Followers

Search Here...

Friday, 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 18 - பரீக்ஷித் பெற்ற சாபம் - ஸ்ரீமத் பாகவதம்

பரீக்ஷித் பெற்ற சாபம்

ஸ்கந்தம் 1: அத்யாயம் 18

सूत उवाच

यो वै द्रौणि-अस्त्र विप्लुष्टो न मातु: उदरे मृत: ।

अनुग्रहाद् भगवत: कृष्णस्य अद्भुत कर्मण: ॥


ब्रह्म-कोप उत्थिताद् य: तु तक्षकात् प्राण-विप्लवात् ।

न सम्मुमोह उरु-भयाद् भगवति अर्पित आशय: ॥


उत्सृज्य सर्वत: सङ्गं विज्ञात अजित संस्थिति: ।

वैयासके: जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥


न उत्तम-श्लोक वार्तानां जुषतां तत् कथा-अमृतम् ।

स्यात् सम्भ्रम: अन्त काले अपि स्मरतां तत् पद-अम्बुजम् ॥


तावत् कलि: न प्रभवेत् प्रविष्ट: अपि इह सर्वत: ।

यावद् ईशो महान् उर्व्याम् आभिमन्यव एकराट् ॥


यस्मिन् अहनि यर्हि एव भगवान् उत्ससर्ज गाम् ।

तदा एव इह अनुवृत्त असौ अधर्म प्रभव: कलि: ॥


न अनुद्वेष्टि कलिं सम्राट् सारङ्ग इव सार-भुक् ।

कुशलानि अशु सिद्ध्यन्ति न इतराणि कृतानि यत् ॥


किं नु बालेषु शूरेण कलिना धीर भीरुणा ।

अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥


उपवर्णितम् एतद् व: पुण्यं पारीक्षितं मया ।

वासुदेव कथा उपेतम् आख्यानं यद् अपृच्छत ॥


या या: कथा भगवत: कथनीय उरु-कर्मण: ।

गुण कर्म आश्रया: पुम्भि: संसेव्या: ता बुभूषुभि: ॥


ऋषय ऊचु:

सूत जीव समा: सौम्य शाश्वती विशदं यश: ।

य: त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि न: ॥


कर्मणि अस्मिन् अनाश्वासे धूम धूम्र-आत्मनां भवान् ।

आपाययति गोविन्द पाद पद्म-आसवं मधु ॥


तुलयाम लवेन अपि न स्वर्गं न अपुन: भवम् ।

भगवत् सङ्गि सङ्गस्य मर्त्यानां किम् उत आशिष: ॥


को नाम तृप्येद् रस-वित् कथायां महत्-तम एकान्त परायणस्य ।

न अन्तं गुणानाम् अगुणस्य जग्मु: योग-ईश्वर: ये भव पाद्म मुख्या: ॥


तत् न: भवान् वै भगवत् प्रधानो महत्तम: एकान्त परायणस्य ।

हरे: उदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥


स वै महा-भागवत: परीक्षिद् येन अपवर्ग आख्यम् अदभ्र बुद्धि: ।

ज्ञानेन वैयासकि शब्दितेन भेजे खग-इन्द्र ध्वज पाद-मूलम् ॥


तत् न: परं पुण्यम् असंवृत-अर्थम् आख्यानम् अत्यद्भुत योग निष्ठम् ।

आख्याहि अनन्त आचरित उपपन्नं पारीक्षितं भागवत अभिरामम् ॥


सूत उवाच

अहो वयं जन्म-भृत: अद्य ह आस्म वृद्ध-अनुवृत्त्या अपि विलोम जाता: ।

दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्-तमानाम् अभिधान योग: ॥


कुत: पुन: गृणत: नाम तस्य महत्तम एकान्त परायणस्य ।

य: अनन्त शक्ति: भगवान् अनन्तो महद् गुणत्वाद् यम् अनन्तम् आहु: ॥


एतावता अलं ननु सूचितेन गुणै: असाम्य अनति शायनस्य ।

हित्वा इतरान् प्रार्थयत: विभूति: यस्य अङ्‌घ्रि रेणुं जुषते अनभीप्सो: ॥


अथ अपि यत् पाद-नख अवसृष्टं जगद् विरिञ्च उपहृत अर्हण अम्भ: ।

स ईशं पुनाति  अन्यतम: मुकुन्दात् क: नाम लोके भगवत् पद अर्थ: ॥


यत्र अनुरक्ता: सहसा एव धीरा व्यपोह्य देह आदिषु सङ्गम् ऊढम् ।

व्रजन्ति तत् पारम-हंस्यम् अन्त्यं यस्मिन् अहिंसा उपशम: स्वधर्म: ॥


अहं हि पृष्ट: अर्यमणो भवद्भ‍ि- राचक्ष आत्म अवगम: अत्र यावान् ।

नभ: पतन्ति आत्म-समं पतत्‍त्रिण: तथा समं विष्णु-गतिं विपश्चित: ॥


एकदा धनु: उद्यम्य विचरन् मृगयां वने ।

मृगान् अनुगत: श्रान्त: क्षुधित: तृषितो भृशम् ॥


जल-आशयम् अचक्षाण: प्रविवेश तम् आश्रमम् ।

ददर्श मुनिम् आसीनं शान्तं मीलित लोचनम् ॥


प्रतिरुद्ध इन्द्रिय प्राण मन: बुद्धिम् उपारतम् ।

स्थान त्रयात्-परं प्राप्तं ब्रह्मभूतम् अविक्रियम् ॥


विप्रकीर्ण जट-आच्छन्नं रौरवेण अजिनेन च ।

विशुष्यत् तालु: उदकं तथा-भूतम् अयाचत ॥


अलब्ध तृण भूमि आदि: असम्प्राप्त अर्घ्य सूनृत: ।

अवज्ञातम् इव आत्मानं मन्यमान: चुकोप ह ॥


अभूत-पूर्व: सहसा क्षुत् तृड्भ्याम् अर्दित आत्मन: ।

ब्राह्मणं प्रति अभूद् ब्रह्मन् मत्सरो मन्यु: एव च ॥


स तु ब्रह्म-ऋषे: अंसे गतासुम् उरगं रुषा ।

विनिर्गच्छन् धनु: कोट्या निधाय पुरम् आगत: ॥


एष किं निभृत अशेष करणो मीलित ईक्षण: ।

मृषा समाधि: आहो स्वित् किं नु स्यात् क्षत्र-बन्धुभि: ॥


तस्य पुत्र: अति तेजस्वी विहरन् बालक: अर्भकै: ।

राज्ञा अघं प्रापितं तातं श्रुत्वा तत्र इदम् अब्रवीत् ॥


अहो अधर्म: पालानां पीव्‍नां बलि-भुजाम् इव ।

स्वामिनि अघं यद् दासानां द्वार-पानां शुनाम् इव ॥


ब्राह्मणै: क्षत्र-बन्धु: हि गृह-पाल: निरूपित: ।

स कथं तद्गृहे द्वा:-स्थ: स-भाण्डं भोक्तुम् अर्हति ॥


कृष्णे गते भगवति शास्तरि उत्पथ-गामिनाम् ।

तद्-भिन्न सेतून् अद्य अहं शास्मि पश्यत मे बलम् ॥


इति उक्त्वा रोष ताम्र अक्ष: वयस्यान् ऋषि-बालक: ।

कौशिकि आप उपस्पृश्य वाग्-वज्रं विससर्ज ह ॥


इति लङ्घित मर्यादं तक्षक: सप्तमे अहनि ।

दङ्‍क्ष्यति स्म कुल अङ्गारं चोदितो मे तत द्रुहम् ॥


तत: अभ्येत्य आश्रमं बालो गले सर्प कलेवरम् ।

पितरं वीक्ष्य दु:ख आर्त: मुक्त-कण्ठ: रुरोद ह ॥


स वा आङ्गिरस: ब्रह्मन् श्रुत्वा सुत विलापनम् ।

उन्मील्य शनकै: नेत्रे द‍ृष्ट्वा च अंसे  मृत-उरगम् ॥


विसृज्य तं च पप्रच्छ वत्स कस्माद् हि रोदिषि ।

केन वा ते अपकृतम् इति उक्त: स न्यवेदयत् ॥


निशम्य शप्तम् अतद् अर्हं नरेन्द्रं स ब्राह्मणो न आत्मजम् अभ्यनन्दत् ।

अहो बता अंह: महद् अद्य ते कृतम् अल्पीयसि द्रोह उरु: दमो धृत: ॥


न वै नृभि: नर-देवं पर-आख्यं सम्मातुम् अर्हसि अविपक्‍व बुद्धे ।

यत् तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राणि अकुत: भया: प्रजा: ॥


अलक्ष्यमाणे नरदेव नाम्नि रथ-अङ्ग-पाणौ अयम् अङ्ग लोक: ।

तदा हि चौर प्रचुर: विनङ्‍क्ष्यति अरक्ष्यमाण: अविवरूथ-वत् क्षणात् ॥


तद् अद्य न: पापम् उपैति अनन्वयं यत् नष्ट नाथस्य वसो: विलुम्पकात् ।

परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रिय: अर्थान् पुरु दस्यव: जना: ॥


तदा आर्य धर्म: प्रविलीयते नृणां वर्ण आश्रम आचार-युत: त्रयी-मय: ।

तत: अर्थ काम अभिनिवेशित आत्मनां शुनां कपीनाम् इव वर्ण सङ्कर: ॥


धर्म-पाल: नर-पति: स तु सम्राड् बृहद् श्रवा: ।

साक्षाद् महा भागवत: राजर्षि: हय मेधयाट् ।

क्षुत्-तृट्‍ श्रम-युत: दीनो न: एव अस्मत् शापम् अर्हति ॥


अपापेषु स्व-भृत्येषु बालेन अपक्‍व बुद्धिना ।

पापं कृतं तद्-भगवान् सर्व-आत्मा क्षन्तुम् अर्हति ॥


तिर: कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि ।

नास्य तत् प्रति-कुर्वन्ति तद्-भक्ता: प्रभव: अपि हि ॥


इति पुत्र कृत अघेन स: अनुतप्त: महा-मुनि: ।

स्वयं विप्रकृत: राज्ञा न एव अघं तद् अचिन्तयत् ॥


प्रायश: साधव: लोके परै: द्वन्द्वेषु योजिता: ।

न व्यथन्ति न हृष्यन्ति यत आत्मा अगुण आश्रय: ॥

ஸ்கந்தம் 1: அத்யாயம் 17 -கலி புருஷனுக்கு கொடுத்த தண்டனையும், இடமும் - ஸ்ரீமத் பாகவதம்

 கலி புருஷனுக்கு கொடுத்த தண்டனையும், இடமும்

ஸ்கந்தம் 1: அத்யாயம் 17

सूत उवाच

तत्र गो-मिथुनं राजा हन्यमानम् अनाथ-वत् ।

दण्ड-हस्तं च वृषलं दद‍ृशे नृप-लाञ्छनम् ॥


वृषं मृणाल धवलं मेहन्तम् इव बिभ्यतम् ।

वेपमानं पदा एकेन सीदन्तं शूद्र ताडितम् ॥


गां च धर्म-दुघां दीनां भृशं शूद्र पद-आहताम् ।

विवत्साम् आश्रु-वदनां क्षामां यवसम् इच्छतीम् ॥


पप्रच्छ रथम् आरूढ: कार्तस्वर परिच्छदम् ।

मेघ गम्भीरया वाचा समारोपित कार्मुक: ॥


क: त्वं मत् छरणे लोके बलाद् हंसि  अबलान् बली ।

नर-देव: असि वेशेण नट-वत् कर्मणा अद्विज: ॥


य: त्वं कृष्णे गते दूरं सह गाण्डीव धन्वना ।

शोच्य: असि अशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥


त्वं वा मृणाल-धवल: पादै: न्यून: पदा चरन् ।

वृष रूपेण किं कश्चिद् देवो न: परिखेदयन् ॥


न जातु कौरव इन्द्राणां दोर्दण्ड परिरम्भिते ।

भूतले अनुपतन्ति अस्मिन् विना ते प्राणिनां शुच: ॥


मा सौरभेय अत्र शुचो व्येतु ते वृषलाद् भयम् ।

मा रोदी: अम्ब भद्रं ते खलानां मयि शास्तरि ॥


यस्य राष्ट्रे प्रजा: सर्वा: त्रस्यन्ते साध्वि असाधुभि: ।

तस्य मत्तस्य नश्यन्ति कीर्ति: आयु: भगो गति: ॥


एष राज्ञां परो धर्म: हि आर्तानाम् आर्ति निग्रह: ।

अत एनं वधिष्यामि भूत-द्रुहम् असत्तमम् ॥


क: अवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।

मा भूवन्  त्वाद‍ृशा राष्ट्रे राज्ञां कृष्ण अनुवर्तिनाम् ॥


आख्याहि वृष भद्रं व: साधूनाम् अकृत आगसाम् ।

आत्म वैरूप्य कर्तारं पार्थानां कीर्ति दूषणम् ॥


जने अनागसि अघं युञ्जन् सर्वत: अस्य च मद्-भयम् ।

साधूनां भद्रम् एव स्याद् असाधु दमने कृते ॥


अनाग:सु इह भूतेषु य आग: कृत् निरङ्कुश: ।

आहर्ता अस्मि भुजं साक्षाद् अमर्त्यस्य अपि स-अङ्गदम् ॥


राज्ञो हि परमो धर्म: स्वधर्म-स्थ अनुपालनम् ।

शासत: अन्यान् यथा शास्त्रम् अनापदि उत्पथान् इह ॥


धर्म उवाच

एतद् व: पाण्डवेयानां युक्तम् आर्त अभयं वच: ।

येषां गुण-गणै: कृष्णो दौत्य अदौ भगवान् कृत: ॥


न वयं क्लेश बीजानि यत: स्यु: पुरुषर्षभ ।

पुरुषं तं विजानीमो वाक्य-भेद विमोहिता: ॥


केचिद् विकल्प-वसना आहु: आत्मानम् आत्मन: ।

दैवम् अन्ये अपरे कर्म स्वभावम् अपरे प्रभुम् ॥


अप्रतर्क्याद् अनिर्देश्याद् इति केषु अपि निश्चय: ।

अत्र अनुरूपं राजर्षे विमृश स्व-मनीषया ॥


सूत उवाच

एवं धर्मे प्रवदति स सम्राड् द्विज सत्तमा: ।

समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥


राजोवाच

धर्मं ब्रवीषि धर्मज्ञ धर्म: असि वृष रूप धृक् ।

यद् अधर्म-कृत: स्थानं सूचकस्य अपि तद् भवेत् ॥


अथवा देव मायाया नूनं गति: अगोचरा ।

चेतसो वचस: च अपि भूतानाम् इति निश्चय: ॥


तप: शौचं दया सत्यम् इति पादा: कृते कृता: ।

अधर्म अंशै: त्रयो भग्ना: स्मय सङ्ग मदै: तव ॥


इदानीं धर्म पाद: ते सत्यं निर्वर्तयेद् यत: ।

तं जिघृक्षति अधर्म अयम् अनृतेन एधित: कलि: ॥


इयं च भूमि: भगवता न्यासित उरु भरा सती ।

श्रीमद्भ‍ि: तत् पद-न्यासै: सर्वत: कृत कौतुका ॥


शोचति अश्रु-कला साध्वी दुर्भगा इव उज्झिता सती ।

अब्रह्मण्या नृप-व्याजा: शूद्रा भोक्ष्यन्ति माम् इति ॥


इति धर्मं महीं च एव सान्‍त्वयित्वा महारथ: ।

निशातम् आददे खड्गं कलये अधर्म हेतवे ॥


तं जिघांसुम् अभिप्रेत्य विहाय नृप लाञ्छनम् ।

तत् पादमूलं शिरसा समगाद् भय विह्वल: ॥


पतितं पादयो: वीर: कृपया दीन-वत्सल: ।

शरण्यो न अवधीत् श्लोक्य आह चेदं हसन् इव ॥


राजोवाच

न ते गुडाकेश यश:-धराणां बद्ध-अञ्जले: वै भयम् अस्ति किञ्चित् ।

न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्म-बन्धु: ॥


त्वां वर्तमानं नर-देव देहेषु अनुप्रवृत्त: अयम् अधर्म पूग: ।

लोभ: अनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलह: च दम्भ: ॥


न वर्तितव्यं तद् अधर्म बन्धो धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्म आवर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञ वितान विज्ञा: ॥


यस्मिन् हरि: भगवान्  इज्यमान इज्य आत्म मूर्ति: यजतां शं तनोति ।

कामान् अमोघान् स्थिर जङ्गमानाम् अन्त: बहि: वायु: इव एष आत्मा ॥


सूत उवाच

परीक्षिता एवम् आदिष्ट: स कलि: जात वेपथु: ।

तम् उद्यत असिम् आह इदं दण्ड-पाणिम् इव उद्यतम् ॥


कलिरुवाच

यत्र क्‍व वा अथ वत्स्यामि सार्व-भौम तव अज्ञया ।

लक्षये तत्र तत्र अपि त्वाम् आत्तेषु शरासनम् ॥


तन्मे धर्म-भृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि ।

यत्र एव नियतो वत्स्य आतिष्ठं ते अनुशासनम् ॥


सूत उवाच

अभ्यर्थित: तदा तस्मै स्थानानि कलये ददौ ।

द्यूतं पानं स्त्रिय: सूना यत्र अधर्म: चतु: विध: ॥


पुन: च याचमानाय जात रूपम् अदात् प्रभु: ।

तत: अनृतं मदं कामं रजो वैरं च पञ्चमम् ॥


अमूनि पञ्च स्थानानि हि अधर्म प्रभव: कलि: ।

औत्तरेयेण दत्तानि न्यवसत् तत् निदेश-कृत् ॥


अथ एतानि न सेवेत बुभूषु: पुरुष: क्‍वचित् ।

विशेषतो धर्म-शीलो राजा लोकपति: गुरु: ॥


वृषस्य नष्टां त्रीन् पादान् तप: शौचं दयाम् इति ।

प्रति-सन्दध आश्वास्य महीं च समवर्धयत् ॥


स एष एतर्हि अध्यास्त आसनं पार्थिव उचितम् ।

पितामहेन उपन्यस्तं राज्ञा अरण्यं विविक्षता ॥


आस्ते अधुना स राजर्षि: कौरव इन्द्र श्रिया उल्लसन् ।

गजाह्वये महाभाग: चक्रवर्ती बृहत् श्रवा:: ॥


इत्थम् भूत अनुभाव: अयम् अभिमन्यु-सुत: नृप: ।

यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥