Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 5 (துர்வாசர் முனிவர் செய்த பாகவத அபசாரம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

துர்வாசர் முனிவர் செய்த பாகவத அபசாரம்

ஸ்கந்தம் 9: அத்யாயம் 5

श्रीशुक उवाच

एवम् भगवता आदिष्टः दुर्वासा चक्र-तातितः।
अम्बरीषम् उपावृत्य तत्-पादौ दुःखितः अग्रहीत्॥ 1

तस्य सोद्यमनं वीक्ष्य पाद-स्पर्श-विलज्जितः।
अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितः भृशम्॥ 2


अम्बरीष उवाच

त्वम् अग्निः भगवान् सूर्यः त्वम् सोमः ज्योतिषाम् पतिः।
त्वम् आपः त्वम् क्षितिः व्योम वायुः मात्र-इन्द्रियाणि च॥ 3

सुदर्शन नमः तुभ्यम् सहस्र-आरात् अच्युत-प्रिय।
सर्व-अस्त्र-घातिन् विप्राय स्वस्ति भूयात् इडस्पते॥ 4

त्वम् धर्मः त्वम् ऋतम् सत्यं त्वम् यज्ञः अखिल-यज्ञ-भुक्।
त्वम् लोक-पालः सर्व-आत्मा त्वम् तेजः पौरुषं परम्॥ 5

नमः सुनाभ अखिल-धर्म-सेतवे
हि अधर्म-शील-असुर-धूम-केतवे।
त्रैलोक्य-गोपाल विशुद्ध-वर्चसे
मनः-जवाय अद्भुत-कर्मणे गृणे॥ 6

त्वत्-तेजसा धर्म-मयेन संहृतं
तमः प्रकाशः च दृशः महा-आत्मनाम्।
दुरत्ययः ते महिमा गिरां पते
त्वत्-रूपम् एतत् सद्-असत् पर-आवरम्॥ 7

यदा विसृष्टः त्वम् अनञ्जनेन वै
बलं प्रविष्टः अजित दैत्य-दानवम्।
बाहु-उदर-उरु-अङ्घ्रि-शिरः-उदराणि
वृक्णन् अजस्रम् प्रधने विराजसे॥ 8

सः त्वं जगत्-त्राण खल-प्रहाणये
निरूपितः सर्व-सहः गदा-भृता।
विप्रस्य च अस्मत्-कुल-दैव-हेतवे
विधेहि भद्रं तत् अनुग्रहः हि नः॥ 9

यत् अस्ति दत्तम् इष्टं वा स्व-धर्मः वा स्व-अनुष्ठितः।
कुलं नः विप्र-दैवं चेत् द्विजः भवतु विज्वरः॥ 10

यदि नः भगवान् प्रीतः एकः सर्व-गुण-आश्रयः।
सर्व-भूत-आत्म-भावेन द्विजः भवतु विज्वरः॥ 11


श्रीशुक उवाच

इति संस्तुवतः राज्ञः विष्णु-चक्रम् सुदर्शनम्।
अशाम्यत् सर्वतः विप्रं प्रदहद् राज-याचनया॥ 12

सः मुक्तः अस्त्र-अग्नि-तापेन दुर्वासाः स्वस्ति-मान् ततः।
प्रशशंस तम् उर्वी-शं युञ्जानः परम-आशिषः॥ 13


दुर्वासा उवाच

अहो अनन्त-दासानाम् महत्त्वं दृष्टम् अद्य मे।
कृत-अगसः अपि यत् राजन् मङ्गलानि समीहसे॥ 14

दुष्करः कः नु साधूनाम् दुस्त्यजः वा महा-आत्मनाम्।
यैः संगृहीतः भगवान् सात्वताम् ऋषभः हरिः॥ 15

यत्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः।
तस्य तीर्थ-पदः किम् वा दासानाम् अवशिष्यते॥ 16

राजन् अनुगृहीतः अहं त्वया अति-करुण-आत्मना।
मद्-अघं पृष्ठतः कृत्वा प्राणाः यत् मे अभिरक्षिताः॥ 17

राजा तम् अकृत-आहारः प्रत्यागमन-काङ्क्षया।
चरणौ उपसंगृह्य प्रसाद्य सम् अभोजयत्॥ 18

सः अशित्वा आदृतम् आनीतम् आतिथ्यं सार्व-कामिकम्।
तृप्त-आत्मा नृपतीम् प्राह भुज्यताम् इति स-आदरम्॥ 19

प्रीतः अस्मि अनुगृहीतः अस्मि तव भागवतस्य वै।
दर्शन-स्पर्शन-आलापैः आतिथ्येन आत्म-मेधसा॥ 20

कर्म-अवदातम् एतत् ते गायन्ति स्वः-स्त्रियः मुहुः।
कीर्तिम् परम-पुण्याम् च कीर्तयिष्यति भूः इयम् ॥ २१ ॥

श्री-शुकः उवाच।
एवम् संकीर्त्य राजानम् दुर्वासाः परितोषितः।
ययौ विहायसा आमंत्र्य ब्रह्म-लोकम् अहैतुकम् ॥ २२ ॥

संवत्सरः अति-अगात् तावत् यावता नागतः गतः।
मुनिः तत्-दर्शन-आकाङ्क्षः राजा अब्भक्षः बभूव ह ॥ २३ ॥

गते च दुर्वाससि सः अम्बरीषः
द्विज-उपयोग-अति-पवित्रम् आहरत्।
ऋषेः विमोक्षम् व्यसनम् च बुद्ध्वा
मेने स्व-वीर्यम् च पर-अनुभावम् ॥ २४ ॥

एवम्-विधान-एक-गुणः सः राजा
पर-आत्मनि ब्रह्मणि वासुदेवे।
क्रिया-कलापैः समुवाह भक्तिम्
यया आविरिञ्च्यान् निरयान् च अकार्षीत् ॥ २५ ॥

अथ अम्बरीषः तनयेषु राज्यम्
समान-शीलेषु विसृज्य धीरः।
वनम् विवेश आत्मनि वासुदेवे
मनः दधत् ध्वस्त-गुण-प्रवाहः ॥ २६ ॥

इति एतत् पुण्यम् आख्यानम् अम्बरीषस्य भूपतेः।
संकीर्तयन् अनुसंध्यायन् भक्तः भगवतः भवेत् ॥ २७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरितं नाम पञ्चमोऽध्यायः ॥ 5 ॥

ஸ்கந்தம் 9: அத்யாயம் 6 (சௌபரி முனிவர், மாந்தாதாவின் பெண்களை மணந்தார்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 சௌபரி முனிவர், மாந்தாதாவின் பெண்களை மணந்தார்

ஸ்கந்தம் 9: அத்யாயம் 6

श्रीशुक उवाच

विरूपः केतुमान् छम्भुः अम्बरीष-सुताः त्रयः।
विरूपात् पृषदश्वः अभूत् तत्-पुत्रः तु रथीतरः॥ 1

रथीतरस्य अप्रजस्य भार्यायाम् तन्तवे अर्थितः।
अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान्॥ 2

एते क्षेत्रे प्रसूताः वै पुनः तु आङ्गिरसाः स्मृताः।
रथीतराणाम् प्रवराः क्षत्र-उपेताः द्विजातयः॥ 3

क्षुवतः तु मनोः अजात् इक्ष्वाकुः घ्राणतः सुतः।
तस्य पुत्र-शत-ज्येष्ठाः विकुक्षि-निमि-दण्डकाः॥ 4

तेषाम् पुरस्तात् अभवन् आर्यावर्ते नृप नृपाः।
पञ्चविंशतिः पश्चात् च त्रयः मध्ये परे अन्यतः॥ 5

स एकदा अष्टका-श्राद्धे इक्ष्वाकुः सुतम् आदिशत्।
मांसम् आनियताम् मेध्यं विकुक्षे गच्छ मा-अचिरम्॥ 6

तथा इति स वनम् गत्वा मृगान् हत्वा क्रिया-अर्हणान्।
श्रान्तः बुभुक्षितः वीरः शशम् च अददात् अपस्मृतिः॥ 7

शेषम् निवेदयामास पित्रे तेन च तत् गुरुः।
चोदितः प्रोक्षणाय आह दुष्टम् एतत् अकर्मकम्॥ 8

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणा अभिहितं नृपः।
देशात् निःसारयामास सुतं त्यक्त-विधिम् रुषा॥ 9

स तु विप्रेण संवादम् जापकेन समाचरन्।
त्यक्त्वा कलेवरम् योगी स तेन अवाप यत् परम्॥ 10

पितरि उपरते अभ्येत्य विकुक्षिः पृथिवीम् इमाम्।
शासत् ईजे हरिम् यज्ञैः शशाद इति विश्रुतः॥ 11

पुरञ्जयः तस्य सुतः इन्द्रवाह इति ईरितः।
ककुत्स्थः इति च अपि उक्तः शृणु नामानि कर्मभिः॥ 12

कृतान्तः आसीत् समरः देवानाम् सह दानवैः।
पार्ष्णि-ग्राहः वृतः वीरः देवैः दैत्य-पराजितैः॥ 13

वचनात् देव-देवस्य विष्णोः विश्व-आत्मनः प्रभोः।
वाहनत्वे वृतः तस्य बभूव इन्द्रः महा-वृषः॥ 14

स सन्नद्धः धनुः दिव्यम् आदाय विशिखान् चितान्।
स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः॥ 15

तेजसा आप्यायितः विष्णोः पुरुषस्य पर-आत्मनः।
प्रतीच्याम् दिशि दैत्यानाम् न्यरुणत् त्रिदशैः पुरम्॥ 16

तैः तस्य च अभूत् प्रधनं तुमुलं लोम-हर्षणम्।
यमाय भल्लैः अनयत् दैत्यान् ये अभिययुः मृधे॥ 17

तस्य इषु-पात-अभिमुखं युग-अन्त-अग्निम् इव उल्बणम्।
विसृज्य दुद्रुवुः दैत्या हन्यमानाः स्वम् आलयम्॥ 18

जित्वा परम् धनम् सर्वम् स-श्रीकम् वज्र-पाणये।
प्रत्ययच्छत् स राजर्षिः इति नामभिः आहृतः॥ 19

पुरञ्जयस्य पुत्रः अभूत् अनेनः तत्-सुतः पृथुः।
विश्वरन्धिः ततः चन्द्रः युवनाश्वः च तत्-सुतः॥ 20

शाबस्तः तत्-सुतः येन शाबस्ती निर्ममे पुरी।
बृहदश्वः तु शाबस्तिः ततः कुवलयाश्वकः॥ 21

यः प्रिय-अर्थम् उतङ्कस्य धुन्धुनाम् आसुरम् बली।
सुतानाम् एक-विंशत्या सहस्रैः अहनत् वृतः॥ 22

धुन्धुमार इति ख्यातः तत्-सुताः ते च जज्वलुः।
धुन्धोः मुख-अग्निना सर्वे त्रयः एव अवशेषिताः॥ 23

दृढाश्वः कपिलाश्वः च भद्राश्वः इति भारत।
दृढाश्व-पुत्रः हर्यश्वः निकुम्भः तत्-सुतः स्मृतः॥ 24

बर्हेणाश्वः निकुम्भस्य कृशाश्वः अथ अस्य सेनजित्।
युवनाश्वः अभवत् तस्य सः अनपत्यः वनं गतः॥ 25

भार्या-शतेन निर्विण्णः ऋषयः अस्य कृपालवः।
इष्टिं स्म वर्तयाञ् चक्रुः ऐन्द्रीं ते सु-समाहिताः॥ 26

राजा तत् यज्ञ-सदनं प्रविष्टः निशि तर्षितः।
दृष्ट्वा शयानान् विप्रान् तान् पपौ मन्त्र-जलम् स्वयम्॥ 27

उत्थिताः ते निशम्य अथ व्युदकं कलशं प्रभो।
पप्रच्छुः कस्य कर्म एतत् पीतं पुंसवनं जलम्॥ 28

राज्ञा पीतं विदित्वा अथ ईश्वर-प्रहितेन ते।
ईश्वराय नमः चक्रुः अहो दैव-बलं बलम्॥ 29

ततः काले उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम्।
युवनाश्वस्य तनयः चक्रवर्ती जजान ह॥ 30

कं धास्यति कुमारः अयम् स्तन्यम् रोरूयते भृशम्।
"मां धाता वत्स मा रोदीः" इति इन्द्रः देशनीम् अदात्॥ 31

न ममार पिता तस्य विप्र-देव-प्रसादतः।
युवनाश्वः अथ तत्र एव तपसा सिद्धिम् अन्वगात्॥ 32

त्रसद्दस्युः इति इन्द्रः अङ्ग विदधे नाम यस्य वै।
यस्मात् त्रसन्ति हि उद्विग्नाः दस्यवः रावण-आदयः॥ 33

यौवनाश्वः अथ मान्धाता चक्रवर्ती अवनीम् प्रभुः।
सप्त-द्वीप-वतीम् एकः शशास अच्युत-तेजसा॥ 34

ईजे च यज्ञं क्रतुभिः आत्म-वित् भू-रि-दक्षिणैः।
सर्व-देव-मयं देवं सर्व-आत्मकम् अति-इन्द्रियम्॥ 35

द्रव्यम् मन्त्रः विधिः यज्ञः यजमानः तथा ऋत्विजः।
धर्मः देशः च कालः च सर्वम् एतत् यत् आत्मकम्॥ 36

यावत् सूर्यः उदेति स्म यावत् च प्रतितिष्ठति।
सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते॥ 37

शशबिन्दोः दुहितरि बिन्दुमत्याम् अधात् नृपः।
पुरुकुत्सम् अम्बरीषम् मुचुकुन्दं च योगिनम्॥ 

तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम्। 38

यमुनाअन्तर्जले मग्नः तप्यमानः परंतपः॥ 

निर्वृतिं मीन-राजस्य वीक्ष्य मैथुन-धर्मिणः। 39
जात-स्पृहः नृपं विप्रः कन्याम् एकाम् अयाचत॥ 

सोऽपि आह "गृह्यतां ब्रह्मन् कामं कन्या स्वयं-वरे"॥ 40

सः विचिन्त्य अप्रियम् स्त्रीणाम् जरठः अयम् असम्मतः।
वली-पालित-एजत्-कः इति अहम् प्रत्युदाहृतः॥ 41

साधयिष्ये तथा आत्मानम् सुर-स्त्रीणाम् अपि ईप्सितम्।
किं पुनः मनुज-इन्द्राणाम् इति व्यवसितः प्रभुः॥ 42

मुनिः प्रवेशितः क्षत्त्रा कन्या-अन्तःपुरम् ऋद्धिमत्।
वृतः सः राज-कन्याभिः एकः पञ्चाशता वरः॥ 43

तासाम् कलिः अभूत् भूयान् तत्-अर्थे अपोह्य सौहृदम्।
मम अनुरूपः न अयम् वा इति तत्-गत-चेतसाम्॥ 44

सः बहु-ऋचः ताभिः अपारणीय-
तपः-श्रिया अनर्घ्य-परिच्छदेषु।
गृहेषु नाना-उपवन-अमल-अम्भः
सरःसु सौगन्धिक-काननेषु॥ 45

महार्ह-शय्या-आसन-वस्त्र-भूषण-
स्नान-अनुलेप-अभ्यवहार-माल्यकैः।
सु-अलङ्कृत-स्त्री-पुरुषेषु नित्यदा
रेमे अनुगायन् द्विज-भृङ्ग-वन्दिषु॥ 46

यत् गार्हस्थ्यम् तु संवीक्ष्य सप्त-द्वीप-वती-पतिः।
विस्मितः स्तम्भम् अजहात् सार्व-भौम-श्रिया अन्वितम्॥ 47

एवम् गृहेषु अभिरतः विषयान् विविधैः सुखैः।
सेवमानः न च अतुष्यत आज्य-स्तोकैः इव अनलः॥ 48

सः कदाचित् उपासीनः आत्मा-अपह्नवम् आत्मनः।
ददर्श बहु-ऋच-आचार्यः मीन-सङ्ग-समुत्थितम्॥ 49

अहो इमम् पश्यत मे विनाशम्
तपस्विनः सत्-चरित-व्रतस्य।
अन्तः-जले वारि-चर-प्रसङ्गात्
प्रच्यावितम् ब्रह्म चिरम् धृतम् यत्॥ 50

सङ्गम् त्यजेत् मिथुन-व्रतीनाम् मुमुक्षुः।
सर्व-आत्मना न विसृजेत् बहिः-इन्द्रियाणि।
एकः चरन् रहसि चित्तम् अनन्त-ईशे
युञ्जीत तत्-व्रतिषु साधुषु चेत् प्रसङ्गः॥ 51

एकः तपस्वी अहम् अथ अम्भसि मत्स्य-सङ्गात्
पञ्चाशत् असम् उत पञ्च-सहस्र-सर्गः।
न अन्तम् व्रजामि उभय-कृत्यम् मनः-रथानाम्
माया-गुणैः हृत-मतिः विषये अर्थ-भावः॥ 52

एवम् वसन् गृहे कालम् विरक्तः न्यासम् आस्थितः।
वनम् जगाम अनुययुः तत्-पत्न्यः पति-देवताः॥ 53

तत्र तप्त्वा तपः तीक्ष्णम् आत्म-कर्शनम् आत्मवान्।
सः एव अग्निभिः आत्मानम् युयोज परम-आत्मनि॥ 54

ताः स्व-पत्युः महा-राज निरीक्ष्य अध्यात्मिकीम् गतिम्।
अन्वीयुः तत्-प्रभावेण अग्निम् शान्तम् इव अर्चिषः॥ 55

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सौभर्याख्याने षष्ठोऽध्यायः ॥6॥

ஸ்கந்தம் 9: அத்யாயம் 7 (மாந்தாதாவின் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

மாந்தாதாவின் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 7

श्रीशुक उवाच

मान्धातुः पुत्र-प्रवरः यः अम्बरीषः प्रकीर्तितः।
पितामहेन प्रवृतः यौवनाश्वः च तत्-सुतः।
हारीतः तस्य पुत्रः अभूत् मान्धातृ-प्रवरा इमे॥ 1

नर्मदा भ्रातृभिः दत्ता पुरुकुत्साय यो उरगैः।
तया रसातलम् नीतः भुजग-इन्द्र-प्रयुक्तया॥ 2

गन्धर्वान् अवधीत्तत्र वध्यान् वै विष्णु-शक्ति-धृक्।
नागात् लब्ध-वरः सर्पात् अभयम् स्मरताम् इदम्॥ 3

त्रसद्दस्युः पौरुकुत्सः यः अनरण्यस्य देह-कृत्।
हर्यश्वः तत्-सुतः तस्मात् अरुणः अथ त्रि-बन्धनः॥ 4

तस्य सत्यव्रतः पुत्रः त्रिशङ्कुः इति विश्रुतः।
प्राप्तः चाण्डालताम् शापात् गुरोः कौशिक-तेजसा॥ 5

स-शरीरः गतः स्वर्गम् अद्य अपि दिवि दृश्यते।
पातितः अवाक्-शिराः देवैः तेन एव स्तम्भितः बलात्॥ 6

त्रैशङ्कवः हरिश्चन्द्रः विश्वामित्र-वसिष्ठयोः।
यत् निमित्तम् अभूत् युद्धम् पक्षिणोः बहु-वार्षिकम्॥ 7

सोऽनपत्यः विषण्ण-आत्मा नारदस्य उपदेशतः।
वरुणम् शरणम् यातः "पुत्रः मे जायताम् प्रभो॥ 8

यदि वीरः महा-राज तेन एव त्वाम् यजे" इति।
तथा इति वरुणेन अस्य पुत्रः जातः तु रोहितः॥ 9


रोहितस्य यज्ञ-विलम्बनम्

जातः सुतः हि अन्वेन अङ्ग "माम् यजस्व" इति सः अब्रवीत्।
"यदा पशुः निर्दशः स्यात् अथ मेध्यः भवेत्" इति॥ 10

निर्दशे च सः आगत्य "यजस्व" इति आह, सः अब्रवीत्—
"दन्ताः पशोः यत् जायेरन् अथ मेध्यः भवेत्" इति॥ 11

जाता दन्ताः "यजस्व" इति, सः प्रत्याह, अथ सः अब्रवीत्—
"यदा पतन्ति अस्य दन्ताः अथ मेध्यः भवेत्" इति॥ 12

पशोः निपतिता दन्ताः "यजस्व" इति आह, सः अब्रवीत्—
"यदा पशोः पुनः दन्ताः जायन्ते अथ पशुः शुचिः"॥ 13

पुनः जाता "यजस्व" इति, सः प्रत्याह, अथ सः अब्रवीत्—
"सान्नाहिकः यदा राजन्, राजन्यः अथ पशुः शुचिः"॥ 14

इति पुत्र-अनुरागेण स्नेह-यन्त्रित-चेतसा।
कालम् वञ्चयता तं तम् उक्तः देवः तम् ऐक्षत॥ 15


रोहितस्य अरण्यवासः

रोहितः तत् अभिज्ञाय पितुः कर्म चिकीर्षितम्।
प्राण-प्रेप्सुः धनुः-पाणिः अरण्यम् प्रत्यपद्यत॥ 16

पितरम् वरुण-ग्रस्तम् श्रुत्वा जात-महोदरम्।
रोहितः ग्रामम् एयाय, तम् इन्द्रः प्रत्यषेधत॥ 17

भूमेः पर्यटनम् पुण्यम् तीर्थ-क्षेत्र-निषेवणैः।
रोहिताय आदिशत् शक्रः, सः अपि अरण्ये अवसत् समाम्॥ 18

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा।
अभ्येत्य-अभ्येत्य स्थविरः विप्रः भूत्वा आह वृत्रहा॥ 19


शोणश्रवसः पुत्र-क्रयः

षष्ठम् संवत्सरम् तत्र चरित्वा रोहितः पुरीम्।
उपव्रजन् अजीगर्तात् अक्रीणात् मध्यमम् सुतम्॥ 20

शुनःशेपम् पशुम् पित्रे प्रदाय समवन्दत।
ततः पुरुष-मेधेन हरिश्चन्द्रः महा-यशाः॥ 21

मुक्त-उदरः अयजत् देवान् वरुण-आदीन् महत्-कथः।
विश्वामित्रः अभवत् तस्मिन् होता च अध्वर्युः आत्मवान्॥ 22

जमदग्निः अभूत् ब्रह्मा वसिष्ठः अयास्य-सामगः।
तस्मै तुष्टः ददौ इन्द्रः शातकौम्भ-मयम् रथम्॥ 23

शुनःशेपस्य माहात्म्यम् उपरिष्टात् प्रचक्ष्यते।
सत्य-साराम् धृतिम् दृष्ट्वा सभार्यस्य च भूपतेः॥ 24

विश्वामित्रः भृशम् प्रीतः ददौ अविहताम् गतिम्।
मनः पृथिव्याम् ताम् अद्भिः तेजसा अपः अनिलेन तत्॥ 25

खे वायुम् धारयन् तत् च भूत-आदौ तम् महा-आत्मनि।
तस्मिन् ज्ञान-कलाम् ध्यात्वा तयाज् ज्ञानम् विनिर्दहन्॥ 26

हित्वा ताम् स्वेन भावेन निर्वाण-सुख-संविदा।
अनिर्देश्य-अप्रतर्क्येण तस्थौ विध्वस्त-बन्धनः॥ 27

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे हरिश्चन्द्रोपाख्यानं नाम सप्तमोऽध्यायः॥7॥

ஸ்கந்தம் 9: அத்யாயம் 8 (சகர சக்கரவர்த்தி அம்சுமானிடம் ராஜ்யத்தை கொடுத்தார்.) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 சகர சக்கரவர்த்தி அம்சுமானிடம் ராஜ்யத்தை கொடுத்தார்

ஸ்கந்தம் 9: அத்யாயம் 8

श्रीशुक उवाच

हरितः रोहित-सुतः चम्पः तस्मात् विनिर्मिता।
चम्पा-पुरि सुदेवः अतः विजयः यस्य च आत्मजः॥ 1

भरुकः तत्-सुतः तस्मात् वृकः तस्य अपि बाहुकः।
सः अरिभिः हृत-भूमिः राजा स-भार्यः वनम् आविशत्॥ 2

वृद्धम् तम् पञ्चताम् प्राप्तम् महिषी अनु मरिष्यति।
और्वेण जानता आत्मानम् प्रजा-वन्तम् निवारिता॥ 3

आज्ञाय अस्यै सपत्निभिः गरः दत्तः अन्धसा सह।
सह तेन एव सञ्जातः सगर-अाख्यः महा-यशाः॥ 4

सगरः चक्रवर्ती आसीत् सागरः यत्-सुतैः कृतः।
यः ताल-जङ्घान् यवनान् शकान् हैहय-बर्बरान्॥ 5

न अवधीद् गुरु-वाक्येन चक्रे विकृत-वेषिणः।
मुण्डान् श्मश्रु-धरान् कांश्चित् मुक्त-केश-अर्ध-मुण्डितान्॥ 6

अनन्तर्-वासनः कांश्चित् बहिः-वासनः अपरान्।
सः अश्वमेधैः अयजत सर्व-वेद-सुर-आत्मकम्॥ 7

और्व-उपदिष्ट-योगेन हरिम् आत्मानम् ईश्वरम्।
तस्य उत्सृष्टम् पशुम् यज्ञे जहार अश्वम् पुरन्दरः॥ 8

सुमत्या-तनयाः दृप्ताः पितुः आदेश-कारिणः।
हयम् अन्वेषमाणाः ते समन्तात् न्यखनन् महीम्॥ 9

प्राक्-उदीच्याम् दिशि हयम् ददृशुः कपिल-अन्तिके।
एष वाजि-हरः चौरः आस्ते मीलित-लोचनः॥ 10

हन्यताम् हन्यताम् पापः इति षष्टि-सहस्रिणः।
उदायुधाः अभिययुः उन्मिमेष तदा मुनिः॥ 11

स्व-शरीर-अग्निना तावत् महेन्द्र-हृत-चेतसः।
महत्-व्यतिक्रम-हताः भस्म-सात् अभवन् क्षणात्॥ 12

न साधु-वदः मुनि-कोप-भर्जिताः
नृप-इन्द्र-पुत्राः इति सत्त्व-धामनि।
कथम् तमः रोष-मयं विभाव्यते
जगत्-पवित्र-आत्मनि खे रजः भुवः॥ 13

यस्य इरिता सांख्य-मयी दृढा इह नौः
यया मुमुक्षुः तरते दुरत्ययम्।
भव-अर्णवम् मृत्यु-पथम् विपश्चितः
पर-आत्म-भूतस्य कथम् पृथक् मतिः॥ 14

यो असमञ्जसः इति उक्तः सः केशिन्या नृप-आत्मजः।
तस्य पुत्रः अंशुमान् नाम पितृ-मह-हिते रतः॥ 15

असमञ्जसः आत्मानम् दर्शयन् असमञ्जसम्।
जाति-स्मरः पुरा सङ्गात् योगी योगात् विचालितः॥ 16

आचरन् गर्हितम् लोके ज्ञातीनाम् कर्म विप्रियम्।
सरय्वाम् क्रीडतः बालान् प्रास्यत् उद्वेजयन् जनम्॥ 17

एवं-वृत्तः परित्यक्तः पित्रा स्नेहम् अपोह्य वै।
योग-ऐश्वर्येण बालान् तान् दर्शयित्वा ततः ययौ॥ 18

अयोध्या-वासिनः सर्वे बालकान् पुनरागतान्।
दृष्ट्वा विसिस्मिरे राजन् राजा च अपि अन्वतप्यत॥ 19

अंशुमान् च उदितः राज्ञा तुरङ्ग-अन्वेषणे ययौ।
पितृव्य-खात-अनुपथम् भस्म-अन्ति ददृशे हयम्॥ 20

न पश्यति त्वाम् परम-आत्मनः अजनः
न बुध्यते अद्य अपि समाधि-युक्तिभिः।
कुतः अपरे तस्य मनः-शरीर-धी-
विसर्ग-सृष्टाः वयम् अप्रकाशाः॥ 22

ये देह-भाजः त्रि-गुण-प्रधानाः
गुणान् विपश्यन्ति उत वा तमः च।
यत् मायया मोहित-चेतसः ते
विदुः स्व-संस्थम् न बहिः-प्रकाशाः॥ 23

तम् त्वाम् अहम् ज्ञान-घनम् स्वभाव-
प्रध्वस्त-माया-गुण-भेद-मोहैः।
सनन्दन-आद्यैः मुनिभिः विभाव्यम्
कथम् हि मूढः परिभावयामि॥ 24

प्रशान्त-माया-गुण-कर्म-लिङ्ग-
मनाम-रूपम् सद्-असत्-विमुक्तम्।
ज्ञान-उपदेशाय गृहीत-देहम्
नमामहे त्वाम् पुरुषम् पुराणम्॥ 25

त्वत्-माया-रचिते लोके वस्तु-बुद्ध्या गृह-आदिषु।
भ्रमन्ति काम-लोभ-ईर्ष्या-मोह-विभ्रान्त-चेतसः॥ 26

अद्य नः सर्व-भूत-आत्मन् काम-कर्म-इन्द्रिय-आशयः।
मोह-पाशः दृढः छिन्नः भगवन् तव दर्शनात्॥ 27


श्रीशुक उवाच

इत्थम् गीत-अनुभावः तम् भगवान् कपिलः मुनिः।
अंशुमन्तम् उवाच इदम् अनुग्राह्य धिया नृप॥ 28


श्रीभगवान् उवाच

अश्वः अयम् नीयताम् वत्स पितामह-पशुः तव।
इमे च पितरः दग्धाः गङ्गा-अम्भः अर्हन्ति न इतरत्॥ 29

तम् परिक्रम्य शिरसा प्रसाद्य हयम् आनयत्।
सगरः तेन पशुना क्रतु-शेषम् समापयत्॥ 30

राज्यम् अंशुमते न्यस्य निःस्पृहः मुक्त-बन्धनः।
और्व-उपदिष्ट-मार्गेण लेभे गतिम् अनुत्तमाम्॥ 31

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
नवम-स्कन्धे सगर-उपाख्याने अष्टमोऽध्यायः ॥8॥

ஸ்கந்தம் 9: அத்யாயம் 9 (அம்சுமான் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 அம்சுமான் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 9

श्रीशुक उवाच

अंशुमान् च तपः तेपे गङ्गा-आनयन-काम्यया।
कालम् महान्तम् न अशक्नोत् ततः कालेन संस्थितः ॥ १ ॥

दिलीपः तत्-सुतः तद्वत् अशक्तः कालम् एयिवान्।
भगीरथः तस्य पुत्रः तेपे सः सु-महत् तपः ॥ २ ॥

दर्शयाम् आस तम् देवी प्रसन्ना वरदा अस्मि ते।
इति उक्तः स्वम् अभिप्रायम् शशंस अवनतः नृपः ॥ ३ ॥

कः अपि धारयिता वेगम् पतन्त्याः मे मही-तले।
अन्यथा भूतलम् भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥

किम् च अहम् न भुवम् यास्ये नराः मयि आमृजन्ति अघम्।
मृजामि तत् अघम् कुत्र राजन् तत्र विचिन्त्यताम् ॥ ५ ॥


श्रीभगीरथ उवाच

साधवः न्यासिनः शान्ताः ब्रह्मिष्ठाः लोक-पावनाः।
हरन्ति अघम् ते अङ्ग-सङ्गात् तेषु अस्ति हि अघ-भित् हरिः ॥ ६ ॥

धारयिष्यति ते वेगम् रुद्रः तु आत्मा शरीरिणाम्।
यस्मिन् उत्तम् इदं प्रोतं विश्वम् शाटी-इव तन्तुषु ॥ ७ ॥

इति उक्त्वा सः नृपः देवं तपसा अतोषयत् शिवम्।
कालेन अल्पीयसा राजन् तस्य ईशः समतुष्यत ॥ ८ ॥

तथा इति राज्ञा अभिहितम् सर्व-लोक-हितः शिवः।
दधार अवहितः गङ्गाम् पाद-पूत-जलाम् हरेः ॥ ९ ॥

भगीरथः सः राजर्षिः निन्ये भुवन-पावनीम्।
यत्र स्व-पितॄणाम् देहाः भस्मी-भूताः स्म शेरते ॥ १० ॥


रथेन वायु-वेगेन प्रयान्तम् अनुधावती।
देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगर-आत्मजान् ॥ ११ ॥

यत् जल-स्पर्श-मात्रेण ब्रह्म-दण्ड-हताः अपि।
सगर-आत्मजाः दिवम् जग्मुः केवलम् देह-भस्मभिः ॥ १२ ॥

भस्मी-भूत-अङ्ग-सङ्गेन स्वर् याताः सगर-आत्मजाः।
किम् पुनः श्रद्धया देवीं ये सेवन्ते धृत-व्रताः ॥ १३ ॥

न हि एतत् परम् आश्चर्यम् स्वर्धुन्या यत् इह उदितम्।
अनन्त-चरण-अम्भोज-प्रसूतायाः भवच्छिदः ॥ १४ ॥

संनिवेश्य मनः यस्मिन् श्रद्धया मुनयः अमलाः।
त्रैगुण्यम् दुस्त्यजम् हित्वा सद्यः याताः तत् आत्मताम् ॥ १५ ॥


श्रुतः भगीरथात् जज्ञे तस्य नाभः अपरः अभवत्।
सिन्धु-द्वीपः ततः तस्मात् अयुत-आयुः ततः अभवत् ॥ १६ ॥

ऋतुपर्णः नल-सखः यः अश्व-विद्याम् अयात् नलात्।
दत्वा अक्ष-हृदयं च अस्मै सर्व-कामः तु तत्-सुतः ॥ १७ ॥

ततः सुदासः तत्-पुत्रः मदयन्ती-पतिः नृपः।
आहुः मित्र-सहम् यम् वै कल्माष-अङ्घ्रिम् उत क्वचित्।
वसिष्ठ-शापात् रक्षः अभूत् अनपत्यः स्व-कर्मणा ॥ १८ ॥


श्रीराजोवाच

किम् निमित्तः गुरोः शापः सौदासस्य महा-आत्मनः।
एतत् वेदितुम् इच्छामः कथ्यताम् न रहः यदि ॥ १९ ॥


श्रीशुक उवाच

सौदासः मृगयाम् किञ्चित् चरन् रक्षः जघान ह।
मुमोच भ्रातरम् सः अथ गतः प्रतिचिकीर्षया ॥ २० ॥

सः चिन्तयन् अघम् राज्ञः सूद-रूप-धरः गृहे।
गुरवे भोक्तु-कामाय पक्त्वा निन्ये नर-अमिषम् ॥ २१ ॥

परिवेक्ष्यमाणम् भगवान् विलोक्य अभक्ष्यम् अञ्जसा।
राजानम् अशपत् क्रुद्धः रक्षः हि एवम् भविष्यसि ॥ २२ ॥

रक्षः-कृतम् तत् विदित्वा चक्रे द्वादश-वार्षिकम्।
सः अपि अपः अञ्जलिना आदाय गुरुम् शप्तुम् समुद्यतः ॥ २३ ॥

वारितः मदयन्त्या अपः रुशतीः पादयोः जहौ।
दिशः खम् अवनीम् सर्वम् पश्यन् जीव-मयम् नृपः ॥ २४ ॥

राक्षसम् भावम् आपन्नः पादे कल्माषताम् गतः।
व्यवाय-काले ददृशे वन-उकः दम्पती द्विजौ ॥ २५ ॥

क्षुधा-आर्तः जगृहे विप्रम् तत्-पत्नी आह आकृत-अर्थवत्।
न भवान् राक्षसः साक्षात् इक्ष्वाकूणाम् महा-रथः ॥ २६ ॥

मदयन्त्याः पतिः वीर न अधर्मम् कर्तुम् अर्हसि।
देहि मे अपत्य-कामायाः अकृत-अर्थम् पतिम् द्विजम् ॥ २७ ॥

देहः अयम् मानुषः राजन् पुरुषस्य अखिल-अर्थ-दः।
तस्मात् अस्य वधः वीर सर्व-अर्थ-वधः उच्यते ॥ २८ ॥

एषः हि ब्राह्मणः विद्वान् तपः-शील-गुण-अन्वितः।
आरिराधयिषुः ब्रह्म महा-पुरुष-संज्ञितम् ॥
सर्व-भूत-आत्म-भावेन भूतेषु अन्तर्हितम् गुणैः ॥ २९ ॥

सः अयम् ब्रह्म-ऋषि-वर्यः ते राजर्षि-प्रवरात् विभो।
कथमर्हति धर्मज्ञ वधम् पितुः इव आत्मजः ॥ ३० ॥

तस्य साधोः अपापस्य भ्रूणस्य ब्रह्म-वादिनः।
कथम् वधम् यथा बभ्रोः मन्यते सत्-मतः भवान् ॥ ३१ ॥

यत् वयम् क्रियते भक्षः तर्हि माम् खाद पूर्वतः।
न जीविष्ये विना येन क्षणम् च मृतकम् यथा ॥ ३२ ॥

एवम् करुण-भाषिण्या विलपन्त्या अनाथवत्।
व्याघ्रः पशुम् इव अखादत् सौदासः शाप-मोहितः ॥ ३३ ॥

ब्राह्मणी वीक्ष्य दिधिषुम् पुरुष-अदेन भक्षितम्।
शोचन्ती आत्मानम् उर्वी-ईशम् अशपत् कुपिता सती ॥ ३४ ॥

यस्मात् मे भक्षितः पाप काम-आर्तायाः पतिः त्वया।
तव अपि मृत्यु-अधाना-आत् अ-कृत-प्रज्ञ दर्शितः ॥ ३५ ॥

एवम् मित्र-सहम् शप्त्वा पति-लोक-परायणा।
तत्-अस्थीनि समिद्धे अग्नौ प्रास्य भर्तुः गतिम् गता ॥ ३६ ॥

वि-शापः द्वादश-अब्द-अन्ते मैथुनाय समुद्यतः।
विज्ञाय ब्राह्मणी-शापम् महिष्या सः निवारितः ॥ ३७ ॥

अतः ऊर्ध्वम् सः तत्याज स्त्री-सुखम् कर्मणा अप्रजाः।
वसिष्ठः तत्-अनुज्ञातः मदयन्त्याम् प्रजाम् अधात् ॥ ३८ ॥

सा वै सप्त समाः गर्भम् अबिभ्रत् न व्यजायत।
जघ्ने अश्मन्-उदरम् तस्याः सः अश्मकः तेन कथ्यते ॥ ३९ ॥

अश्मकात् मूलकः जज्ञे यः स्त्रीभिः परिरक्षितः।
नारी-कवच इति उक्तः निःक्षत्रे मूलकः अभवत् ॥ ४० ॥

ततः दशरथः तस्मात् पुत्रः ऐडविडिः ततः।
राजा विश्वसहः यस्य खट्वाङ्गः चक्रवर्ती अभूत् ॥ ४१ ॥

यः देवैः अर्थितः दैत्यान् अवधीद् युधि दुर्जयः।
मुहूर्तम् आयुः ज्ञात्वा एत्य स्वपुरम् सन्दधे मनः ॥ ४२ ॥

न मे ब्रह्म-कुलात् प्राणाः कुल-दैवात् न च आत्मजाः।
न श्रियः न मही-राज्यम् न दाराः च अति वल्लभाः ॥ ४३ ॥

न बाल्ये अपि मतिः मह्यम् अधर्मे रमते क्वचित्।
न अपश्यम् उत्तम-श्लोकात् अन्यत् किञ्चन वस्तु अहम् ॥ ४४ ॥

देवैः काम-वरः दत्तः मह्यम् त्रि-भुवन-ईश्वरैः।
न वृणे तम् अहम् कामम् भूत-भावन-भावनः ॥ ४५ ॥

ये विक्षिप्त-इन्द्रिय-धियः देवाः ते स्व-हृदि स्थितम्।
न विन्दन्ति प्रियम् शश्वत् आत्मानम् किम् उत अपरे ॥ ४६ ॥

अथ ईश-माया-रचितेषु सङ्गम्
गुणेषु गन्धर्व-पुर-उपमेषु।
रूढम् प्रकृत्या आत्मनि विश्व-कर्तुः
भावेन हित्वा तम् अहम् प्रपद्ये ॥ ४७ ॥

इति व्यवसितः बुद्ध्या नारायण-गृहीतया।
हित्वा अन्य-भावम् अज्ञानम् ततः स्वम् भावम् आश्रितः ॥ ४८ ॥

यत् तत् ब्रह्म परम् सूक्ष्मम् अशून्यम् शून्य-कल्पितम्।
भगवान् वासुदेवः इति यम् गृणन्ति हि सात्वताः ॥ ४९ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
नवमस्कन्धे सूर्यवंश-अनुवर्णने नवमः अध्यायः ॥