Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 12 - பேரரசர் பரீக்ஷித்தின் பிறப்பு - ஸ்ரீமத் பாகவதம்

பேரரசர் பரீக்ஷித்தின் பிறப்பு

ஸ்கந்தம் 1: அத்யாயம் 12

शौनक उवाच

अश्वत्थाम्न उपसृष्टेन ब्रह्म-शीष्णा उरु तेजसा ।

उत्तराया हतो गर्भ ईशेन आजीवित: पुन: ॥


तस्य जन्म महा-बुद्धे: कर्माणि च महात्मन: ।

निधनं च यथा एव आसीत्स प्रेत्य गतवान् यथा ॥


तदिदं श्रोतुम् इच्छाम: गदितुं यदि मन्यसे ।

ब्रूहि न: श्रद्दधानानां यस्य ज्ञानम् अदाद् सुक: ॥


सूत उवाच

अपीपलद् धर्म-राज: पितृवद् रञ्जयन् प्रजा: ।

नि:स्पृह: सर्व कामेभ्य: कृष्ण-पाद अनुसेवया ॥


सम्पद: क्रतवो लोका महिषी भ्रातरो मही ।

जम्बू-द्वीप आधिपत्यं च यशश्च त्रिदिवं गतम् ॥


किं ते कामा: सुर स्पार्हा मुकुन्द मनसो द्विजा: ।

अधिजह्रु: मुदं राज्ञ: क्षुधितस्य यथेतरे ॥


मातु: गर्भ गतो वीर: स तदा भृगु-नन्दन ।

ददर्श पुरुषं कञ्चिद् दह्यमानो अस्त्र तेजसा ॥


अङ्गुष्ठ मात्रम् अमलं स्फुरत् पुरट मौलिनम् ।

अपीव्य दर्शनं श्यामं तडिद् वाससम् अच्युतम् ॥


श्रीमद् दीर्घ चतुर्बाहुं तप्त-काञ्चन कुण्डलम् ।

क्षतज-अक्षं गदा पाणिम् आत्मन: सर्वत: दिशम् ।

परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहु: ॥


अस्त्र-तेज: स्व-गदया नीहारम् इव गोपति: ।

विधमन्तं सन्निकर्षे पर्यैक्षत क इति असौ ॥


विधूय तद् अमेयात्मा भगवान् धर्म-गुब् विभु: ।

मिषतो दशमासस्य तत्रैव: अन्त: दधे हरि: ॥ 


तत: सर्व गुण उदर्के स-अनुकूल ग्रहोदये ।

जज्ञे वंश-धर: पाण्डो: भूय: पाण्डु: इव ओजसा ॥


तस्य प्रीत-मना राजा विप्रै: धौम्य कृप आदिभि: ।

जातकं कारयाम् आस वाचयित्वा च मङ्गलम् ॥


हिरण्यं गां महीं ग्रामान् हस्ति अश्वान् नृपति: वरान् ।

प्रादात् सु अन्नं च विप्रेभ्य: प्रजा-तीर्थे स तीर्थवित् ॥


तम् ऊचु: ब्राह्मणा: तुष्टा राजानं प्रश्रय-अन्वितम् ।

एष हि अस्मिन् प्रजा तन्तौ पुरूणां पौरव ऋषभ ॥


दैवेन अप्रतिघातेन शुक्ले संस्थाम् उपेयुषि ।

रात: व: अनुग्रह-अर्थाय विष्णुना प्रभविष्णुना ॥ 


तस्माद् नाम्ना विष्णु-रात इति लोके भविष्यति ।

न सन्देहो महाभाग महा भागवतो महान् ॥


श्रीराजोवाच

अप्येष वंश्यान् राज-ऋषीन् पुण्य-श्लोकान् महात्मन: ।

अनुवर्तिता स्विद्-यशसा साधु-वादेन सत्तमा: ॥


ब्राह्मणा ऊचु:

पार्थ प्रजाविता साक्षाद् इक्ष्वाकु: इव मानव: ।

ब्रह्मण्य: सत्य-सन्धश्च रामो दाश-रथि: यथा ॥


एष दाता शरण्य: च यथा हि औशीनर: शिबि: ।

यशो वितनिता स्वानां दौष्यन्ति: इव यज्वनाम् ॥


धन्विनाम् अग्रणी: ईष तुल्य: च अर्जुनयो: द्वयो: ।

हुताश इव दुर्धर्ष: समुद्र इव दुस्तर: ॥


मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।

तितिक्षु: वसुधेव असौ सहिष्णु: पितरौ इव ॥ 


पितामह सम: साम्ये प्रसादे गिरिश उपम: ।

आश्रय: सर्व-भूतानां यथा देवो रमा-आश्रय: ॥


सर्व सद् गुण माहात्म्ये एष कृष्णम् अनुव्रत: ।

रन्तिदेव इव उदारो ययाति: इव धार्मिक: ॥


धृत्या बलि-सम: कृष्णे प्रह्-राद इव सद्ग्रह: ।

आहर्तैष: अश्वमेधानां वृद्धानां पर्युपासक: ॥


राजर्षीणां जनयिता शास्ता च: उत्पथ गामिनाम् ।

निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥


तक्षकाद् आत्मनो मृत्युं द्विज-पुत्र: उपसर्जितात् ।

प्रपत्स्यत उपश्रुत्य मुक्त-सङ्ग: पदं हरे: ॥


जिज्ञासित आत्म-याथार्थ्यो मुने र्व्यास सुताद् असौ ।

हित्वेदं नृप गङ्गायां यास्यति अद्धा अकुतो भयम् ॥


इति राज्ञ उपादिश्य विप्रा जातक-कोविदा: ।

लब्ध-अपचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥


स एष लोके विख्यात: परीक्षिद् इति यत्प्रभु: ।

पूर्वं द‍ृष्टम् अनुध्यायन् परीक्षेत नरेषु इह ॥


स राज-पुत्रो ववृधे आशु शुक्ल इव उडुप: ।

आपूर्यमाण: पितृभि: काष्ठाभि: इव स: अन्वहम् ॥


यक्ष्यमाण: अश्वमेधेन ज्ञाति-द्रोह जिहासया ।

राजा लब्ध-धनो दध्यौ नान्यत्र कर-दण्डयो: ॥


तद् अभिप्रेतम् आलक्ष्य भ्रातर: अच्युत चोदिता: ।

धनं प्रहीणम् आजह्रु: उदीच्यां दिशि भूरिश: ॥


तेन सम्भृत सम्भारो धर्म-पुत्रो युधिष्ठिर: ।

वाजिमेधै त्रिभि: भीतो यज्ञै: समयजद् हरिम् ॥


आहूतो भगवान् राज्ञा याजयित्वा द्विजै नृपम् ।

उवास कतिचित् मासान् सुहृदां प्रिय काम्यया ॥


ततो राज्ञा अभ्यनुज्ञात: कृष्णया सह बन्धुभि: ।

ययौ द्वारवतीं ब्रह्मन् स-अर्जुनो यदुभि: वृत: ॥

ஸ்கந்தம் 1: அத்யாயம் 11 - ஸ்ரீகிருஷ்ணர் துவாரகைக்குள் நுழைகிறார் - ஸ்ரீமத் பாகவதம்

 ஸ்ரீகிருஷ்ணர்

துவாரகைக்குள் நுழைகிறார்

ஸ்கந்தம் 1: அத்யாயம் 11

सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धान् जन-पदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन् इव ॥ 


स उच्चकाशे धवल उदरो दर:

अपि उरुक्रमस्य अधरशोण शोणिमा ।

दाध्मायमान: कर-कञ्ज-सम्पुटे

यथा अब्ज-खण्डे कल-हंस उत्स्वन: ॥


तम् उपश्रुत्य निनदं जगद्-भय भय आवहम् ।

प्रति उद्ययु: प्रजा: सर्वा भर्तृ दर्शन लालसा: ॥


तत्र उपनीत बलयो रवे: दीपम् इव आद‍ृता: ।

आत्मारामं पूर्णकामं निज-लाभेन नित्य-दा ॥


प्रीति उत्फुल्ल-मुखा: प्रोचु: हर्ष गद्-गदया गिरा ।

पितरं सर्व सुहृदम् अवितारम् इव अर्भका: ॥


नता: स्म ते नाथ सदा अङ्‌घ्रि पङ्कजं

विरिञ्च वैरिञ्च्य सुरेन्द्र वन्दितम् ।

परायणं क्षेमम् इह  इच्छतां परं

न यत्र काल: प्रभवेत् पर: प्रभु: ॥


भवाय न: तवं भव विश्व-भावन

त्वमेव माता अथ सुहृत् पति: पिता ।

त्वं सद्गुरु: न: परमं च दैवतं

यस्य अनुवृत्त्या कृतिनो बभूविम ॥ 


अहो स-नाथा भवता स्म यद्वयं

त्रैविष्ट पानाम् अपि दूर दर्शनम् ।

प्रेम-स्मित स्‍निग्ध निरीक्षण आननं

पश्येम रूपं तव सर्व सौभगम् ॥


यर्हि अम्बुज-अक्ष अपससार भो भवान्

कुरून् मधून् वाथ सुहृद् दिद‍ृक्षया ।

तत्र अब्द-कोटि प्रतिम: क्षणो भवेद्

रविं विना अक्ष्णो: इव न: तव अच्युत ॥


कथं वयं नाथ चिरोषिते त्वयि प्रसन्न द‍ृष्टय‍ अखिल ताप शोषणम ।

जीवेम ते सुन्दर हास शोभितम् अपश्यमाना वदनं मनोहरम ।

इति च: उदीरिता वाच: प्रजानां भक्त-वत्सल ।

श‍ृण्वान: अनुग्रहं द‍ृष्टय‍ा वितन्वन् प्राविशत् पुरम् ॥


मधु भोज दशार्ह अर्ह कुकुर अन्धक वृष्णिभि: ।

आत्म तुल्य बलै: गुप्तां नागै: भोगवतीम् इव ॥ 


सर्व ऋतु सर्व विभव पुण्य वृक्ष लता आश्रमै: ।

उद्यान उपवन आरामै: वृत पद्म-आकर श्रियम् ॥


गोपुर द्वार मार्गेषु कृत कौतुक तोरणाम् ।

चित्र ध्वज पताका अग्रै: अन्त: प्रतिहत आतपाम् ॥


सम्मार्जित महा मार्ग रथ्य आपणक चत्वराम् ।

सिक्तां गन्ध-जलै: उप्तां फल पुष्प अक्षत अङ्कुरै:  ॥


द्वारि द्वारि गृहाणां च दधि अक्षत फल इक्षुभि: ।

अलङ्‍कृतां पूर्ण-कुम्भै: बलिभि: धूप दीपकै: ॥


निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामना: ।

अक्रूर: च उग्रसेन: च राम: च अद्भुत विक्रम: ॥


प्रद्युम्न: चारुदेष्ण: च साम्बो जाम्बवती-सुत: ।

प्रहर्ष वेग: उच्छशित शयन आसन भोजना: ॥


वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: स-सुमङ्गलै: ।

शङ्ख तूर्य निनादेन ब्रह्म-घोषेण च आद‍ृता: ।

प्रति उज्जग्मू रथै: हृष्टा: प्रणयागत साध्वसा: ॥


वारमुख्या: च शतशो यानै: तद् दर्शन: उत्सुका: ।

लसत् कुण्डल निर्भात कपोल वदन श्रिय: ॥


नट नर्तक गन्धर्वा: सूत मागध वन्दिन: ।

गायन्ति च उत्तम-श्लोक चरितानि अद्भुतानि च ॥


भगवां तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् ।

यथा विधि उपसङ्गम्य सर्वेषां मानम् आदधे ॥


प्रह्वा अभिवादन आश्लेष कर-स्पर्श स्मित-ईक्षणै: ।

आश्वास्य च आश्वपाकेभ्यो वरै: च अभिमतै: विभु: ॥


स्वयं च गुरुभि: विप्रै: सदारै: स्थविरै: अपि ।

आशीर्भि: युज्यमानो अन्यै: वन्दिभि: च अविशत् पुरम् ॥


राज-मार्गं गते कृष्णे द्वारकाया: कुल-स्त्रिय: ।

हर्म्याणि आरुरुहु: विप्र तद्-ईक्षण महा उत्सवा: ॥


नित्यं निरीक्षमाणानां यदपि द्वारका औकसाम् ।

न वितृप्यन्ति हि द‍ृश: श्रियो धाम-अङ्गम् अच्युतम् ॥


श्रियो निवासो यस्य: उर: पान-पात्रं मुखं द‍ृशाम् ।

बाहवो लोक-पालानां सारङ्गाणां पद-अम्बुजम् ॥


सित-आतपत्र व्यजनै: उपस्कृत:

प्रसून वर्षै: अभिवर्षित: पथि ।

पिशङ्ग-वासा वन-मालया बभौ

घनो यथा अर्क उडुप चाप वैद्युतै: ॥


प्रविष्ट: तु गृहं पित्रो: परिष्वक्त: स्व-मातृभि: ।

ववन्दे शिरसा सप्त देवकी प्रमुखा मुदा ॥


ता: पुत्रम् अङ्कम् आरोप्य स्‍नेह स्‍नुत पयोधरा: ।

हर्ष विह्वलित-आत्मान: सिषिचु: नेत्रजै: जलै: ॥


अथ अविशत् स्व-भवनं सर्व कामम् अनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥


पत्न्य: पतिं प्रोष्य गृह-अनुपागतं

विलोक्य सञ्जात मन: महोत्सवा: ।

उत्तस्थु: आरात् सहसा आसना आशयात्

साकं व्रतै: व्रीडित लोचन आनना: ॥


तम् आत्मजै: दॄष्टिभि: अन्तरात्मना

दुरन्त भावा: परिरेभिरे पतिम् ।

निरुद्धम् अपि आस्रवद् अम्बु नेत्रयो

विलज्जतीनां भृगु-वर्य वैक्लवात् ॥


यद्यपि असौ पार्श्व-गतो रहोगत:

तथापि तस्य अङ्‌घ्रि-युगं नवं नवम् ।

पदे पदे का विरमेत तत् पदाद्

चलापि यच्छ्री: न जहाति कर्हिचित् ॥


एवं नृपाणां क्षिति-भार जन्मनाम्

अक्षौहिणीभि: परिवृत्त तेजसाम् ।

विधाय वैरं श्वसनो यथा अनलं

मिथो वधेन: उपरतो निरायुध: ॥


स एष नर-लोके अस्मिन् अवतीर्ण: स्व-मायया ।

रेमे स्त्री-रत्न कूटस्थो भगवान् प्राकृतो यथा ॥


उद्दाम भाव पिशुन अमल वल्गु-हास

व्रीड अवलोक निहतो मदनो अपि यासाम् ।

सम्मुह्य चापम् अजहात् प्रमद उत्तमा: ता 

यस्य इन्द्रियं विमथितुं कुहकै: न शेकु: ॥


तम् अयं मन्यते लोको हि असङ्गम् अपि सङ्गिनम् ।

आत्म औपम्येन मनुजं व्यापृण्वानं यत: अबुध: ॥


एतद् ईशनद् ईशस्य प्रकृति-स्थ:  अपि तद्गुणै: ।

न युज्यते सदा आत्म-स्थै: यथा बुद्धि: तद् आश्रया ॥


तं मेनिरे अबला मूढा: स्त्रैणं च अनुव्रतं रह: ।

अप्रमाण विदो भर्तु: ईश्वरं मतयो यथा ॥

ஸ்கந்தம் 1: அத்யாயம் 10 - ஸ்ரீகிருஷ்ணர் துவாரகை திரும்புகிறார் - ஸ்ரீமத் பாகவதம்

ஸ்ரீகிருஷ்ணர்
துவாரகை திரும்புகிறார்
ஸ்கந்தம் 1: அத்யாயம் 10

शौनक उवाच

हत्वा स्वरिक्थ स्पृध आततायिनो

युधिष्ठिरो धर्म-भृतां वरिष्ठ: ।

सह-अनुजै: प्रत्य-वरुद्ध भोजन:

कथं प्रवृत्त: किम् अकारषीत् तत: ॥


सूत उवाच

वंशं कुरो: वंश-दव-अग्निनि: हृतं

संरोहयित्वा भव-भावनो हरि: ।

निवेशयित्वा निज-राज्य ईश्वरो

युधिष्ठिरं प्रीत-मना बभूव ह ॥


निशम्य भीष्म-उक्तम् अथ अच्युत-उक्तं

प्रवृत्त विज्ञान विधूत विभ्रम: ।

शशास गाम् इन्द्र इव-अजित-आश्रय:

परिधि उपान्ताम् अनुज अनुवर्तित: ॥


कामं ववर्ष पर्जन्य: सर्व काम-दुघा मही ।

सिषिचु: स्म व्रजान् गाव: पयसा उधस्वती: मुदा ॥


नद्य: समुद्रा गिरय: सवनस्पति वीरुध: ।

फलन्ति ओषधय: सर्वा: कामम् अन्वृतु तस्य वै ॥


न आधयो व्याधय: क्लेशा दैव-भूत-आत्म हेतव: ।

अजात-शत्रौ अभवन् जन्तूनां राज्ञि कर्हिचित् ॥


उषित्वा हास्तिनपुरे मासान् कतिपयान् हरि: ।

सुहृदां च विशोकाय स्वसु: च प्रिय काम्यया ॥


आमन्‍त्र्य च अभ्यनुज्ञात: परिष्वज्य अभिवाद्य तम् ।

आरुरोह रथं कैश्चित् परिष्वक्त: अभिवादित: ॥


सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा ।

गान्धारी धृतराष्ट्र: च युयुत्सु: गौतमो यमौ ॥


वृकोदर: च धौम्य: च स्त्रियो मत्स्य-सुता-आदय: ।

न सेहिरे विमुह्यन्तो विरहं शार्ङ्ग धन्वन: ॥


सत् सङ्गात् मुक्त-दु:सङ्गो हातुं न: उत्सहते बुध: ।

कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥


तस्मिन् न्यस्त-धिय: पार्था: सहेरन् विरहं कथम् ।

दर्शन स्पर्श संलाप शयन आसन भोजनै: ॥


सर्वे ते अनिमिषै: अक्षै: तम् अनु द्रुत चेतस: ।

वीक्षन्त: स्‍नेह सम्बद्धा विचेलु: तत्र तत्र ह ॥


न्यरुन्धन् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते ।

निर्याति अगारात् न: अभद्रम् इति स्याद् बान्धव स्त्रिय: ॥


मृदङ्ग शङ्ख भेर्य: च वीणा पणव गोमुखा: ।

धुन्धुरी आनक घण्टा आद्या नेदु: दुन्दुभय: तथा ॥


प्रासाद शिखर आरूढा: कुरु-नार्यो दिद‍ृक्षया ।

ववृषु: कुसुमै: कृष्णं-प्रेम व्रीडा स्मित ईक्षणा: ॥


सित-आतपत्रं जग्राह मुक्ता-दाम विभूषितम् ।

रत्न दण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥


उद्धव: सात्यकि: च एव व्यजने परम अद्भुते ।

विकीर्यमाण: कुसुमै रेजे मधु-पति: पथि ॥


अश्रूयन्त आशिष: सत्या: तत्र तत्र द्विज-ईरिता: ।

न अनुरूप अनुरूपा: च निर्गुणस्य गुण आत्मन: ॥


अन्योन्यम् आसीत् सञ्जल्प उत्तम-श्लोक चेतसाम् ।

कौरव-इन्द्र पुर स्त्रीणां सर्व श्रुति मनोहर: ॥


स वै किल अयं पुरुष: पुरातनो

य एक आसीद् अविशेष आत्मनि ।

अग्रे गुणेभ्यो जगद् आत्मनी ईश्वरे

निमीलित आत्मन् निशि सुप्तश क्तिषु ॥


स एव भूयो निज वीर्य चोदितां

स्व जीव मायां प्रकृतिं सिसृक्षतीम् ।

अनाम रूप आत्मनि रूप नामनी

विधित्समानो अनुससार शास्त्र-कृत् ॥


स वा अयं यत् पदम् अत्र सूरयो

जितेन्द्रिया निर्जित मातरिश्वन: ।

पश्यन्ति भक्ति उत्कलित अमल-आत्मना

ननु येष सत्त्वं परिमार्ष्टुम् अर्हति ॥


स वा अयं सखि अनुगीत सत्कथो

वेदेषु गुह्येषु च गुह्य वादिभि: ।

य एक ईशो जगद् आत्म लीलया

सृजति अवति अत्ति न तत्र सज्जते ॥


यदा हि अधर्मेण तम: धिय: नृपा

जीवन्ति तत्रैष हि सत्त्वत: किल ।

धत्ते भगं सत्यम् ऋतं दयां यशो

भवाय रूपाणि दधद् युगे युगे ॥


अहो अलं श्लाघ्य तमं यदो: कुलम् 

अहो अलं पुण्यतमं मधो: वनम् ।

यदेष पुंसाम् ऋषभ: श्रिय: पति:

स्वजन्मना चङ्‍क्रमणेन च अञ्चति ॥


अहो बत स्व: यशस: तिरस्करी

कुशस्थली पुण्य यशस्करी भुव: ।

पश्यन्ति नित्यं यद् अनुग्रह इषितं

स्मित अवलोकं स्वपतिं स्म यत्प्रजा: ॥


नूनं व्रत स्‍नान हुत आदिना ईश्वर:

समर्चितो  हि अस्य गृहीत पाणिभि: ।

पिबन्ति या: सखि अधरामृतं मुहु:

व्रज स्त्रिय: सम्मुमुहु: यद् आशया: ॥


या वीर्य शुल्केन हृता: स्वयंवरे

प्रमथ्य चैद्य प्रमुखान् हि शुष्मिण: ।

प्रद्युम्न साम्ब अम्ब सुत-आदय: अपरा

य: च आहृता भौम-वधे सहस्रश: ॥


एता: परं स्त्रीत्वम् अपास्तपेशलं

निरस्त शौचं बत साधु कुर्वते ।

यासां गृहात् पुष्कर-लोचन: पति:

न जातु अपैति आहृतिभि: हृदि स्पृशन् ॥


एवंविधा गदन्तीनां स गिर: पुर-योषिताम् ।

निरीक्षणेन अभिनन्दन् स-स्मितेन ययौ हरि: ॥


अजात-शत्रु: पृतनां गोपीथाय मधु-द्विष: ।

परेभ्य: शङ्कित: स्‍नेहात् प्रायुङ्क्त चतु: अङ्गिणीम् ॥ 


अथ दूरागतान् शौरि: कौरवान् विरहातुरान् ।

सन्निवर्त्य द‍ृढं स्‍निग्धान् प्रायात्स्वनगरीं प्रियै: ॥


कुरु जाङ्गल पाञ्चालान् शूरसेनान् स यामुनान् ।

ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान अथ ॥


मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् ।

आनर्तान् भार्गव उपागात्  छ्रान्त वाहो मनाग् विभु: ॥


तत्र तत्र ह तत्रत्यै: हरि: प्रत्युद्यत अर्हण: ।

सायं भेजे दिशं पश्चाद् गविष्ठो गां गत: तदा ॥

ஸ்கந்தம் 1: அத்யாயம் 7 - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham... அஸ்வத்தாமா தண்டிக்கப்பட்டான்

ஸ்கந்தம் 1: அத்யாயம் 7

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

அஸ்வத்தாமா தண்டிக்கப்பட்டான்


शौनक उवाच

निर्गते नारदे सूत भगवा बादरायण: ।

श्रुतवां तद् अभिप्रेतं तत: किम् अकरोद् विभु: ॥ 1


सूत उवाच

ब्रह्म-नद्यां सरस्वत्याम् आश्रम: पश्चिमे तटे ।

शम्याप्रास इति प्रोक्त ऋषीणां सत्र-वर्धन: ॥ 2


तस्मिन् स्व आश्रमे व्यासो बदरी षण्ड मण्डिते ।

आसीन: अप उपस्पृश्य प्रणिदध्यौ मन: स्वयम् ॥ 3 


भक्ति योगेन मनसि सम्यक् प्रणिहिते अमले ।

अपश्यत् पुरुषं पूर्णं मायां च तद् अपाश्रयम् ॥ 4


यया सम्मोहितो जीव आत्मानं त्रिगुण आत्मकम् ।

पर: अपि मनुते अनर्थं तत्कृतं च अभि-पद्यते ॥ 5 


अनर्थ: उपशमं साक्षाद् भक्ति योगम् अधोक्षजे ।

लोकस्य अजानत: विद्वां चक्रे सात्वत संहिताम् ॥ 6


यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।

भक्ति: उत्पद्यते पुंस: शोक मोह भय अपहा ॥ 7  


स संहितां भागवतीं कृत्वा अनुक्रम्य च आत्मजम् ।

शुकम् अध्यापयाम् आस निवृत्ति निरतं मुनि: ॥ 8 


शौनक उवाच

स वै निवृत्ति निरत: सर्वत्र उपेक्षको मुनि: ।

कस्य वा बृहतीम् एताम् आत्माराम: समभ्यसत् ॥ 9 


सूत उवाच

आत्मारामाश्च मुनयो निर्ग्रन्था अपि उरुक्रमे ।

कुर्वन्ति अहैतुकीं भक्तिम् इत्थम् भूतगुणो हरि: ॥ 10


हरे: गुण आक्षिप्त मति: भगवान् बादरायणि: ।

अध्यगाद् महद् आख्यानं नित्यं विष्णु-जन प्रिय: ॥ 11 


परीक्षित: अथ राजर्षे: जन्म-कर्म विलापनम् ।

संस्थां च पाण्डु पुत्राणां वक्ष्ये कृष्ण-कदा-उदयम् ॥ 12 


यदा मृधे कौरव सृञ्जयानां

वीरेषु अथो वीरगतिं गतेषु ।

वृकोदर आविद्ध गदा अभिमर्श

भग्न उरु-दण्डे धृतराष्ट्र पुत्रे ॥ 13 


भर्तु: प्रियं द्रौणि: इति स्म पश्यन्

कृष्णा-सुतानां स्वपतां शिरांसि ।

उपाहरद् विप्रियम् एव तस्य

जुगुप्सितं कर्म विगर्हयन्ति ॥ 14


माता शिशूनां निधनं सुतानां

निशम्य घोरं परितप्यमाना ।

तदा अरुदद् वाष्प-कल-आकुल-अक्षी

तां सान्‍त्वयन् आह किरीटमाली ॥ 15


तदा शुच: ते प्रमृजामि भद्रे

यद् ब्रह्म बन्धो: शिर आततायिन: ।

गाण्डीव मुक्तै: विशिख: उपाहरे

त्वा आक्रम्य यत्‍ स्‍नास्यसि दग्ध-पुत्रा ॥ 16


इति प्रियां वल्गु विचित्र जल्पै:

स सान्‍त्वयित्वा अच्युत मित्र-सूत: ।

अन्वा-द्रवद् दंशित उग्र-धन्वा

कपिध्वजो गुरुपुत्रं रथेन ॥ 17 


तम् आपतन्तं स विलक्ष्य दूरात्

कुमारह: उद्विग्न मना रथेन ।

पराद्रवत् प्राण परीप्सु उरुर्व्यां

यावद् गमं रुद्र-भयाद् यथा क: ॥  18 


यदा अशरणम् आत्मानम् ऐक्षत श्रान्त-वाजिनम् ।

अस्त्रं ब्रह्म-शिरो मेने आत्म-त्राणं द्विज- आत्मज: ॥ 19 


अथ: उपस्पृश्य सलिलं सन्दधे तत् समाहित: ।

अजानन् अपि संहारं प्राण-कृच्छ्र उपस्थिते ॥ 20


तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वत: दिशम् ।

प्राण आपदम् अभिप्रेक्ष्य विष्णुं जिष्णु: उवाच ह ॥ 21


अर्जुन उवाच

कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर ।

त्वम् एको दह्यमानानाम् अपवर्ग: असि संसृते: ॥ 22


त्वम् आद्य: पुरुष: साक्षाद् ईश्वर: प्रकृते: पर: ।

मायां व्युदस्य चित् छक्त्या कैवल्ये स्थित आत्मनि ॥ 23 


स एव जीव लोकस्य माया मोहित चेतस: ।

विधत्से स्वेन वीर्येण श्रेयो धर्मादि लक्षणम् ॥ 24


तथा अयं च अवतार: ते भुवो भार जिहीर्षया ।

स्वानां च अनन्य भावानाम् अनुध्यानाय च असकृत् ॥  25 


किम् इदं स्वित्-कुत: वा इति देवदेव न वेद्‍मि अहम् ।

सर्वतो मुखम् आयाति तेज: परम दारुणम् ॥ 26


श्रीभगवानुवाच

वेत्थ इदं द्रोण पुत्रस्य ब्रह्मम अस्त्रं प्रदर्शितम् ।

न: इवासौ वेद संहारं प्राण-बाध उपस्थिते ॥ 27 


न हि अस्य अन्यतमं किञ्चिद् अस्त्रं प्रति अवकर्शनम् ।

जहि अस्त्र तेज उन्नद्धम् अस्त्रज्ञो हि अस्त्र तेजसा ॥ 28


सूत उवाच

श्रुत्वा भगवता प्रोक्तं फाल्गुन: पर-वीरहा ।

स्पृष्ट्वा आप: तं परिक्रम्य ब्राह्मं ब्राह्म अस्त्रं सन्दधे॥ 29 


संहत्य अन्योन्यम् उभयो: तेजसी शर संवृते ।

आवृत्य रोदसी खं च ववृधाते अर्क वह्नि-वत् ॥ 30


द‍ृष्ट्वा अस्त्र तेज: तु तयो: त्रील्लोकान् प्रदहत् महत् ।

दह्यमाना: प्रजा: सर्वा: सांवर्तकम् अमंसत ॥  31


प्रजा उपद्रवम् आलक्ष्य लोक व्यतिकरं च तम् ।

मतं च वासुदेवस्य सञ्जहार अर्जुनो द्वयम् ॥  32


तत आसाद्य तरसा दारुणं गौतमी सुतम् ।

बबन्ध अमर्ष ताम्र अक्ष: पशुं रशनया यथा ॥ 33 


शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।

प्राह अर्जुनं प्रकुपित: भगवान् अम्बुजेक्षण: ॥  34


मैनं पार्थ अर्हसि त्रातुं ब्रह्म बन्धुम् इमं जहि ।

य: असौ अनागस: सुप्तान् अवधीत् निशि बालकान् ॥ 35 


मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् ।

प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥  36 


स्व-प्राणान् य: पर-प्राणै: प्रपुष्णाति  अघृण: खल: ।

तद् वध: तस्य हि श्रेय: यद्  दोषाद् याति: अध: पुमान् ॥ 37 


प्रतिश्रुतं च भवता पाञ्चाल्यै श‍ृण्वतो मम ।

आहरिष्ये शिर: तस्य यस्ते मानिनि पुत्र-हा ॥ 38 


तद् असौ वध्यतां पाप आततायि  आत्म बन्धु-हा ।

भर्तु: च विप्रियं वीर कृतवान् कुल-पांसन: ॥ 39 


सूत उवाच

एवं परीक्षता धर्मं पार्थ: कृष्णेन चोदित: ।

न ऐच्छद् हन्तुं गुरुसुतं यद्यपि आत्महनं महान् ॥ 40 



ஸ்கந்தம் 1: அத்யாயம் 6 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

ஸ்கந்தம் 1: அத்யாயம் 6

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

एवं निशम्य भगवान् देवर्षे: जन्म कर्म च ।

भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवती सुत: ॥ 1 


व्यास उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: तव ।

वर्तमानो वयसि आद्ये तत: किम् अकरोद् भवान् ॥ 2


स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।

कथं च इदम् उदस्राक्षी: काले प्राप्ते कलेवरम् ॥ 3 


प्राक् कल्प विषयाम् एतां स्मृतिं ते मुनिसत्तम ।

न हि एष व्यवधात् काल एष सर्व निराकृति: ॥ 4 


नारद उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: मम ।

वर्तमानो वयस्याद्ये तत एतद् अकारषम् ॥ 5 


एकात्मजा मे जननी योषित् मूढा च किङ्करी ।

मयि आत्मजे अनन्य गतौ चक्रे स्‍नेह अनु-बन्धनम् ॥ 6 


स अस्वतन्त्रा न  कल्पा आसीद् योग क्षेमं मम इच्छती ।

ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ 7 


अहं च तद् ब्रह्मकुले ऊषिवां तद् उपेक्षया ।

दिग्देश काल अव्युत्पन्नो बालक: पञ्च हायन: ॥ 8 


एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।

सर्पो अदशत् पदा स्पृष्ट: कृपणां काल चोदित: ॥ 9


तदा तद् अहम् ईशस्य भक्तानां शम् अभीप्सत: ।

अनुग्रहं मन्यमान: प्रातिष्ठं दिशम् उत्तराम् ॥ 10


स्फीतान् जनपदां तत्र पुर ग्राम व्रज आकरान् ।

खेट खर्वट वाटीश्च वनानि उप-वनानि च ॥ 11


चित्र धातु विचित्र अद्रीन् इभ-भग्न भुज द्रुमान् ।

जलाशयान् छिव जलान् नलिनी: सुर सेविता: ।

चित्र स्वनै: पत्र रथै: विभ्रमद् भ्रमर श्रिय: ॥ 12


नल वेणु शर तन्ब कुश कीचक गह्वरम् ।

एक एव अतियातो अहम् अद्राक्षं विपिनं महत् ।

घोरं प्रतिभय आकारं व्याल उलूक शिव अजिरम् ॥ 13 


परिश्रान्त इन्द्रिय आत्माहं तृट्परीतो बुभुक्षित: ।

स्‍नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गत श्रम: ॥ 14 


तस्मिन् निर्मनुजे अरण्ये पिप्पल उपस्थ आश्रित: ।

आत्मनात्मानम् आत्मस्थं यथा श्रुतम् अचिन्तयम् ॥ 15


ध्यायत: चरणाम् भोजं भाव निर्जित चेतसा ।

औत्कण्ठ्य अश्रुकल अक्षस्य हृदि आसीन्मे शनै: हरि: ॥ 16 


प्रेमा अतिभर निर्भिन्न पुलक अङ्गो अति-निर्वृत: ।

आनन्द सम्प्लवे लीनो न अपश्यम् उभयं मुने ॥ 17 


रूपं भगवतो यत्तन्मन: कान्तं शुचापहम् ।

अपश्यन् सहसा उत्तस्थे वैक्लव्याद् दुर्मना इव ॥ 18 


दिद‍ृक्षु: तद् अहं भूय: प्रणिधाय मनो हृदि ।

वीक्षमाणो अपि न अपश्यम् अवितृप्त इव आतुर: ॥ 19 


एवं यतन्तं विजने माम्  आह अगोचरो गिराम् ।

गम्भीर श्लक्ष्णया वाचा शुच: प्रशमयन् इव ॥ 20 


हन्त अस्मिन् जन्मनि भवान् मा मां द्रष्टुमिह अर्हति ।

अविपक्‍व कषायाणां दुर्दर्शो अहं कुयोगिनाम् ॥ 21 


सकृद् यद् दर्शितं रूपम् एतत् कामाय ते अनघ ।

मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ 22 


सत्सेवया अदीर्घया अपि जाता मयि द‍ृढा मति: ।

हित्वा अवद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ 23 


मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।

प्रजा सर्ग निरोधे अपि स्मृतिश्च मद् अनुग्रहात् ॥ 24 


एतावद् उक्त्वा उपरराम तद् महद्

भूतं नभ: लिङ्गम् अलिङ्गम् ईश्वरम् ।

अहं च तस्मै महतां महीयसे

शीर्ष्णा अवनामं विदधे अनुकम्पित: ॥ 25 


नामानि अनन्तस्य हत त्रप: पठन्

गुह्यानि भद्राणि कृतानि च स्मरन् ।

गां पर्यटं तुष्ट मना गतस्पृह:

कालं प्रतीक्षन् विमदो विमत्सर: ॥ 26


एवं कृष्ण मते ब्रह्मन् न आसक्तस्य अमलात्मन: ।

काल: प्रादुर-भूत् काले तडित् सौदामनी यथा ॥ 27 


प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।

आरब्ध कर्म निर्वाणो न्यपतत् पाञ्च भौतिक: ॥ 28 


कल्प अन्त इदमादाय शयाने अम्भसि उदन्वत: ।

शिशयिषो: अनुप्राणं विविशे अन्त: अहं विभो: ॥ 29 


सहस्र युग पर्यन्ते उत्थाय इदं सिसृक्षत: ।

मरीचि मिश्रा ऋषय: प्राणेभ्यो अहं च जज्ञिरे ॥ 30 


अन्त: बहि: च लोकां त्रीन् पर्येमि अस्कन्दित व्रत: ।

अनुग्रहान् महाविष्णो: अविघात गति: क्‍वचित् ॥ 31  


देव दत्ताम् इमां वीणां स्वर ब्रह्म विभूषिताम् ।

मूर्च्छयित्वा हरि कथां गायमान: चराम्यहम् ॥ 32 


प्रगायत: स्व-वीर्याणि तीर्थ-पाद: प्रिय-श्रवा: ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ 33 


एतद् हि आतुर चित्तानां मात्रा स्पर्श इच्छया मुहु: ।

भव सिन्धु प्लवो द‍ृष्टो हरि-चर्य अनुवर्णनम् ॥ 34 


यम आदिभि: योग-पथै: काम-लोभ हतो मुहु: ।

मुकुन्द सेवया यद्वत् तथात्म अद्धा न शाम्यति ॥ 35 


सर्वं तद् इदम् आख्यातं यत् पृष्ट अहं त्वया अनघ ।

जन्म कर्म रहस्यं मे भवत: च आत्म तोषणम् ॥ 36 


सूत उवाच

एवं सम्भाष्य भगवान् नारदो वासवी सुतम् ।

आमन्‍त्र्य वीणां रणयन् ययौ याद‍ृच्छिको मुनि: ॥ 37 


अहो देवर्षि: धन्य अयं यत् कीर्तिं शार्ङ्ग-धन्वन: ।

गायन् माद्यन् इदं तन्‍त्र्या रमयति आतुरं जगत् ॥ 38