतुरः वाहान् सूतम् एकेन च आहनत्।
द्वौ आभ्याम् धनुः च केतुम् च शरेण अन्येन वै शिरः॥3॥

गद-सात्यकि-साम्ब-आद्याः जघ्नुः सौभ-पतेः बलम्।
पेतुः समुद्रे सौभेयाः सर्वे संछिन्न-कन्धराः॥4॥

एवम् यदूनाम् शाल्वानाम् निघ्नताम् इतरेतरम्।
युद्धम् त्रिण-वरात्रम् तत् अभूत् तुमुलम् उल्बणम्॥5॥

इन्द्र-प्रस्थम् गतः कृष्णः आहूतः धर्म-सूनुना।
राजसूये अथ निवृत्ते शिशुपाले च संस्थिते॥6॥

कुरु-वृद्धान् अनुज्ञाप्य मुनीन् च स-सुताम् पृथाम्।
निमित्तानि अति-घोराणि पश्यन् द्वारवतीम् ययौ॥7॥

आह च अहम् इह आयातः आर्य-मिश्र-अभिसङ्गतः।
राजन्याः चैद्य-पक्षीयाः नूनम् हन्युः पुरीम् मम॥8॥

वीक्ष्य तत् कदनम् स्वानाम् निरूप्य पुर-रक्षणम्।
सौभम् च शाल्व-राजम् च दारुकम् प्राह केशवः॥9॥

रथम् प्रापय मे सूतः शाल्वस्य अन्तिकम् आशु वै।
सम्भ्रमः ते न कर्तव्यः मायावी सौभ-राट् अयम्॥10॥

इति उक्तः च ओदयामास रथम् आस्थाय दारुकः।
विशन्तम् ददृशुः सर्वे स्वे परे च अरुण-अनुजम्॥11॥

शाल्वः च कृष्णम् आलोक्य हत-प्राय-बल-ईश्वरः।
प्राहरत् कृष्ण-सूताय शक्तिम् भीम-रवाम् मृधे॥12॥

ताम् आपतन्तीम् नभसि महा-उल्काम् इव रंहसा।
भासयन्तीम् दिशः शौरिः सायकैः शतधा अछिनत्॥13॥

तम् च षोडशभिः विद्ध्वा बाणैः सौभम् च खे भ्रमत्।
अविध्यत् शर-सन्दोहैः खम् सूर्यः इव रश्मिभिः॥14॥

शाल्वः शौरेः तु दः सव्यं शार्ङ्गम् शार्ङ्ग-धन्वनः।
बिभेद न्यपतत् हस्तात् शार्ङ्गम् आसीत् तत् अद्भुतम्॥15॥

हाहाकारः महान् आसीत् भूतानाम् तत्र पश्यताम्।
विनद्य सौभ-राट् उच्छैः इदम् आह जनार्दनम्॥16॥

यत् त्वया मूढ नः सख्युः भ्रातुः भार्या हृता-इक्षताम्।
प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा॥17॥

तम् त्वा अद्य निशितैः बाणैः अपराजित-मानिनम्।
नयामि अपुनरावृत्तिम् यदि तिष्ठेत् मम अग्रतः॥18॥

श्री-भगवान् उवाच — वृथा त्वम् कत्थसे मन्द न पश्यसि अन्तिके अन्तकम्।
पौरुषम् दर्शयन्ति स्म शूराः न बहु-भाषिणः॥19॥

इति उक्त्वा भगवान् शाल्वम् गदया भीम-वेगया।
तताड जत्रौ संरब्धः स चकम्पे वमन् असृक्॥20॥

श्री शुक उवाच
गदायाम् सन्निवृत्तायाम् शाल्व: तु अन्तर्धीयत ।
तत: मुहूर्तम् आगत्य पुरुष: शिरसा अच्युतम् ।
देवक्या प्रहित: अस्मि इति नत्वा प्राह वच: रुदन् ॥ 21

कृष्ण कृष्ण महा-बाहो पिता ते पितृवत्सल ।
बद्ध्वा आपनीतः शाल्वेन सौनिकेन यथा पशु: ॥ 22

निशम्य विप्रियम् कृष्ण: मानुषीं प्रकृतिम् गत: ।
विमनस्क: घृणी स्नेहात् बभाषे प्राकृत: यथा ॥ 23

कथम् रामम् असम्भ्रान्तम् जित्वा अजेयम् सुर-असुरै: ।
शाल्वेन अल्पीयसा नीत: पिता मे बलवान् विधि: ॥ 24

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थित: ।
वसुदेवम् इव आनीय कृष्णम् च इदम् उवाच स: ॥ 25

एष: ते जनिता तात यदर्थम् इह जीवसि ।
वधिष्ये वीक्षतः ते अमुम् ईश: चेत् पाहि बालिश ॥ 26

एवम् निर्भर्त्स्य मायावी खड्गेन अनक-दुन्दुभे: ।
उत्कृत्य शिर: आदाय खस्थम् सौभम् समाविशत् ॥ 27

तत: मुहूर्तम् प्रकृतौ उपप्लुत:
स्व-बोधे आस्ते स्व-जन अनुशङ्गतः ।
महा-अनुभाव: तत् अबुध्यत आसुरीम्
मायाम् स शाल्व-प्रसृताम् मया उदिताम् ॥ 28

न तत्र दूतम् न पितु: कलेवरम्
प्रबुद्ध: आजौ समपश्यत् अच्युत: ।
स्वाप्नम् यथा च अम्बर-चारिणम् रिपुम्
सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः ॥ 29

एवम् वदन्ति राजर्षे ऋषय: के च न अन्विताः ।
यत् स्व-वाच: विरुध्येत नूनम् ते न स्मरन्ति उत ॥ 30

क्व शोक-मोहौ स्नेह: वा भयम् वा ये अज्ञ-सम्भवाः ।
क्व च अखण्डित-विज्ञान-ज्ञान-ऐश्वर्य: तु अखण्डित: ॥ 31

यत्-पाद-सेवा-उर्जितया आत्म-विद्यया
हिन्वन्ति अनादि-आत्म-विपर्यय-ग्रहम् ।
लभन्ते आत्मीयम् अनन्तम् ऐश्वरम्
कुत: नु मोह: परमस्य सत्-गते: ॥ 32

तम् शस्त्र-पूगै: प्रहरन्तम् ओजसा
शाल्वम् शरै: शौरि: अमोघ-विक्रम: ।
विद्ध्वा अछिनत् वर्म धनुः शिरोमणिम्
सौभम् च शत्रो: गदया रुरोज ह ॥ 33

तत् कृष्ण-हस्त-इरितया विचूर्णितम्
पपात तोये गदया सहस्रधा ।
विसृज्य तत् भूतलम् आस्थित: गदाम्
उद्यम्य शाल्व: अच्युतम् अभ्यगात् द्रुतम् ॥ 34

आधावत: स-गदम् तस्य बाहुम्
भल्लेन छित्त्वा अथ रथ-अङ्गम् अद्भुतम् ।
वधाय शाल्वस्य लय-अर्क-सन्निभम्
बिभ्रत् बभौ सा अर्क: इव उदय-अचल: ॥ 35

जहार तेन एव शिर: स-कुण्डलम्
किरीट-युक्तम् पुरु-मायिन: हरि: ।
वज्रेण वृत्रस्य यथा पुरन्दर:
बभूव हा-हे इति वच: तदा नृणाम् ॥ 36

तस्मिन् निपतिते पापे सौभे च गदया हते ।
नेदु: दुन्दुभयो राजन् दिवि देव-गण-इरिताः ।
सखीनाम् अपचितिम् कुर्वन् दन्तवक्र: रुषा अभ्यगात् ॥ 37

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् दशम-स्कन्धे उत्तरार्धे
सौभ-वध: नाम सप्त-सप्ततितम: अध्याय: ॥ 77 ॥

ஸ்கந்தம் 10: அத்யாயம் 76 (ருக்மிணி கல்யாணத்தில் கிருஷ்ணனிடம் தோற்ற சால்வன், துவாரகையை ஆகாய மார்க்கமாக தாக்குகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கல்யாணத்தில் கிருஷ்ணனிடம் தோற்ற சால்வன், துவாரகையை

ஆகாய மார்க்கமாக தாக்குகிறான்

ஸ்கந்தம் 10: அத்யாயம் 76

श्री-शुकः उवाच — 
अथ अन्यत् अपि कृष्णस्य शृणु कर्म अद्भुतम् नृप।
क्रीडा-नर-शरीरस्य यथा सौभ-पतिः हतः॥1॥

शिशुपाल-सखः शाल्वः रुक्मिणि-उद्वाहे आगतः।
यदुभिः निर्जितः सङ्ख्ये जरासन्ध-आदयः तथा॥2॥

शाल्वः प्रतिज्ञाम् अकरोत् शृण्वताम् सर्व-भूभुजाम्।
अ-यादवीं क्ष्माम् करिष्ये पौरुषम् मम पश्यत॥3॥

इति मूढः प्रतिज्ञाय देवं पशुपतिम् प्रभुम्।
आराधयामास नृपः पांसु-मुष्टिम् सकृत् ग्रसन्॥4॥

संवत्सर-अन्ते भगवान् आशुतोषः उमापतिः।
वरेण अच्छन्दयामास शाल्वम् शरणम् आगतम्॥5॥

देव-असुर-मनुष्याणाम् गन्धर्व-उरग-रक्षसाम्।
अभेद्यम् कामगम् वव्रे स यानम् वृष्णि-भीषणम्॥6॥

तथा इति गिरिश-आदिष्टः मयः पर-पुरम्-जयः।
पुरम् निर्माय शाल्वाय प्रादात् सौभम् अयः-मयम्॥7॥

स लब्ध्वा कामगम् यानम् तमः-धाम दुरासदम्।
ययौ द्वारवतीम् शाल्वः वैरम् वृष्णि-कृतम् स्मरन्॥8॥

निरुद्ध्य सेनया शाल्वः महत्या भरत-ऋषभ।
पुरीम् बभञ्ज उपवनानि उद्यानानि च सर्वशः॥9॥

स-गोपुराणि द्वाराणि प्रासाद-अट्टाल-तोलिकाः।
विहारान् स विमान-अग्र्यान् निपेतुः शस्त्र-वृष्टयः॥10॥

शिलाः द्रुमाः च अशनयः सर्पाः आसार-शर्कराः।
प्रचण्डः चक्र-वतः अभूत् रजसा आच्छादिताः दिशः॥11॥

इति अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम्।
न अभ्यपद्यत शम् राजन् त्रिपुरेण यथा मही॥12॥

प्रद्युम्नः भगवान् वीक्ष्य बाध्यमानाः निजाः प्रजाः।
मा भैष्ट इति अभ्यधात् वीरः रथ-आरूढः महा-यशाः॥13॥

सात्यकिः च आरुदेष्णः च साम्बः अक्रूरः सह अनुजः।
हार्दिक्यः भानु-विन्दः च गदः च शुक-सारणौ॥14॥

अपरे च महा-इष्वासाः रथ-यूथप-यूथपाः।
निर्ययुः अंशिताः गुप्ताः रथ-इभ-अश्व-पदातिभिः॥15॥

ततः प्रववृते युद्धम् शाल्वानाम् यदुभिः सह।
यथा असुराणाम् विबुधैः तुमुलम् लोमहर्षणम्॥16॥

ताः च सौभ-पतेः मायाः दिव्य-अस्त्रैः रुक्मिणी-सुतः।
क्षणेन नाशयामास नैशम् तमः इव उष्णगुः॥17॥

विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैः अयः-मुखैः।
शाल्वस्य ध्वजिनी-पालम् शरैः सन्नत-पर्वभिः॥18॥

शतेन आताडयत् शाल्वम् एक-एकेन अस्य सैनिकान्।
दशभिः दशभिः नेतॄन् वाहनानि त्रिभिः त्रिभिः॥19॥

तत् अद्भुतम् महत् कर्म प्रद्युम्नस्य महा-आत्मनः।
दृष्ट्वा तम् पूजयामासुः सर्वे स्व-पर-सैनिकाः॥20॥

बहु-रूप-एक-रूपम् तत् दृश्यते न च दृश्यते।
माया-मयम् मय-कृतम् दुर्विभाव्यम् परैः अभूत्॥21॥

क्वचित् भूमौ क्वचित् व्योम्नि गिरि-मूर्ध्नि जले क्वचित्।
अलात-चक्रवत् भ्राम्यत् सौभम् तत् दुरवस्थितम्॥22॥

यत्र यत्र उपलक्ष्येत स-सौभः सह-सैनिकः।
शाल्वः ततः ततः अमुञ्चत् शरान् सात्वत-यूथपाः॥23॥

शरैः अग्नि-अर्क-संस्पर्शैः आशीविष-दुरासदैः।
पीड्यमान-पुर-अनीकः शाल्वः अमुह्यत परैः इरितैः॥24॥

शाल्व-अनीक-पशः-शस्त्र-ओघैः वृष्णि-वीराः भृश-अर्दिताः।
न तत्यजुः रणम् स्वम् स्वम् लोक-द्वय-जिगीषवः॥25॥

शाल्व-अमात्यः द्युमान् नाम प्रद्युम्नम् प्राक् प्रपीडितः।
आसाद्य गदया मौर्व्याः व्याहत्य व्यनदत् बली॥26॥

प्रद्युम्नम् गदया शीर्ण-वक्षः-स्थलम् अरि-इंदमम्।
अपोवाह रणात् सूतः धर्म-विद् दारुक-आत्मजः॥27॥

लब्ध-संज्ञः मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत्।
अहो असाधु इदम् सूतः यत् रणात् मे अपसर्पणम्॥28॥

न यदूनाम् कुले जातः श्रूयते रण-विच्युतः।
विना मत्-क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात्॥29॥

किम् नु वक्ष्ये अभिसङ्गम्य पितरौ राम-केशवौ।
युद्धात् सम्यक् अपक्रान्तः पृष्टः तत्र आत्मनः क्षमम्॥30॥

व्यक्तम् मे कथयिष्यन्ति हसन्त्यः भ्रातृ-जामयः।
क्लैब्यम् कथम् कथम् वीर त्वया अन्यैः कथ्यताम् मृधे॥31॥

सारथिः उवाच — धर्मम् विजानता आयुष्मन् कृतम् एतत् मया विभो।
सूतः कृच्छ्र-गतम् रक्षेत् रथिनम् सारथिम् रथी॥32॥

एतत् विदित्वा तु भवन् मया अपोवाहितः रणात्।
उपसृष्टः परेण इति मूर्च्छितः गदया हतः॥33॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः॥ 76॥