Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 19 - சுகப்பிரம்ம ரிஷி காட்சி கொடுக்கிறார் - ஸ்ரீமத் பாகவதம்

சுகப்பிரம்ம ரிஷி காட்சி கொடுக்கிறார்

ஸ்கந்தம் 1: அத்யாயம் 18

सूत उवाच

महीपति: त्वथ तत्कर्म गर्ह्यं विचिन्तयन् आत्म-कृतं सु-दुर्मना: ।

अहो मया नीचम् अनार्य वत्कृतं निरागसि ब्रह्मणि गूढ तेजसि ॥


ध्रुवं तता: मे कृत-देव-हेलनाद् दुरत्ययं व्यसनं न अति दीर्घात् ।

तद् अस्तु कामं हि अघ निष्कृताय मे यथा न कुर्यां पुन: एवम् अद्धा ॥


अद्य एव राज्यं बलम् रुद्ध कोशं प्रकोपित ब्रह्म-कुल अनलो मे ।

दहतु अभद्रस्य पुन: न मे अभूत् पापीयसी धी: द्विज देव-गोभ्य: ॥


स चिन्तयन् इत्थम् अथ अश‍ृणोद् यथा मुने: सुत:-उक्त: निऋर्ति: तक्षक आख्य: ।

स साधु मेने न चिरेण तक्षका- नलं प्रसक्तस्य विरक्ति कारणम् ॥


अथो विहाय इमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् ।

कृष्ण अङ्‌घ्रि सेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्य-नद्याम् ॥


या वै लसद् श्री-तुलसी विमिश्र कृष्ण-अङ्‌घ्रि रेणु अभ्यधिक अम्बु नेत्री ।

पुनाति लोकान् उभयत्र स-ईशान् क: तां न सेवेत मरिष्यमाण: ॥


इति व्यवच्छिद्य स पाण्डवेय: प्राय उपवेशं प्रति विष्णु-पद्याम् ।

दधौ मुकुन्द-अङ्‌घ्रिम् अनन्य भावो मुनि व्रतो मुक्त समस्त सङ्ग: ॥


तत्र उपजग्मु: भुवनं पुनाना महा-अनुभावा मुनय: स-शिष्या: ।

प्रायेण तीर्थ अभिगम अपदेशै: स्वयं हि तीर्थानि पुनन्ति सन्त: ॥


अत्रि: वसिष्ठ: च्यवन: शरद्वान् -अरिष्टनेमि: भृगु: अङ्गिरा: च ।

पराशरो गाधि-सुतो अथ राम उतथ्य इन्द्रप्रमद इध्मवाहौ ॥


मेधातिथि: देवल आर्ष्टिषेण: भारद्वाज: गौतम: पिप्पलाद: ।

मैत्रेय और्व: कवष: कुम्भयोनि: द्वैपायनो भगवान् नारद: च ॥


अन्ये च देवर्षि ब्रह्मर्षि वर्या राजर्षि वर्या अरुण आदयश्च ।

नाना आर्षेय प्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥


सुख उपविष्टेषु अथ तेषु भूय: कृत प्रणाम: स्व चिकीर्षितं यत् ।

विज्ञापयाम् आस विविक्त-चेता उपस्थित: अग्रे अभिगृहीत पाणि: ॥


राजोवाच

अहो वयं धन्य-तमा नृपाणां महत्-तम अनुग्रहणीय शीलाः

राज्ञां कुलं ब्राह्मण-पाद शौचाद् दूराद् विसृष्टं बत गर्ह्य कर्म


तस्यैव मे अघस्य परा अवर ईश: व्यासक्त चित्तस्य गृहेषु अभीक्ष्णम् ।

निर्वेद-मूलो द्विज-शाप रूपो यत्र प्रसक्तो भयम् आशु धत्ते ॥


तं मा उपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृत चित्तम् ईशे ।

द्विज उपसृष्ट: कुहक: तक्षक: वा दशतु अलं गायत विष्णु गाथा: ॥


पुन: च भूयात् भगवति अनन्ते रति: प्रसङ्ग: च तद् आश्रयेषु ।

महत्सु यां यां उपयामि सृष्टिं मैत्री अस्तु सर्वत्र नमो द्विजेभ्य: ॥


इति स्म राजा अध्यवसाय युक्त: प्राचीन मूलेषु कुशेषु धीर: ।

उदङ्‍-मुखो दक्षिण कूल आस्ते समुद्र पत्‍न्‍या: स्व-सुत न्यस्त भार: ॥


एवं च तस्मिन् नर-देव देवे प्राय-उपविष्टे दिवि देव सङ्घा: ।

प्रशस्य भूमौ व्यकिरन् प्रसूनै: मुदा मुहु: दुन्दुभय: च नेदु: ॥


महर्षयो वै समुपागता ये प्रशस्य साधु इति अनुमोदमाना: ।

ऊचु: प्रजा अनुग्रह शील सारा यद् उत्तम-श्लोक गुण-अभिरूपम् ॥


न वा इदं राजर्षि वर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु ।

ये अध्यासनं राज-किरीट जुष्टं सद्य: जहु भगवत् पार्श्व कामा: ॥


सर्वे वयं तावद् इह आस्महे अथ कलेवरं यावद् असौ विहाय ।

लोकं परं विरजस्कं विशोकं यास्यति अयं भागवत प्रधान: ॥


आश्रुत्य तद् ऋषि-गण वच: परीक्षित् समं मधुच्युद् गुरु च अव्यलीकम् ।

आभाषत एनान् अभिनन्द्य युक्तान् शुश्रूषमाण: चरितानि विष्णो: ॥


समागता: सर्वत एव सर्वे वेदा यथा मूर्ति धरा: त्रिपृष्ठे ।

न इह अथ न अमुत्र च कश्चन अर्थ ऋते पर अनुग्रहम् आत्म शीलम् ॥


तत: च व: पृच्छ्‍यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् ।

सर्व आत्मना म्रियमाणै: च कृत्यं शुद्धं च तत्र अमृशत अभि युक्ता: ॥


तत्र अभवद भगवान् व्यास-पुत्रो यद‍ृच्छया गाम् अटमान: अनपेक्ष: ।

अलक्ष्य लिङ्गो निज-लाभ तुष्ट: वृत: च बालै: अवधूत वेष: ॥


तं द्वि-अष्ट वर्षं सुकुमार पाद कर उरु बाहु अंस कपोल गात्रम् ।

चारु आयत अक्ष उन्नस तुल्य कर्ण सुभ्रु आननं कम्बु सुजात कण्ठम् ॥


निगूढ जत्रुं पृथु तुङ्ग वक्षसम् आवर्त नाभिं वलि-वल्गु उदरं च ।

दिगम्बरं वक्त्र विकीर्ण केशं प्रलम्ब बाहुं सु अमर-उत्तम आभम् ॥


श्यामं सदा अपीव्य वय: अङ्ग लक्ष्म्या स्त्रीणां मनोज्ञं रुचिर स्मितेन ।

प्रत्युत्थिता: ते मुनय: स्व आसनेभ्य तत्  लक्षणज्ञा अपि गूढ वर्चसम् ॥


स विष्णु रात: अतिथय आगताय तस्मै सपर्यां शिरसा आजहार ।

ततो निवृत्ता हि अबुधा: स्त्रिय: अर्भका महासने स: उपविवेश पूजित: ॥


स संवृत: तत्र महान् महीयसां ब्रह्मर्षि राजर्षि देवर्षि सङ्घै: ।

व्यरोचत अलं भगवान्  यथा इन्दु: ग्रहर्क्ष तारा निकरै: परीत: ॥


प्रशान्तम् आसीनम् अकुण्ठ मेधसं मुनिं नृप: भागवत: अभ्युपेत्य ।

प्रणम्य मूर्ध्ना अवहित: कृत-अञ्जलि: नत्वा गिरा सूनृतया अन्वपृच्छत् ॥


परीक्षिद् उवाच

अहो अद्य वयं ब्रह्मन् सत्सेव्या: क्षत्र बन्धव: ।

कृपया अतिथि रूपेण भवद्भ‍ि: तीर्थका: कृता: ॥


येषां संस्मरणात् पुंसां सद्य: शुद्ध्यन्ति वै गृहा: ।

किं पुन: दर्शन स्पर्श पाद शौच आसन आदिभि: ॥


सान्निध्यात् ते महा-योगिन् पातकानि महान्ति अपि ।

सद्यो नश्यन्ति वै पुंसां विष्णो: इव सुर-इतरा: ॥


अपि मे भगवान् प्रीत: कृष्ण: पाण्डु सुत प्रिय: ।

पैतृ: स्वसेय प्रीति अर्थं तद् गोत्रस्य आत्त बान्धव: ॥


अन्यथा ते अव्यक्त गते: दर्शनं न: कथं नृणाम् ।

नितरां म्रियमाणानां संसिद्धस्य वनीयस: ॥


अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।

पुरुषस्य इह यत् कार्यं म्रियमाणस्य सर्वथा ॥


यत् श्रोतव्यं अथो जप्यं यत् कर्तव्यं नृभि: प्रभो ।

स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥


नूनं भगवतो ब्रह्मन् गृहेषु गृह मेधिनाम् ।

न लक्ष्यते हि अवस्थानम् अपि गो-दोहनं क्‍वचित् ॥


सूत उवाच

एवम् आभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा ।

प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥


अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।

पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥

ஸ்கந்தம் 1: அத்யாயம் 18 - பரீக்ஷித் பெற்ற சாபம் - ஸ்ரீமத் பாகவதம்

பரீக்ஷித் பெற்ற சாபம்

ஸ்கந்தம் 1: அத்யாயம் 18

सूत उवाच

यो वै द्रौणि-अस्त्र विप्लुष्टो न मातु: उदरे मृत: ।

अनुग्रहाद् भगवत: कृष्णस्य अद्भुत कर्मण: ॥


ब्रह्म-कोप उत्थिताद् य: तु तक्षकात् प्राण-विप्लवात् ।

न सम्मुमोह उरु-भयाद् भगवति अर्पित आशय: ॥


उत्सृज्य सर्वत: सङ्गं विज्ञात अजित संस्थिति: ।

वैयासके: जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥


न उत्तम-श्लोक वार्तानां जुषतां तत् कथा-अमृतम् ।

स्यात् सम्भ्रम: अन्त काले अपि स्मरतां तत् पद-अम्बुजम् ॥


तावत् कलि: न प्रभवेत् प्रविष्ट: अपि इह सर्वत: ।

यावद् ईशो महान् उर्व्याम् आभिमन्यव एकराट् ॥


यस्मिन् अहनि यर्हि एव भगवान् उत्ससर्ज गाम् ।

तदा एव इह अनुवृत्त असौ अधर्म प्रभव: कलि: ॥


न अनुद्वेष्टि कलिं सम्राट् सारङ्ग इव सार-भुक् ।

कुशलानि अशु सिद्ध्यन्ति न इतराणि कृतानि यत् ॥


किं नु बालेषु शूरेण कलिना धीर भीरुणा ।

अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥


उपवर्णितम् एतद् व: पुण्यं पारीक्षितं मया ।

वासुदेव कथा उपेतम् आख्यानं यद् अपृच्छत ॥


या या: कथा भगवत: कथनीय उरु-कर्मण: ।

गुण कर्म आश्रया: पुम्भि: संसेव्या: ता बुभूषुभि: ॥


ऋषय ऊचु:

सूत जीव समा: सौम्य शाश्वती विशदं यश: ।

य: त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि न: ॥


कर्मणि अस्मिन् अनाश्वासे धूम धूम्र-आत्मनां भवान् ।

आपाययति गोविन्द पाद पद्म-आसवं मधु ॥


तुलयाम लवेन अपि न स्वर्गं न अपुन: भवम् ।

भगवत् सङ्गि सङ्गस्य मर्त्यानां किम् उत आशिष: ॥


को नाम तृप्येद् रस-वित् कथायां महत्-तम एकान्त परायणस्य ।

न अन्तं गुणानाम् अगुणस्य जग्मु: योग-ईश्वर: ये भव पाद्म मुख्या: ॥


तत् न: भवान् वै भगवत् प्रधानो महत्तम: एकान्त परायणस्य ।

हरे: उदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥


स वै महा-भागवत: परीक्षिद् येन अपवर्ग आख्यम् अदभ्र बुद्धि: ।

ज्ञानेन वैयासकि शब्दितेन भेजे खग-इन्द्र ध्वज पाद-मूलम् ॥


तत् न: परं पुण्यम् असंवृत-अर्थम् आख्यानम् अत्यद्भुत योग निष्ठम् ।

आख्याहि अनन्त आचरित उपपन्नं पारीक्षितं भागवत अभिरामम् ॥


सूत उवाच

अहो वयं जन्म-भृत: अद्य ह आस्म वृद्ध-अनुवृत्त्या अपि विलोम जाता: ।

दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्-तमानाम् अभिधान योग: ॥


कुत: पुन: गृणत: नाम तस्य महत्तम एकान्त परायणस्य ।

य: अनन्त शक्ति: भगवान् अनन्तो महद् गुणत्वाद् यम् अनन्तम् आहु: ॥


एतावता अलं ननु सूचितेन गुणै: असाम्य अनति शायनस्य ।

हित्वा इतरान् प्रार्थयत: विभूति: यस्य अङ्‌घ्रि रेणुं जुषते अनभीप्सो: ॥


अथ अपि यत् पाद-नख अवसृष्टं जगद् विरिञ्च उपहृत अर्हण अम्भ: ।

स ईशं पुनाति  अन्यतम: मुकुन्दात् क: नाम लोके भगवत् पद अर्थ: ॥


यत्र अनुरक्ता: सहसा एव धीरा व्यपोह्य देह आदिषु सङ्गम् ऊढम् ।

व्रजन्ति तत् पारम-हंस्यम् अन्त्यं यस्मिन् अहिंसा उपशम: स्वधर्म: ॥


अहं हि पृष्ट: अर्यमणो भवद्भ‍ि- राचक्ष आत्म अवगम: अत्र यावान् ।

नभ: पतन्ति आत्म-समं पतत्‍त्रिण: तथा समं विष्णु-गतिं विपश्चित: ॥


एकदा धनु: उद्यम्य विचरन् मृगयां वने ।

मृगान् अनुगत: श्रान्त: क्षुधित: तृषितो भृशम् ॥


जल-आशयम् अचक्षाण: प्रविवेश तम् आश्रमम् ।

ददर्श मुनिम् आसीनं शान्तं मीलित लोचनम् ॥


प्रतिरुद्ध इन्द्रिय प्राण मन: बुद्धिम् उपारतम् ।

स्थान त्रयात्-परं प्राप्तं ब्रह्मभूतम् अविक्रियम् ॥


विप्रकीर्ण जट-आच्छन्नं रौरवेण अजिनेन च ।

विशुष्यत् तालु: उदकं तथा-भूतम् अयाचत ॥


अलब्ध तृण भूमि आदि: असम्प्राप्त अर्घ्य सूनृत: ।

अवज्ञातम् इव आत्मानं मन्यमान: चुकोप ह ॥


अभूत-पूर्व: सहसा क्षुत् तृड्भ्याम् अर्दित आत्मन: ।

ब्राह्मणं प्रति अभूद् ब्रह्मन् मत्सरो मन्यु: एव च ॥


स तु ब्रह्म-ऋषे: अंसे गतासुम् उरगं रुषा ।

विनिर्गच्छन् धनु: कोट्या निधाय पुरम् आगत: ॥


एष किं निभृत अशेष करणो मीलित ईक्षण: ।

मृषा समाधि: आहो स्वित् किं नु स्यात् क्षत्र-बन्धुभि: ॥


तस्य पुत्र: अति तेजस्वी विहरन् बालक: अर्भकै: ।

राज्ञा अघं प्रापितं तातं श्रुत्वा तत्र इदम् अब्रवीत् ॥


अहो अधर्म: पालानां पीव्‍नां बलि-भुजाम् इव ।

स्वामिनि अघं यद् दासानां द्वार-पानां शुनाम् इव ॥


ब्राह्मणै: क्षत्र-बन्धु: हि गृह-पाल: निरूपित: ।

स कथं तद्गृहे द्वा:-स्थ: स-भाण्डं भोक्तुम् अर्हति ॥


कृष्णे गते भगवति शास्तरि उत्पथ-गामिनाम् ।

तद्-भिन्न सेतून् अद्य अहं शास्मि पश्यत मे बलम् ॥


इति उक्त्वा रोष ताम्र अक्ष: वयस्यान् ऋषि-बालक: ।

कौशिकि आप उपस्पृश्य वाग्-वज्रं विससर्ज ह ॥


इति लङ्घित मर्यादं तक्षक: सप्तमे अहनि ।

दङ्‍क्ष्यति स्म कुल अङ्गारं चोदितो मे तत द्रुहम् ॥


तत: अभ्येत्य आश्रमं बालो गले सर्प कलेवरम् ।

पितरं वीक्ष्य दु:ख आर्त: मुक्त-कण्ठ: रुरोद ह ॥


स वा आङ्गिरस: ब्रह्मन् श्रुत्वा सुत विलापनम् ।

उन्मील्य शनकै: नेत्रे द‍ृष्ट्वा च अंसे  मृत-उरगम् ॥


विसृज्य तं च पप्रच्छ वत्स कस्माद् हि रोदिषि ।

केन वा ते अपकृतम् इति उक्त: स न्यवेदयत् ॥


निशम्य शप्तम् अतद् अर्हं नरेन्द्रं स ब्राह्मणो न आत्मजम् अभ्यनन्दत् ।

अहो बता अंह: महद् अद्य ते कृतम् अल्पीयसि द्रोह उरु: दमो धृत: ॥


न वै नृभि: नर-देवं पर-आख्यं सम्मातुम् अर्हसि अविपक्‍व बुद्धे ।

यत् तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राणि अकुत: भया: प्रजा: ॥


अलक्ष्यमाणे नरदेव नाम्नि रथ-अङ्ग-पाणौ अयम् अङ्ग लोक: ।

तदा हि चौर प्रचुर: विनङ्‍क्ष्यति अरक्ष्यमाण: अविवरूथ-वत् क्षणात् ॥


तद् अद्य न: पापम् उपैति अनन्वयं यत् नष्ट नाथस्य वसो: विलुम्पकात् ।

परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रिय: अर्थान् पुरु दस्यव: जना: ॥


तदा आर्य धर्म: प्रविलीयते नृणां वर्ण आश्रम आचार-युत: त्रयी-मय: ।

तत: अर्थ काम अभिनिवेशित आत्मनां शुनां कपीनाम् इव वर्ण सङ्कर: ॥


धर्म-पाल: नर-पति: स तु सम्राड् बृहद् श्रवा: ।

साक्षाद् महा भागवत: राजर्षि: हय मेधयाट् ।

क्षुत्-तृट्‍ श्रम-युत: दीनो न: एव अस्मत् शापम् अर्हति ॥


अपापेषु स्व-भृत्येषु बालेन अपक्‍व बुद्धिना ।

पापं कृतं तद्-भगवान् सर्व-आत्मा क्षन्तुम् अर्हति ॥


तिर: कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि ।

नास्य तत् प्रति-कुर्वन्ति तद्-भक्ता: प्रभव: अपि हि ॥


इति पुत्र कृत अघेन स: अनुतप्त: महा-मुनि: ।

स्वयं विप्रकृत: राज्ञा न एव अघं तद् अचिन्तयत् ॥


प्रायश: साधव: लोके परै: द्वन्द्वेषु योजिता: ।

न व्यथन्ति न हृष्यन्ति यत आत्मा अगुण आश्रय: ॥