Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 6 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

ஸ்கந்தம் 1: அத்யாயம் 6

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

एवं निशम्य भगवान् देवर्षे: जन्म कर्म च ।

भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवती सुत: ॥ 1 


व्यास उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: तव ।

वर्तमानो वयसि आद्ये तत: किम् अकरोद् भवान् ॥ 2


स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।

कथं च इदम् उदस्राक्षी: काले प्राप्ते कलेवरम् ॥ 3 


प्राक् कल्प विषयाम् एतां स्मृतिं ते मुनिसत्तम ।

न हि एष व्यवधात् काल एष सर्व निराकृति: ॥ 4 


नारद उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: मम ।

वर्तमानो वयस्याद्ये तत एतद् अकारषम् ॥ 5 


एकात्मजा मे जननी योषित् मूढा च किङ्करी ।

मयि आत्मजे अनन्य गतौ चक्रे स्‍नेह अनु-बन्धनम् ॥ 6 


स अस्वतन्त्रा न  कल्पा आसीद् योग क्षेमं मम इच्छती ।

ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ 7 


अहं च तद् ब्रह्मकुले ऊषिवां तद् उपेक्षया ।

दिग्देश काल अव्युत्पन्नो बालक: पञ्च हायन: ॥ 8 


एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।

सर्पो अदशत् पदा स्पृष्ट: कृपणां काल चोदित: ॥ 9


तदा तद् अहम् ईशस्य भक्तानां शम् अभीप्सत: ।

अनुग्रहं मन्यमान: प्रातिष्ठं दिशम् उत्तराम् ॥ 10


स्फीतान् जनपदां तत्र पुर ग्राम व्रज आकरान् ।

खेट खर्वट वाटीश्च वनानि उप-वनानि च ॥ 11


चित्र धातु विचित्र अद्रीन् इभ-भग्न भुज द्रुमान् ।

जलाशयान् छिव जलान् नलिनी: सुर सेविता: ।

चित्र स्वनै: पत्र रथै: विभ्रमद् भ्रमर श्रिय: ॥ 12


नल वेणु शर तन्ब कुश कीचक गह्वरम् ।

एक एव अतियातो अहम् अद्राक्षं विपिनं महत् ।

घोरं प्रतिभय आकारं व्याल उलूक शिव अजिरम् ॥ 13 


परिश्रान्त इन्द्रिय आत्माहं तृट्परीतो बुभुक्षित: ।

स्‍नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गत श्रम: ॥ 14 


तस्मिन् निर्मनुजे अरण्ये पिप्पल उपस्थ आश्रित: ।

आत्मनात्मानम् आत्मस्थं यथा श्रुतम् अचिन्तयम् ॥ 15


ध्यायत: चरणाम् भोजं भाव निर्जित चेतसा ।

औत्कण्ठ्य अश्रुकल अक्षस्य हृदि आसीन्मे शनै: हरि: ॥ 16 


प्रेमा अतिभर निर्भिन्न पुलक अङ्गो अति-निर्वृत: ।

आनन्द सम्प्लवे लीनो न अपश्यम् उभयं मुने ॥ 17 


रूपं भगवतो यत्तन्मन: कान्तं शुचापहम् ।

अपश्यन् सहसा उत्तस्थे वैक्लव्याद् दुर्मना इव ॥ 18 


दिद‍ृक्षु: तद् अहं भूय: प्रणिधाय मनो हृदि ।

वीक्षमाणो अपि न अपश्यम् अवितृप्त इव आतुर: ॥ 19 


एवं यतन्तं विजने माम्  आह अगोचरो गिराम् ।

गम्भीर श्लक्ष्णया वाचा शुच: प्रशमयन् इव ॥ 20 


हन्त अस्मिन् जन्मनि भवान् मा मां द्रष्टुमिह अर्हति ।

अविपक्‍व कषायाणां दुर्दर्शो अहं कुयोगिनाम् ॥ 21 


सकृद् यद् दर्शितं रूपम् एतत् कामाय ते अनघ ।

मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ 22 


सत्सेवया अदीर्घया अपि जाता मयि द‍ृढा मति: ।

हित्वा अवद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ 23 


मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।

प्रजा सर्ग निरोधे अपि स्मृतिश्च मद् अनुग्रहात् ॥ 24 


एतावद् उक्त्वा उपरराम तद् महद्

भूतं नभ: लिङ्गम् अलिङ्गम् ईश्वरम् ।

अहं च तस्मै महतां महीयसे

शीर्ष्णा अवनामं विदधे अनुकम्पित: ॥ 25 


नामानि अनन्तस्य हत त्रप: पठन्

गुह्यानि भद्राणि कृतानि च स्मरन् ।

गां पर्यटं तुष्ट मना गतस्पृह:

कालं प्रतीक्षन् विमदो विमत्सर: ॥ 26


एवं कृष्ण मते ब्रह्मन् न आसक्तस्य अमलात्मन: ।

काल: प्रादुर-भूत् काले तडित् सौदामनी यथा ॥ 27 


प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।

आरब्ध कर्म निर्वाणो न्यपतत् पाञ्च भौतिक: ॥ 28 


कल्प अन्त इदमादाय शयाने अम्भसि उदन्वत: ।

शिशयिषो: अनुप्राणं विविशे अन्त: अहं विभो: ॥ 29 


सहस्र युग पर्यन्ते उत्थाय इदं सिसृक्षत: ।

मरीचि मिश्रा ऋषय: प्राणेभ्यो अहं च जज्ञिरे ॥ 30 


अन्त: बहि: च लोकां त्रीन् पर्येमि अस्कन्दित व्रत: ।

अनुग्रहान् महाविष्णो: अविघात गति: क्‍वचित् ॥ 31  


देव दत्ताम् इमां वीणां स्वर ब्रह्म विभूषिताम् ।

मूर्च्छयित्वा हरि कथां गायमान: चराम्यहम् ॥ 32 


प्रगायत: स्व-वीर्याणि तीर्थ-पाद: प्रिय-श्रवा: ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ 33 


एतद् हि आतुर चित्तानां मात्रा स्पर्श इच्छया मुहु: ।

भव सिन्धु प्लवो द‍ृष्टो हरि-चर्य अनुवर्णनम् ॥ 34 


यम आदिभि: योग-पथै: काम-लोभ हतो मुहु: ।

मुकुन्द सेवया यद्वत् तथात्म अद्धा न शाम्यति ॥ 35 


सर्वं तद् इदम् आख्यातं यत् पृष्ट अहं त्वया अनघ ।

जन्म कर्म रहस्यं मे भवत: च आत्म तोषणम् ॥ 36 


सूत उवाच

एवं सम्भाष्य भगवान् नारदो वासवी सुतम् ।

आमन्‍त्र्य वीणां रणयन् ययौ याद‍ृच्छिको मुनि: ॥ 37 


अहो देवर्षि: धन्य अयं यत् कीर्तिं शार्ङ्ग-धन्वन: ।

गायन् माद्यन् इदं तन्‍त्र्या रमयति आतुरं जगत् ॥ 38

ஸ்கந்தம் 1: அத்யாயம் 5 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

 ஸ்கந்தம் 1: அத்யாயம் 5

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

अथ तं सुखम् आसीन उपासीनं बृहत् छ्रवा: ।

देवर्षि: प्राह विप्रर्षिं वीणा-पाणि: स्मयन् इव ॥ 1


नारद उवाच

पाराशर्य महाभाग भवत: कच्चिद् आत्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ 2


जिज्ञासितं सुसम्पन्नम् अपि ते महद् अद्भ‍ुतम् ।

कृतवान् भारतं यस्त्वं सर्वार्थ परि बृंहितम् ॥ 3


जिज्ञासितम् अधीतं च ब्रह्म यत्तत् सनातनम् ।

तथापि शोचसि आत्मानम् अकृत अर्थ इव प्रभो ॥ 4


व्यास उवाच

अस्त्येव मे सर्वमिदं त्वया युक्तं

तथापि न आत्मा परितुष्यते मे ।

तत् मूलम् अव्यक्तम् अगाध बोधं

पृच्छामहे त्व आत्म-भव आत्म-भूतम् ॥ 5


स वै भवान् वेद समस्त गुह्यम् 

उपासितो यत्पुरुष: पुराण: ।

पर अवर ईशो मनसा एव विश्वं

सृजति अवति अत्ति गुणै: असङ्ग: ॥ 6


त्वं पर्यटन् अर्क इव त्रिलोकीम्

अन्तश्चरो वायुरिव आत्म साक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतै:

स्‍नातस्य मे न्यूनम् अलं विचक्ष्व ॥ 7


श्रीनारद उवाच

भवता अनुदित प्रायं यशो भगवतो अमलम् ।

येनैव असौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥ 8


यथा धर्मादयश्च अर्था मुनि वर्य अनुकीर्तिता: ।

न तथा वासुदेवस्य महिमा हि अनुवर्णित: ॥ 9


न यद् वच: चित्रपदं हरे: यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद् वायसं तीर्थम् उशन्ति मानसा

न यत्र हंसा निरमन्ति उशिक् क्षया: ॥ 10


तद् वाग् विसर्गो जनता अघ विप्लवो

यस्मिन् प्रतिश्लोकम् अबद्धवति अपि ।

नामानि अनन्तस्य यशो अङ्कितानि यत्

श‍ृण्वन्ति गायन्ति गृणन्ति साधव: ॥ 11


नैष्कर्म्यम् अपि अच्युत भाव वर्जितं

न शोभते ज्ञानम् अलं निरञ्जनम् ।

कुत: पुन: शश्वद् अभद्रम् ईश्वरे

न च अर्पितं कर्म यद् अपि अकारणम् ॥ 12


अथो महाभाग भवान् अमोघ द‍ृक्

शुचिश्रवा: सत्यरतो धृतव्रत: ।

उरुक्रमस्य अखिल बन्ध मुक्तये

समाधिना अनुस्मर तद् विचेष्टितम् ॥ 13


ततो अन्यथा किञ्चन यद् विवक्षत:

पृथग् दृश: तत्कृत रूप नामभि: ।

न कर्हिचित् क्वापि च दु:स्थिता मति:

लभेत वात आहत नौ: इव: आस्पदम् ॥ 14


जुगुप्सितं धर्मकृते अनुशा-सत:

स्वभाव रक्तस्य महान् व्यतिक्रम: ।

यद् वाक्यतो धर्म इतीतर: स्थितो

न मन्यते तस्य निवारणं जन: ॥ 15 


विचक्षणो अस्य अर्हति वेदितुं विभो:

अनन्त पारस्य निवृत्तित: सुखम् ।

प्रवर्तमानस्य गुणै: अनात्मन:

ततो भवान् दर्शय चेष्टितं विभो: ॥ 16 


त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे:

भजन् अपक्‍व अथ पतेत् ततो यदि ।

यत्र क्‍व वा अभद्रम् अभूद् अमुष्य किं

को वार्थ आप्त अभजतां स्वधर्मत: ॥ 17 


तस्यैव हेतो: प्रयतेत कोविदो

न लभ्यते यद् भ्रमताम् उपर्यध: ।

तद् लभ्यते दु:खवद् अन्यत: सुखं

कालेन सर्वत्र गभीर रंहसा ॥ 18


न वै जनो जातु कथञ्चन आव्रजेत्

मुकुन्द-सेवि अन्यवद् अङ्ग संसृतिम् ।

स्मरन् मुकुन्द अङ्‌घ्रि उपगूहनं पुन:

विहातुम् इच्छेन् न रस ग्रहो जन: ॥ 19


इदं हि विश्वं भगवान् इव इतरो

यतो जग त्स्थान निरोध सम्भवा: ।

तद्धि स्वयं वेद भवां तथापि ते

प्रादेश मात्रं भवत: प्रदर्शितम् ॥ 20


त्वम् आत्मना आत्मानम्  अवेहि अमोघ द‍ृक्

परस्य पुंस: परम् आत्मन: कलाम् ।

अजं प्रजातं जगत: शिवाय तद्

महानुभाव अभ्युदय अधि गण्यताम् ॥ 21


इदं हि पुंस: तपस: श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धि दत्तयो: ।

अविच्युतो अर्थ: कविभि: निरूपितो

यद् उत्तमश्लोक गुणानु वर्णनम् ॥ 22 


अहं पुरा अतीतभवे अभवं मुने

दास्यास्तु कस्याश्चन वेद वादिनाम् ।

निरूपितो बालक एव योगिनां

शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ 23


ते मयि अपेत अखिल चापले अर्भके

दान्ते अधृत क्रीडनके अनुवर्तिनि ।

चक्रु: कृपां यद्यपि तुल्यदर्शना:

शुश्रूषमाणे मुनय अल्प भाषिणि ॥ 24


उच्छिष्ट लेपान् अनुमोदितो द्विजै:

सकृत् स्म भुञ्जे तद् अपास्त किल्बिष: ।

एवं प्रवृत्तस्य विशुद्ध चेतस:

तद् धर्म एवात्म रुचि: प्रजायते ॥ 25


तत्रान्वहं कृष्णकथा: प्रगायताम्

अनुग्रहेण अश‍ृणवं मनोहरा: ।

ता: श्रद्धया मे अनुपदं विश‍ृण्वत:

प्रियश्रवसि अङ्ग ममा अभवद् रुचि: ॥ 26


तस्मिं तदा लब्ध रुचे: महामते

प्रियश्रवसि अस्खलिता मतिर्मम ।

ययाहम् एतत् सद् असत् स्वमायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥ 27


इत्थं शरत् प्रावृषिकाव रुतू हरे:

विश‍ृण्वतो मे अनुसवं यश अमलम् ।

सङ्कीर्त्यमानं मुनिभि: महात्मभि"

भक्ति: प्रवृत्त आत्म रज: तम उपहा ॥ 28


तस्य एवं मे अनुरक्तस्य प्रश्रितस्य हत एनस: ।

श्रद्दधानस्य बालस्य दान्तस्य अनुचरस्य च ॥ 29


ज्ञानं गुह्यतमं यत्तत् साक्षाद् भगवतोदितम् । 

अन्ववोचन् गमिष्यन्त: कृपया दीन वत्सला: ॥ 30


येनैव अहं भगवतो वासुदेवस्य वेधस: । 

माया अनुभावम् अविदं येन गच्छन्ति तत्पदम् ॥ 31


एतत् संसूचितं ब्रह्मं तापत्रय चिकित्सितम् ।

यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ 32 


आमयो यश्च भूतानां जायते येन सुव्रत ।

तदेव हि आमयं द्रव्यं न पुनाति चिकित्सितम् ॥ 33 


एवं नृणां क्रिया योगा: सर्वे संसृति हेतव: ।

त एवात्म विनाशाय कल्पन्ते कल्पिता: परे ॥ 34 


यद् अत्र क्रियते कर्म भगवत् परितोषणम् ।

ज्ञानं यत्तद् अधीनं हि भक्ति योग समन्वितम् ॥ 35


कुर्वाणा यत्र कर्माणि भगवत् छिक्षया असकृत् ।

गृणन्ति गुण नामानि कृष्णस्य अनुस्मरन्ति च ॥ 36 


ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नाय अनिरुद्धाय नम: सङ्कर्षणाय च ॥ 37


इति मूर्ति अभिधानेन मन्त्र मूर्तिम् अमूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग्दर्शन: पुमान् ॥ 38


इमं स्वनिगमं ब्रह्मन् अवेत्य मद् अनुष्ठितम् ।

अदान्मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशव: ॥ 39


त्वमपि अदभ्र श्रुत विश्रुतं विभो:

समाप्यते येन विदां बुभुत्सितम् ।

प्राख्याहि दु:खै: मुहु: अर्दित आत्मनां

सङ्‍क्लेश निर्वाणम् उशन्ति नान्यथा ॥ 40