பலராமரின்
ப்ரளம்பன் வதம்
ஸ்கந்தம் 10: அத்யாயம் 18
श्रीशुक उवाच
अथ कृष्णः परिवृतः ज्ञातिभिः मुदितात्मभिः।
अनुगीयमानः न्यविशद् व्रजं गोकुल-मण्डितम्॥ 1॥
व्रजे विक्रीडतोः एवम् गोपाल-च्छद्म-मायया।
ग्रीष्मः नाम ऋतुः अभवत् न अति-प्रेयान् शरीरिणाम्॥ 2॥
सः च वृन्दावन-गुणैः वसन्तः इव लक्षितः।
यत्र आस्ते भगवान् साक्षात् रामेण सह केशवः॥ 3॥
यत्र निर्झर-निर्ह्राद-निवृत्त-स्वन-झिल्लिकम्।
शश्वत्-तच्छीक-रर्जीष-द्रुम-मण्डल-मण्डितम्॥ 4॥
सरित्-सरः-प्रस्रवण-उर्मि-वायुना
कह्लार-कञ्ज-उत्पल-रेणु-हारिणा।
न विद्यते यत्र वन-औकसां दवः
निदाघ-वह्न्य-अर्क-भवः अति-शाद्वले॥ 5॥
अगाध-तोय-ह्रदिनी-तट-उर्मिभिः
द्रवत्-पुरीष्याः पुलिनैः समन्ततः।
न यत्र चण्ड-अंशु-करा विष-उल्बणाः
भुवः रसं शाद्वलितं च गृह्णते॥ 6॥
वनं कुसुमितं श्रीमन् नदत् चित्र-मृग-द्विजम्।
गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम्॥ 7॥
क्रीडिष्यमाणः तत् कृष्णः भगवान् बल-संयुतः।
वेणुं विरणयन् गोपैः गो-धनैः संवृतः अविशत्॥ 8॥
प्रवाल-बर्ह-स्तबक-स्रग्-धातु-कृत-भूषणाः।
राम-कृष्ण-आदयः गोपाः ननृतुः युयुधुः जगुः॥ 9॥
कृष्णस्य नृत्यतः केचित् जगुः केचित् अवादयन्।
वेणु-पाणि-तलैः शृङ्गैः प्रशशंसुः अथ अपरे॥ 10॥
गोप-जाति-प्रतिच्छनौ देवाः गोपाल-रूपिणौ।
ईडिरे कृष्ण-रामौ च नटा इव नटं नृप॥ 11॥
भ्रमणैः लङ्घनैः क्षेपैः आस्फोटन-विकर्षणैः।
चिक्रीडतुं नियुद्धेन काकपक्ष-धरौ क्वचित्॥ 12॥
क्वचित् नृत्यत्सु च अन्येषु गायकौ वादकौ स्वयम्।
शशंसतुं महाराज साधु साधु इति वादिनौ॥ 13॥
क्वचित् बिल्वैः क्वचित् कुम्भैः क्वचित् आमलक-मुष्टिभिः।
अस्पृश्य-नेत्र-बन्ध-आद्यैः क्वचित् मृग-खग-एहया॥ 14॥
क्वचित् च दर्दुर-प्लावैः विविधैः उपहासकैः।
कदाचित् स्पन्दोलिकया कर्हिचित् नृप-चेष्टया॥ 15॥
एवं तौ लोक-सिद्धाभिः क्रीडाभिः चेरतुः वने।
नदी-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च॥ 16॥
पशूंश्चारयतोः गोपैः तत्-वने राम-कृष्णयोः।
गोप-रूपी प्रलम्बः अगात् असुरः तत्-जिहीर्षया॥ 17॥
तं विद्वान् अपि दाशार्हः भगवान् सर्व-दर्शनः।
अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन्॥ 18॥
तत्र उपाहूय गोपालान् कृष्णः प्राह विहार-वित्।
हे गोपा विहरिष्यामः द्वन्द्वी-भूय यथा-यथम्॥ 19॥
तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ।
कृष्ण-सङ्घट्टिनः केचित् आसन् रामस्य च अपरे॥ 20॥
आचेरुः विविधाः क्रीडाः वाह्य-वाहक-लक्षणाः।
यत्र आरोहन्ति जेतारो वहन्ति च पराजिताः॥ 21॥
वहन्तः वाह्यमानाः च चारयन्तः च गोधनम्।
भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः॥ 22॥
राम-सङ्घट्टिनः यर्हि श्रीदाम-वृषभ-आदयः।
क्रीडायां जयिनः तान् तान् ऊहुः कृष्ण-आदयः नृप॥ 23॥
उवाह कृष्णः भगवान् श्रीदामानं पराजितः।
वृषभं भद्रसेनः तु प्रलम्बः रोहिणी-सुतम्॥ 24॥
अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः।
वहन् द्रुततरं प्रागात् अवरोहणतः परम्॥ 25॥
तम् उद्वहन् धरणि-धरेन्द्र-गौरवं
महासुरः विगत-रयः निजं वपुः।
सः आस्थितः पुरट-परिच्छदः बभौ
तडित्-द्युमान् उडुपति-वाडिव-अम्बुदः॥ 26॥
निरीक्ष्य तत् वपुः अलम् अम्बरे चरत्
प्रदीप्त-दृक् भ्रुकुटि-तट-उग्र-दंष्ट्रकम्।
ज्वलत्-शिखं कटक-किरीट-कुण्डल-
त्विषा अद्भुतं हलधरः ईषत्-अत्रसत्॥ 27॥
अथ आगत-स्मृतिः अभयः रिपुं बलः
विहाय सार्थम् इव हरन्तम् आत्मनः।
रुषा अहनत् शिरसि दृढेन मुष्टिना
सुर-अधिपः गिरिम् इव वज्र-रंहसा॥ 28॥
सः आहतः सपदि विशीर्ण-मस्तकः
मुखात् वमन् रुधिरम् अपस्मृतः असुरः।
महा-रवं व्यसुः अपतत् समीरयन्
गिरिः यथा मघवतः आयुध-आहतः॥ 29॥
दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना।
गोपाः सुविस्मिताः आसन् साधु साधु इति वादिनः॥ 30॥
आशिषः अभिगृणन्तः तम् प्रशशंसुः तत्-अर्हणम्।
प्रेत्य-आगतम् इव आलिङ्ग्य प्रेम-विह्वल-चेतसः॥ 31॥
पापे प्रलम्बे निहते देवाः परम-निर्वृताः।
अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साधु इति॥ 32॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः॥ 18