Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 18 (வாமதேவனாக அதிதிக்கு மகனாக பிறந்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

வாமதேவனாக அதிதிக்கு மகனாக பிறந்தார்

ஸ்கந்தம் 8: அத்யாயம் 18

श्रीशुक उवाच —
इत्थं विरिञ्च-स्तुत-कर्म-वीर्यः
प्रादुर्बभूव अमृत-भूः अदित्याम्।
चतुः-भुजः शङ्ख-गदा-अब्ज-चक्रः
पिशङ्ग-वासा नलिन-आयत-ईक्षणः॥ 1

श्याम-उदातः झष-राज-कुण्डल-
त्विषा उल्लसत्-श्री-वदन-अम्बुजः पुमान्।
श्रीवत्स-वक्षा वलय-अङ्गद-उल्लसत्-
किरीट-काञ्ची-गुण-चारु-नूपुरः॥ 2

मधु-व्रात-व्रत-घुष्टया स्वया
विराजितः श्री-वना-मालया हरिः।
प्रजापतेः वेश्म-तमः स्व-रोचिषा
विनाशयन् कण्ठ-निविष्ट-कौस्तुभः॥ 3

दिशः प्रसेदुः सलिल-आशयाः तदा
प्रजाः प्रहृष्टाः ऋतवः गुण- anvिताः।
द्यौः अन्तरीक्षं क्षिति-रग्नि-जिह्वा
गावः द्विजाः सञ्जहृषुः नगाः च॥ 4

श्रोणायाम् श्रवण-द्वादश्याम् मुहूर्ते अभिजिति प्रभुः।
सर्वे नक्षत्र-तारा-आद्याः चक्रुः तत् जन्म दक्षिणम्॥ 5

द्वादश्याम् सविता अतिष्ठत् मध्यंदिन-गतः नृप।
विजया नाम सा प्रोक्ता यस्याम् जन्म विदुः हरेः॥ 6

शङ्ख-दुन्दुभयः नेदुः मृदङ्ग-पणव-अनकाः।
चित्र-वादित्र-तूर्याणाम् निर्घोषः तुमुलः अभवत्॥ 7

प्रीताः च अप्सरसः अनृत्यन् गन्धर्व-प्रवरा जगुः।
तुष्टुवुः मुनयः देवा मनवः पितरः अग्नयः॥ 8

सिद्ध-विद्याधर-गणाः स-किम्पुरुष-किन्नराः।
चारणाः यक्ष-रक्षांसि सुपर्णाः भुजग-उत्तमाः॥ 9

गायन्तः अति-प्रशंसन्तः नृत्यन्तः विबुध-अनुगाः।
अदित्याः आश्रम-पदं कुसुमैः समवाकिरन्॥ 10

दृष्ट्वा अदितिः तं निज-गर्भ-सम्भवम्
परम् पुमांसम् मुदम् आप विस्मिता।
गृहीत-देहम् निज-योग-मायया
प्रजापतिः च आह ‘जय’ इति विस्मितः॥ 11

यत् तत् वपुः भाति विभूषण-आयुधैः
अव्यक्त-चित् व्यक्तम् अधारयत् हरिः।
बभूव तेन एव सः वामनः वटुः
सम्पश्यतोः दिव्य-गतिः यथा नटः॥ 12

तम् वटुम् वामनं दृष्ट्वा मोदमानाः महर्षयः।
कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम्॥ 13

तस्य उपनीयमानस्य सावित्रीं सविता अब्रवीत्।
बृहस्पतिः ब्रह्म-सूत्रं मेखलां कश्यपः अददात्॥ 14

ददौ कृष्ण-अजिनं भूमिः दण्डं सोमः वनस्पतिः।
कौपीन-आच्छादनं माता द्यौः छत्रं जगतः पतेः॥ 15

कमण्डलुम् वेदगर्भः कुशान् सप्तर्षयः अददुः।
अक्षमालाम् महाराज सरस्वती अव्यय-आत्मनः॥ 16

तस्मै इति उपनीताय यक्ष-राट् पात्रिकाम् अदात्।
भिक्षाम् भगवती साक्षात् उमा अदात् अम्बिका सती॥ 17

सः ब्रह्म-वर्चसा एवम् सभाम् सम्भावितः वटुः।
ब्रह्मर्षि-गण-सञ्जुष्टाम् अत्यरोचत मारिषः॥ 18

समिद्धम् आहितं वह्निं कृत्वा परिसमूहनम्।
परिस्तीर्य समभ्यर्च्य समिद्भिः अजुहोत् द्विजः॥ 19

श्रुत्वा अश्वमेधैः यजमानम् ऊर्जितम्
बलिम् भृगूणाम् उपकल्पितैः ततः।
जगाम तत्र अखिल-सार-सम्भृतः
भारेण गाम् सन्नमयन् पदे पदे॥ 20

तं नर्मदायाः तटे उत्तरे बलेः
ये ऋत्विजः ते भृगुकच्छसंज्ञके।
प्रवर्तयन्तः भृगवः क्रतूत्तमम्
व्यचक्षत आरात् उदितम् यथा रविम्॥ 21

ते ऋत्विजः यजमानः सदस्याः
हततेजसः वामनतेजसा नृप।
सूर्यः किल आयाति उत वा विभावसुः
सनत्कुमारः अथ दिदृक्षया क्रतोः॥ 22

इत्थम् सशिष्येषु भृगुषु अनेकधा
वितर्क्यमाणः भगवान् सः वामनः।
छत्रम् सदण्डम् सजलम् कमण्डलुम्
विवेश बिभ्रत् हयमेधवाटम्॥ 23

मौञ्ज्या मेखलया वीतम् उपवीताजिनोत्तरम्।
जटिलम् वामनम् विप्रम् मायामाणवकम् हरिम्॥ 24

प्रविष्टम् वीक्ष्य भृगवः सशिष्याः ते सहाग्निभिः।
प्रत्यगृह्णन् समुत्थाय संक्षिप्ताः तस्य तेजसा॥ 25

यजमानः प्रमुदितः दर्शनीयम् मनोरमम्।
रूपानुरूप-अवयवम् तस्मै आसनम् आहरत्॥ 26

स्वागतेन अभिनन्द्य अथ पादौ भगवतः बलिः।
अवनिज्य अर्चयामास मुक्तसङ्गम् मनोरमम्॥ 27

तत् पादशौचम् जनकल्मषापहम्
सः धर्मवित् मूर्ध्नि अदधात् सुमङ्गलम्।
यत् देवदेवः गिरिशः चन्द्रमौलिः
दधार मूर्ध्ना परया च भक्त्या॥ 28

श्रीबलिः उवाच।
स्वागतम् ते नमः तुभ्यम् ब्रह्मन् किं करवाम ते।
ब्रह्मर्षीणाम् तपः साक्षात् मन्ये त्वाम् आर्य वपुः धरम्॥ 29

अद्य नः पितरः तृप्ताः अद्य नः पावितम् कुलम्।
अद्य स्विष्टः क्रतुः अयम् यत् भवान् आगतः गृहान्॥ 30

अद्य अग्नयः मे सुहुता यथाविधि
द्विजात्मज त्वत् चरण-अवनेजनैः।
हत-अंहसः वार्भिः इयम् च भूः अहो
तथा पुनीता तनुभिः पदैः तव॥ 31

यत् यत् वटः वाञ्छसि तत् प्रतीच्छ मे
त्वाम् अर्थिनम् विप्रसुतम् नु तर्कये।
गाम् काञ्चनम् गुणवत् धाम मृष्टम्
तथा अन्नपेयम् उत वा विप्र कन्याम्।
ग्रामान् समृद्धान् तुरगान् गजान् वा
रथान् तथा अर्हत्तम सम्प्रतीच्छ॥ 32

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादो अष्टादशोऽध्यायः ॥ 18 ॥

No comments: