Followers

Search Here...

Friday, 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 4 ஸ்ரீமத் பாகவதம் srimad baghavatham... நாரதர் வருகை

 ஸ்கந்தம் 1: அத்யாயம் 4

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

நாரதர் வருகை

व्यास उवाच

इति ब्रुवाणं संस्तूय मुनीनां दीर्घ सत्रिणाम् ।

वृद्ध: कुलपति: सूतं बह्‌वृच: शौनको अब्रवीत् ॥ 1


शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यदाह भगवाण् सुक: ॥ 2


कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ 3


तस्य पुत्रो महायोगी सम-द‍ृङ्‍‌ निर्विकल्पक: ।

एकान्त मति रुन्निद्रो गूढो मूढ इवेयते ॥ 4


द‍ृष्ट्वा अनुयान्तम् रिषिम् आत्मजम् अपि अनग्नं

देव्यो ह्रिया परिदधु: न सुतस्य चित्रम् ।

तद् वीक्ष्य पृच्छति मुनौ जगदु: तव अस्ति

स्त्री-पुम् भिदा न तु सुतस्य विविक्त द‍ृष्टे: ॥ 5


कथम् आलक्षित: पौरै: सम्प्राप्त: कुरु-जाङ्गलान् ।

उन्मत्त मूक जडवद् विचरन् गज-साह्वये ॥ 6


कथं वा पाण्डवेयस्य राजर्षे: मुनिना सह ।

संवाद: समभूत् तात यत्रैषा सात्वती श्रुति: ॥ 7


स गो-दोहन-मात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महा-भाग: तीर्थी कुर्वं तद् आश्रमम् ॥ 8


अभिमन्यु-सुतं सूत प्राहु: भागवत उत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ 9


स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: ।

प्राय उपविष्टो गङ्गायाम् अनाद‍ृत्य अधिराट्‌ श्रियम् ॥ 10


नमन्ति यत्पाद निकेतम् आत्मन:

शिवाय हानीय धनानि शत्रव: ।

कथं स वीर: श्रियम् अङ्ग दुस्त्यजां

युव ऐषत उत्स्रष्टुम्.अहो सह असुभि: ॥ 11


शिवाय लोकस्य भवाय भूतये

य उत्तम श्लोक परायणा जना: ।

जीवन्ति न आत्मार्थम् असौ पराश्रयं

मुमोच निर्विद्य कुत: कलेवरम् ॥ 12


तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन ।

मन्ये त्वां विषये वाचां स्‍नातम् अन्यत्र छान्दसात् ॥ 13


सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युग-पर्यये ।

जात: पराशराद् योगी वासव्यां कलया हरे: ॥ 14


स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचि: ।

विविक्त एक आसीन उदिते रवि मण्डले ॥ 15


परावरज्ञ: स ऋषि: कालेन अव्यक्त रंहसा ।

युग धर्म व्यतिकरं प्राप्तं भुवि युगे युगे ॥ 16


भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान् नि:सत्त्वान् दुर्मेधान् ह्रसित आयुष: ॥ 17


दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्ण आश्रमाणां यद् दध्यौ हितम् अमोघ द‍ृक् ॥ 18


चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद् यज्ञ सन्तत्यै वेदमेकं चतुर्विधम् ॥ 19


ऋग् यजु:.साम अथर्व आख्या वेदा: चत्वार उद्‍धृता: ।

इतिहास पुराणं च पञ्चमो वेद उच्यते ॥ 20


तत्र ऋग् वेद धर: पैल: सामगो जैमिनि: कवि: ।

वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ 21


अथर्व अङ्गिरसाम् आसीत् सुमन्तु: दारुणो मुनि: ।

इतिहास पुराणानां पिता मे रोम हर्षण: ॥ 22


त एत ऋषयो वेदं स्वं स्वं व्यस्यन् अनेकधा ।

शिष्यै: प्रशिष्यै तत् शिष्यै: वेदास्ते शाखिनो अभवन् ॥ 23


त एव वेदा दुर्मेधै: धार्यन्ते पुरुषै: यथा ।

एवं चकार भगवान् व्यास: कृपण वत्सल: ॥ 24


स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरा ।

कर्म श्रेयसि मूढानां श्रेय एवं भवेद् इह ।

इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ 25


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: ।

सर्वात्मकेन अपि यदा न अतुष्यद्‍ ह्रदयं तत: ॥ 26


न अतिप्रसीदद्‍ ह्रदय: सरस्वत्या: तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं च उवाच धर्मवित् ॥ 27


धृत व्रतेन हि मया छन्दांसि गुरवो अग्नय: ।

मानिता निर्व्यलीकेन गृहीतं चानु शासनम् ॥ 28


भारत व्यपदेशेन हि आम्नाय अर्थश्च प्रदर्शित: ।

द‍ृश्यते यत्र धर्मादि स्त्री शूद्रादिभि: अप्युत ॥ 29


तथापि बत मे दैह्यो हि आत्मा चैव आत्मना विभु: ।

असम्पन्न इव आभाति ब्रह्म वर्चस्य सत्तम: ॥ 30


किं वा भागवता धर्मा न प्रायेण निरूपिता: ।

प्रिया: परम-हंसानां त एव हि अच्युत प्रिया: ॥ 31


तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यत: ।

कृष्णस्य नारदो अभ्यागाद् आश्रमं प्राग् उदाहृतम् ॥ 32


तम् अभिज्ञाय सहसा प्रत्युत्थाय आगतं मुनि: ।

पूजयामास विधिवन् नारदं सुर-पूजितम् ॥ 33

ஸ்கந்தம் 1: அத்யாயம் 3 ஸ்ரீமத் பாகவதம்.. Srimad Bhagavatham

ஸ்கந்தம் 1: அத்யாயம் 3

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

सूत उवाच

जगृहे पौरुषं रूपं भगवान् महद् आदिभि: ।

सम्भूतं षोडश कलम् आदौ लोक सिसृक्षया ॥ 1


यस्य अम्भसि शयानस्य योग-निद्रां वितन्वत: ।

नाभि ह्रद अम्बुजाद् आसीद् ब्रह्मा विश्वसृजां पति: ॥ 2


यस्य आवयव संस्थानै: कल्पितो लोक-विस्तर: ।

तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ 3


पश्यन्ति अदो रूपम् अदभ्र चक्षुषा

सहस्र-पाद ऊरु भुजानन अद्भुतम् ।

सहस्र मूर्ध श्रवण अक्षि नासिकं

सहस्र मौलि अम्बर कुण्डल उल्लसत् ॥ 4


एतत् नाना अवताराणां निधानं बीजम् अव्ययम् ।

यस्य अम्श अम्शेन सृज्यन्ते देव तिर्यङ्‍ नर आदय: ॥ 5


स एव प्रथमं देव: कौमारं सर्गमाश्रित: ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ 6


द्वितीयं तु भवाय अस्य रसातल गतां महीम् ।

उद्धरिष्यन् उपादत्त यज्ञेश: सौकरं वपु: ॥ 7


तृतीयम् ऋषि-सर्गं वै देवर्षित्वमुपेत्य स: ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यत: ॥ 8


तुर्ये धर्म-कला सर्गे नर-नारायणौ ऋषी ।

भूत्वा आत्म उपशम उपेतम् अकरोद् दुश्चरं तप: ॥ 9


पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् ।

प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ 10


षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया ।

आन्वीक्षिकीम् अलर्काय प्रह्लाद आदिभ्य ऊचिवान् ॥ 11


तत: सप्तम आकूत्यां रुचे:  यज्ञो अभ्यजायत ।

स याम आद्यै: सुर गणै: अपात् स्वायम्भुव अन्तरम् ॥ 12


अष्टमे मेरुदेव्यां तु नाभे: जात उरुक्रम: ।

दर्शयन् वर्त्म धीराणां सर्व आश्रम नमस्कृतम् ॥ 13


ऋषिभि: याचितो भेजे नवमं पार्थिवं वपु: ।

दुग्ध इमाम् ओषधी: विप्रा: तेनायं स उशत्तम: ॥ 14


रूपं स जगृहे मात्स्यं चाक्षुष उदधि सम्प्लवे ।

नावि आरोप्य मही मय्याम् अपाद् वैवस्वतं मनुम् ॥ 15


सुर असुराणाम् उदधिं मथ्नतां मन्दराचलम् ।

दध्रे कमठ रूपेण पृष्ठ एकादशे विभु: ॥ 16


धान्वन्तरं द्वादशमं त्रयोदशममं एव च ।

अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ 17


चतुर्दशं नारसिंहं बिभ्रद् दैत्य इन्द्रम् ऊर्जितम् ।

ददार करजै: ऊरौ एरकां कटकृद् यथा ॥ 18


पञ्च-दशं वामनकं कृत्वा अगाद् आध्वरं बले: ।

पदत्रयं याचमान: प्रत्यादित्सु: त्रिपिष्टपम् ॥ 19


अवतारे षोडशमे पश्यन् ब्रह्म द्रुहो नृपान् ।

त्रि:सप्त कृत्व: कुपितो नि:क्षत्राम्.अकरोन् महीम् ॥ 20


तत: सप्तदशे जात: सत्यवत्यां पराशरात् ।

चक्रे वेदतरो: शाखा द‍ृष्ट्वा पुंसो अल्प मेधस: ॥ 21


नर.देवत्वम् आपन्न: सुर कार्य चिकीर्षया ।

समुद्र.निग्रह आदीनि चक्रे वीर्याणि अत: परम् ॥ 22


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

राम कृष्णौ इति भुवो भगवान् अहरद् भरम् ॥ 23


तत: कलौ सम्प्रवृत्ते सम्मोहाय सुर द्विषाम् ।

बुद्धो नाम्ना अञ्जन सुत: कीकटेषु भविष्यति ॥ 24


अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।

जनिता विष्णु यशसो नाम्ना कल्कि: जगत्पति: ॥ 25


अवतारा हि असङ्ख्येया हरे: सत्त्वनिधे: द्विजा: ।

यथा विदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥.26


ऋषयो मनवो देवा मनुपुत्रा महौजस: ।

कला: सर्वे हरेरेव स-प्रजापतय: स्मृता: ॥ 27


एते च अंश कला: पुंस: कृष्णस्तु भगवान् स्वयम् ।

इन्द्रारि व्याकुलं लोकं मृडयन्ति युगे युगे ॥ 28


जन्म गुह्यं भगवतो य एतत्प्रयतो नर: ।

सायं प्रातर्गृणन् भक्त्या दु:ख ग्रामाद् विमुच्यते ॥ 29


एतद् रूपं भगवतो हि अरूपस्य चिदात्मन: ।

माया गुणै: विरचितं महदादिभि: आत्मनि ॥ 30


यथा नभसि मेघ ओघो रेणुर्वा पार्थिवो अनिले ।

एवं द्रष्टरि द‍ृश्यत्वम् आरोपितम् अबुद्धिभि: ॥ 31


अत: परं यद् अव्यक्तम् अव्यूढ गुण बृंहितम् ।

अद‍ृष्ट अश्रुत वस्तुत्वात् स जीवो यत् पुनर्भव: ॥ 32


यत्र इमे सद्.असद् रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्यया आत्मनि कृते इति तद् ब्रह्म दर्शनम् ॥ 33


यद्येष उपरता देवी माया वैशारदी मति: ।

सम्पन्न एवेति विदु: महिम्नि स्वे महीयते ॥ 34


एवं जन्मानि कर्माणि हि अकर्तु: अजनस्य च ।

वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत् पते: ॥ 35


स वा इदं विश्वम् अमोघलील:

सृजति अवत्यत्ति न सज्जते अस्मिन् ।

भूतेषु च अन्तर्हित आत्म तन्त्र:

षाड्‍ वर्गिकं जिघ्रति षड्‍-गुणेश: ॥ 36


न च अस्य कश्चित् निपुणेन धातु:

अवैति जन्तु: कुमनीष ऊती: ।

नामानि रूपाणि मनो वचोभि:

सन्तन्वतो नट-चर्याम् इवाज्ञ: ॥ 37


स वेद धातु: पदवीं परस्य

दुरन्त वीर्यस्य रथाङ्ग पाणे: ।

यो अमायया सन्ततया अनुवृत्त्या

भजेत तत्पाद सरोज गन्धम् ॥ 38


अथेह धन्या भगवन्त इत्थं

यद् वासुदेवे अखिल लोकनाथे ।

कुर्वन्ति सर्वात्मकम् आत्मभावं

न यत्र भूय: परिवर्त उग्र: ॥ 39


इदं भागवतं नाम पुराणं ब्रह्म सम्मितम् ।

उत्तम श्लोक चरितं चकार भगवान् त्रृषि: ।

नि:श्रेयसाय लोकस्य धन्यं स्वस्ति अयनं महत् ॥ 40


तद् इदं ग्राहयाम् आस सुतम् आत्मवतां वरम् ।

सर्व वेद इतिहासानां सारं सारं समुद्‍धृतम् ॥ 41


स तु संश्रावयाम् आस महाराजं परीक्षितम् ।

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ 42


कृष्णे स्वधाम उपगते धर्म ज्ञान आदिभि: सह ।

कलौ नष्ट द‍ृशाम् एष पुराण अर्को अधुना उदित: ॥ 43


तत्र कीर्तयतो विप्रा विप्रर्षे: भूरि-तेजस: ।

अहं च अध्यगमं तत्र निविष्ट: तद् अनुग्रहात् ।

सोऽहं व: श्रावयिष्यामि यथा-अधीतं यथा-मति ॥ 44