Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 8: அத்யாயம் 1 (ஸ்வாயம்பு மனு) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஸ்வாயம்பு மனு

ஸ்கந்தம் 8: அத்யாயம் 1

श्रीराजोवाच

स्वायम्भुवस्य इह गुरो वंशः अयम् विस्तरात् श्रुतः।
यत्र विश्वसृजाम् सर्गः मनून् अन्यान् वदस्व नः॥ १॥

यत्र यत्र हरेः जन्म कर्माणि च महीयसः।
गृणन्ति कवयः ब्रह्मन् तानि नः वद शृण्वताम्॥ २॥

यदि अस्मिन् अन्तरे ब्रह्मन् भगवान् विश्वभावनः।
कृतवान् कुरुते कर्ता हि अतीते अनागते अद्य वा॥ ३॥


श्रीऋषिः उवाच

मनवः अस्मिन् व्यतीताः षट् कल्पे स्वायम्भुव-आदयः।
आद्यः ते कथितः यत्र देव-आदीनाम् च सम्भवः॥ ४॥

आकूत्याम् देवहूत्याम् च दुहित्योः तस्य वै मनोः।
धर्म-ज्ञान-उपदेश-अर्थम् भगवान् पुत्रताम् गतः॥ ५॥

कृतम् पुरा भगवतः कपिलस्य अनु वर्णितम्।
आख्यास्ये भगवान् यज्ञः यत् चकार कुरूद्वह॥ ६॥

विरक्तः काम-भोगेषु शतरूपा-पतिः प्रभुः।
विसृज्य राज्यं तपसे सभार्यः वनम् आविशत्॥ ७॥

सुनन्दायाम् वर्ष-शतम् पद-एकेन भुवं स्पृशन्।
तप्यमानः तपः घोरम् इदम् अन्वाह भारत॥ ८॥


श्रीमनुः उवाच

येन चेतयते विश्वं विश्वं चेतयते न यम्।
यः जागर्ति शयाने अस्मिन् न अयम् तम् वेद वेद सः॥ ९॥

आत्मा-आवास्यम् इदं विश्वं यत् किञ्चित् जगत्याम् जगत्।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्वित् धनम्॥ १०॥

यम् न पश्यति पश्यन्तम् चक्षुः यस्य न रिष्यति।
तम् भूत-निलयम् देवं सुपर्णम् उपधावत॥ ११॥

न यस्य आद्य-अन्तौ मध्यं च स्वः परः न अन्तरं बहिः।
विश्वस्य आमूनि यत् यस्मात् विश्वं च तत् ऋतम् महत्॥ १२॥

स विश्व-कायः पुरुहूत ईशः
सत्यः स्वयम्-ज्योतिः अजः पुराणः।
धत्ते अस्य जन्म आदि अजय आत्म-शक्त्या
ताम् विद्या-उदस्य निरीहः आस्ते॥ १३॥

अथ अग्रे ऋषयः कर्माणि ईहन्ते अ-कर्म-हेतवे।
ईहमानः हि पुरुषः प्रायः अनीहाम् प्रपद्यते॥ १४॥

ईहते भगवान् ईशः न हि तत्र विषज्जते।
आत्म-लाभेन पूर्ण-अर्थः न अवसीदन्ति ये अनु तम्॥ १५॥

तम् ईहमानम् निरहङ्कृतम् बुधम्
निराशिषम् पूर्णम् अनन्य-चोदितम्।
नॄन् शिक्षयन्तम् निज-वर्त्म-संस्थितम्
प्रभुम् प्रपद्ये अखिल-धर्म-भावनम्॥ १६॥


श्रीशुक उवाच

इति मन्त्र-उपनिषदम् व्याहरन्तम् समाहितम्।
दृष्ट्वा असुराः यातुधानाः जग्धुम् अभ्यद्रवन् क्षुधा॥ १७॥

तान् तथा अवसितान् वीक्ष्य यज्ञः सर्व-गतः हरिः।
यामैः परिवृतः देवैः हत्वा अशासत् त्रिविष्टपम्॥ १८॥

स्वारोचिषः द्वितीयः तु मनुः अग्नेः सुतः अभवत्।
द्युमत् सुषेण रोचिष्मत् प्रमुखाः तस्य च आत्मजाः॥ १९॥

तत्र इन्द्रः रोचनः आसीत् देवाः च तुषित-आदयः।
ऊर्ज-स्तम्भ-आदयः सप्त ऋषयः ब्रह्म-वादिनः॥ २०॥

ऋषेस्तु वेदशिरसः तुषिता नाम पत्नि अभूत्।

तस्याम् जज्ञे ततः देवः विभुः इति अभिविश्रुतः॥ २१॥

अष्ट-आशीति-सहस्राणि मुनयः ये धृत-व्रताः।
अन्वशिक्षन् व्रतम् तस्य कौमार-ब्रह्मचारिणः॥ २२॥

तृतीयः उत्तमः नाम प्रियव्रत-सुतः मनुः।
पवनः सृञ्जयः यज्ञहोत्र-आद्याः तत्-सुताः नृप॥ २३॥

वसिष्ठ-तनयाः सप्त ऋषयः प्रमद-आदयः।
सत्या वेदश्रुता भद्रा देवाः इन्द्रः तु सत्यजित्॥ २४॥

धर्मस्य सूनृतायाम् तु भगवान् पुरुष-उत्तमः।
सत्यसेनः इति ख्यातः जातः सत्यव्रतैः सह॥ २५॥

सः अनृत-व्रत-दुःशीलान् असतः यक्ष-राक्षसान्।
भूत-द्रुहः भूत-गणान् च अवधीद् सत्यजित्-सखः॥ २६॥


चतुर्थः उत्तम-भ्राता मनुः नाम्ना च तामसः।

पृथुः ख्यातिः नरः केतु-इति-आद्याः दश तत्-सुताः॥ २७॥

सत्यकाः हरयः वीराः देवाः त्रिशिख ईश्वरः।
ज्योतिर्धाम-आदयः सप्त ऋषयः तामसे अन्तरे॥ २८॥

देवाः वैधृतयः नाम विधृतेः तनयाः नृप।
नष्टाः कालेन यैः वेदाः विधृताः स्वेन तेजसा॥ २९॥

तत्र अपि जज्ञे भगवान् हरिण्याम् हरि-मेधसः।
हरिः इति आहृतः येन गज-इन्द्रः मोचितः ग्रहात्॥ ३०॥


श्रीराजोवाच

बादरायण एतत् ते श्रोतुम् इच्छामहे वयम्।
हरिः यथा गज-पतिम् ग्राह-ग्रस्तम् अमुमुचत्॥ ३१॥

तत्-कथा सुमहत् पुण्यम् धन्यम् स्वस्ति-अयनम् शुभम्।
यत्र यत्र उत्तम-श्लोकः भगवान् गीयते हरिः॥ ३२॥


श्रीसूत उवाच

परीक्षित् एवम् सः तु बादरायणिः।
प्राय-उपविष्टेन कथासु चोदितः॥

उवाच विप्राः प्रति-नन्द्य पार्थिवम्।
मुदा मुनीनाम् सदसि स्म शृण्वताम्॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ॥ 1 ॥

ஸ்கந்தம் 9: அத்யாயம் 1 (பெண்ணாக மாறிய சுத்யும்னன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 பெண்ணாக மாறிய சுத்யும்னன்

ஸ்கந்தம் 9: அத்யாயம் 1

श्री-राजा उवाच।
मन्वन्तराणि सर्वाणि त्वया उक्तानि श्रुतानि मे।
वीर्याणि अनन्त-वीर्यस्य हरेः तत्र कृतानि च ॥ १ ॥

यः असौ सत्यव्रतः नाम राजर्षिः द्रविड-ईश्वरः।
ज्ञानम् यः अतीत-कल्प-अन्ते लेभे पुरुष-सेवया ॥ २ ॥

सः वै विवस्वतः पुत्रः मनुः आसीत् इति श्रुतम्।
त्वत्तः तस्य सुताः च उक्ताः इक्ष्वाकु-प्रमुखाः नृपाः ॥ ३ ॥

तेषाम् वंशम् पृथक् ब्रह्मन् वंश्य-अनुचरितानि च।
कीर्तयस्व महा-भाग नित्यम् शुश्रूषताम् हि नः ॥ ४ ॥

ये भूताḥ ये भविष्याः च भवन्ति अद्यतनाः च ये।
तेषाम् नः पुण्य-कीर्तीनाम् सर्वेषाम् वद विक्रमान् ॥ ५ ॥


श्री-सूत उवाच।
एवम् परीक्षित-राज्ञा सदसि ब्रह्म-वादिनाम्।
पृष्टः प्रोवाच भगवान् शुकः परम-धर्म-वित् ॥ ६ ॥


श्री-शुक उवाच।
श्रूयताम् मानवः वंशः प्राचुर्येण परन्तप।
न शक्यते विस्तरतः वक्तुम् वर्ष-शतैः अपि ॥ ७ ॥

पर-अवरेषाम् भूतानाम् आत्मा यः पुरुषः परः।
सः एव आसीत् इदम् विश्वम् कल्प-अन्ते अन्यत् न किञ्चन ॥ ८ ॥

तस्य नाभेः समभवत् पद्म-कोशः हिरण्मयः।
तस्मिन् जज्ञे महाराज स्वयंभूः चतुर्-आननः ॥ ९ ॥

मरीचिः मनसः तस्य जज्ञे तस्य अपि कश्यपः।
दाक्षायण्याम् ततः अदित्याम् विवस्वान् अभवत् सुतः ॥ १० ॥

ततः मनुः श्राद्ध-देवः संज्ञायाम् आस भारत।
श्रद्धायाम् जनयामास दश पुत्रान् सः आत्मवान् ॥ ११ ॥

इक्ष्वाकुः नृगः शर्यातिः दिष्टः धृष्टः करूषकान्।
नरिष्यन्तम् पृषध्रम् च नभगम् च कविम् विभुः ॥ १२ ॥

अप्रजस्य मनोः पूर्वम् वसिष्ठः भगवान् किल।
मित्र-वरुणयोः इष्टिम् प्रजा-अर्थम् अकरोत् प्रभुः ॥ १३ ॥

तत्र श्रद्धा मनोः पत्नी होतारम् समयाचत।
दुहितुः अर्थम् उपागम्य प्रणिपत्य पयः-व्रता ॥ १४ ॥

प्रेषितः अध्वर्युना होता ध्यायन् तत् सु-समाहितः।
हविषि व्यचरत् तेन वषट्कारम् गृणन् द्विजः ॥ १५ ॥


होतः तत् व्यभिचारेण कन्या ऐला नाम सा अभवत्।
ताम् विलोक्य मनुः प्राह न अति-हृष्ट-मनाः गुरुम् ॥ १६ ॥

भगवन् किम् इदम् जातम् कर्म वः ब्रह्म-वादिनाम्।
विपर्ययम् अहो कष्टम् मा एवम् स्यात् ब्रह्म-विक्रिया ॥ १७ ॥

यूयम् मन्त्र-विदः युक्ताः तपसा दग्ध-किल्बिषाः।
कुतः संकल्प-वैषम्यम् अनृतम् विबुधेषु इव ॥ १८ ॥

तत् निशम्य वचः तस्य भगवान् प्रपितामहः।
होतः व्यतिक्रमम् ज्ञात्वा बभाषे रवि-नन्दनम् ॥ १९ ॥

एतत् संकल्प-वैषम्यम् होतुः ते व्यभिचारतः।
तथापि साधयिष्ये ते सुप्रजाः त्वम् स्व-तेजसा ॥ २० ॥

एवं व्यवसितो राजन् भगवान् स महा-यशाः।
अस्तौषीत् आदि-पुरुषम् इलायाः पुंस्त्व-काम्यया ॥ २१ ॥

तस्मै काम-वरं तुष्टः भगवान् हरिः ईश्वरः।
ददौ इलाम् अभवत् तेन सुद्युम्नः पुरुष-ऋषभः ॥ २२ ॥

सः एकदा महा-राज विचरन् मृगयाम् वने।
वृतः कतिपय-अमात्यैः अश्वम् आरुह्य सैन्धवम् ॥ २३ ॥

प्रगृह्य रुचिरं चापं शरान् च परम-अद्‍भुतान्।
दंशितः अनु-मृगं वीरः जगाम दिशम् उत्तराम् ॥ २४ ॥

सः कुमारः वनम् मेरोः अधः-ताट् प्रविवेश ह।
यत्र आस्ते भगवान् शर्वः रममाणः सह उर्मया ॥ २५ ॥

तस्मिन् प्रविष्टः एव असौ सुद्युम्नः पर-वीर-हा।
अपश्यत् स्त्रियम् आत्मानम् अश्वं च वडवाम् नृप ॥ २६ ॥

तथा तत्-अनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम्।
दृष्ट्वा विमनसः अभूवन् विक्षमाणाः परस्-परम् ॥ २७ ॥


श्री-राजा उवाच।
कथम् एवम्-गुणः देशः केन वा भगवन् कृतः।
प्रश्नम् एनम् समाचक्ष्व परम् कौतूहलम् हि नः ॥ २८ ॥


श्री-शुक उवाच।
एकदा गिरिशम् द्रष्टुम् ऋषयः तत्र सुव्रताः।
दिशः वितिमिर-आभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥

तान् विलोक्य अम्बिका देवी विवासा व्रीडिता भृशम्।
भर्तुः अङ्कात् समुत्थाय नीवीम् आशु अथ पर्यधात् ॥ ३० ॥

ऋषयः अपि तयोः वीक्ष्य प्रसङ्गम् रममाणयोः।
निवृत्ताः प्रययुः तस्मात् नर-नारायण-आश्रमम् ॥ ३१ ॥

तत् इदं भगवान् आह प्रियायाः प्रिया-काम्यया।
स्थानम् यः प्रविशेत् एतत् सः वै योषित् भवेत् इति ॥ ३२ ॥

ततः ऊर्ध्वं वनम् तत् वै पुरुषाः वर्जयन्ति हि।
सा च अनुचर-संयुक्ता विचचार वनात् वनम् ॥ ३३ ॥


अथ ताम् आश्रम-अभ्याशे चरन्तीम् प्रमद-उत्तमाम्।
स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥

सा अपि तम् चकमे सुभ्रूः सोम-राज-सुतम् पतिम्।
सः तस्याम् जनयामास पुरूरवसम् आत्मजम् ॥ ३५ ॥


एवं स्त्रीत्वम् अनुप्राप्तः सुद्युम्नः मानवः नृपः।
सस्मार स्व-कुल-आचार्यम् वसिष्ठम् इति शुश्रुम ॥ ३६ ॥

सः तस्य ताम् दशाम् दृष्ट्वा कृपया भृश-पीडितः।
सुद्युम्नस्य आशयन् पुंस्त्वम् उपाधावत शङ्करम् ॥ ३७ ॥

तुष्टः तस्मै सः भगवान् ऋषये प्रियम् आवहन्।
स्वाम् च वाचम् ऋताम् कुर्वन् इदम् आह विशाम्-पते ॥ ३८ ॥

मासम् पुमान् सः भविता मासम् स्त्री तव गोत्रजः।
इत्थम् व्यवस्थया कामम् सुद्युम्नः अवतु मेदिनीम् ॥ ३९ ॥

आचार्य-अनुग्रहात् कामम् लब्ध्वा पुंस्त्वम् व्यवस्थया।
पालयामास जगतीम् न अभ्यनन्दन् स्म तम् प्रजाः ॥ ४० ॥

तस्य उत्कलः गयः राजन् विमलः च सुताः त्रयः।
दक्षिण-अपथ-राजानः बभूवुः धर्म-वत्सलाः ॥ ४१ ॥

ततः परिणते काले प्रतिष्ठान-पतिः प्रभुः।
पुरूरवसः उत्सृज्य गाम् पुत्राय गतः वनम् ॥ ४२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे इलोपाख्याने प्रथमोध्याऽयः ॥ 1॥

ஸ்கந்தம் 9: அத்யாயம் 2 (மனுவின் பிள்ளைகள்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

புரூரவஸ் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 2

 

श्री-शुकः उवाच।
एवम् गते अथ सुद्युम्ने मनुः वैवस्वतः सुते।
पुत्र-कामः तपः तेपे यमुनायाम् शतम् समाः ॥ १ ॥

ततः अयजत् मनुः देवम् अपत्य-अर्थम् हरिम् प्रभुम्।
इक्ष्वाकु-पूर्वजान् पुत्रान् लेभे स्व-सदृशान् दश ॥ २ ॥

पृषध्रः तु मनोः पुत्रः गो-पालः गुरुणा कृतः।
पालयाम् आस गाः यत्तः रात्र्याम् वीर-आसन-व्रतः ॥ ३ ॥

एकदा प्राविशत् गोष्ठम् शार्दूलः निशि वर्षति।
शयानाः गावः उत्थाय भीताः ताः बभ्रमुः व्रजे ॥ ४ ॥

एकाम् जग्राह बलवान् सा चुक्रोश भय-आतुरा।
तस्याः तत् क्रन्दितम् श्रुत्वा पृषध्रः अभिससार ह ॥ ५ ॥

खड्गम् आदाय तरसा प्रलीन-उडुगणे निशि।
अजानन् अहनत् बभ्रोः शिरः शार्दूल-शङ्कया ॥ ६ ॥

व्याघ्रः अपि वृक्ण-श्रवणः निस्त्रिंश-अग्र-आहतः ततः।
निश्चक्राम भृशम् भीतः रक्तम् पथि समुत्सृजन् ॥ ७ ॥

मन्यमानः हतम् व्याघ्रम् पृषध्रः पर-वीर-हा।
अद्राक्षीत् स्व-हताम् बभ्रुम् व्युष्टायाम् निशि दुःखितः ॥ ८ ॥

तम् शशाप कुल-आचार्यः कृत-अगसम् अकामतः।
न क्षत्र-बन्धुः शूद्रः त्वम् कर्मणा भविता अमुना ॥ ९ ॥

एवम् शप्तः तु गुरुणा प्रत्यगृह्णात् कृत-अञ्जलिः।
अधारयत् व्रतम् वीरः ऊर्ध्व-रेता मुनि-प्रियः ॥ १० ॥

वासुदेवे भगवति सर्व-आत्मनि परे अमले।
एकान्तित्वम् गतः भक्त्या सर्व-भूत-सुहृत् समः ॥ ११ ॥

विमुक्त-सङ्गः शान्त-आत्मा संयत-अक्षः अ-परिग्रहः।
यदृच्छया उपपन्नेन कल्पयन् वृत्तिम् आत्मनः ॥ १२ ॥

आत्मनि आत्मानम् आधाय ज्ञान-तृप्तः समाहितः।
विचचार महीम् एताम् जड-अन्ध-बधिर-आकृतिः ॥ १३ ॥

एवम्-वृत्तः वनम् गत्वा दृष्ट्वा दाव-अग्निम् उत्थितम्।
तेन उपयुक्त-करणः ब्रह्म प्राप परम् मुनिः ॥ १४ ॥

कविः कनीयान् विषयेषु निःस्पृहः
विसृज्य राज्यं सह बन्धुभिः वनम्।
निवेश्य चित्ते पुरुषं स्व-रोचिषम्
विवेश कैशोर-वयाः परम् गतः ॥ १५ ॥

करूषात् मानवाद् आसन् कारूषाः क्षत्र-जातयः।
उत्तर-आ-पथ-गोप्तारः ब्रह्मण्या धर्म-वित्सलाः ॥ १६ ॥

धृष्टात् धार्ष्टम् अभूत् क्षत्रम् ब्रह्म-भूयम् गतं क्षितौ।
नृगस्य वंशः सुमतिः भूत-ज्योतिः ततः वसुः ॥ १७ ॥

वसोः प्रतीकः तत् पुत्रः ओघवान् ओघवत् पिता।
कन्या च ओघवती नाम सुदर्शनः उवाह ताम् ॥ १८ ॥

चित्रसेनः नरिष्यन्तात् ऋक्षः तस्य सुतः अभवत्।
तस्य मीढ्वान् ततः कूर्चः इन्द्रसेनः तु तत् सुतः ॥ १९ ॥

वीतिहोत्रः तु इन्द्रसेनात् तस्य सत्य-श्रवाः अभूत्।
उरु-श्रवाः सुतः तस्य देव-दत्तः ततः अभवत् ॥ २० ॥

ततः अग्निवेश्यः भगवान् अग्निः स्वयम् अभूत् सुतः।
कानीनः इति विख्यातः जातूकर्ण्यः महान् ऋषिः ॥ २१ ॥

ततः ब्रह्म-कुलम् जातम् आग्निवेश्यायनम् नृप।
नरिष्यन्त-अन्वयः प्रोक्तः दिष्ट-वंशम् अतः शृणु ॥ २२ ॥

नाभागः दिष्ट-पुत्रः अन्यः कर्मणा वैश्यताम् गतः।
भलन्दनः सुतः तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥

वत्सप्रीतेः सुतः प्रांशुः तत् सुतम् प्रमतिम् विदुः।
खनित्रः प्रमतेः तस्मात् चाक्षुषः अथ विविंशतिः ॥ २४ ॥

विविंशति-सुतः रम्भः खनिनेत्रः अस्य धार्मिकः।
करन्धमः महाराज तस्य आसीत् आत्मजः नृप ॥ २५ ॥

तस्य आवीक्षित् सुतः यस्य मरुत्तः चक्रवर्ती अभूत्।
संवर्तः अयाजयत् यम् वै महा-योगी अङ्गिरः-सुतः ॥ २६ ॥

मरुत्तस्य यथा यज्ञः न तथा अन्यस्य कश्चन।
सर्वम् हिरण्मयम् तु आसीत् यत् किञ्चित् च अस्य शोभनम् ॥ २७ ॥

अमाद्यत् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः।
मरुतः परिवेष्टारः विश्वे-देवाः सभासदः ॥ २८ ॥

मरुत्तस्य दमः पुत्रः तस्य आसीत् राज्यवर्धनः।
सुधृतिः तत् सुतः जज्ञे सौधृतेयः नरः सुतः ॥ २९ ॥

तत् सुतः केवलः तस्मात् बन्धुमान् वेगवान् ततः।
बन्धुः तस्य अभवत् यस्य तृणबिन्दुः महीपतिः ॥ ३० ॥

तम् भेजे अलम्बुषा देवी भजनीय-गुण-आलयम्।
वर-अप्सरा यतः पुत्राः कन्या च एडविटा अभवत् ॥ ३१ ॥

तस्याम् उत्पादयामास विश्रवाः धनदम् सुतम्।
प्रादाय विद्याम् परमाम् ऋषिः योगेश्वरात् पितुः ॥ ३२ ॥

विशालः शून्यबन्धुः च धूम्रकेतुः च तत् सुताः।
विशालः वंश-कृत् राजा वैशालीम् निर्ममे पुरीम् ॥ ३३ ॥

हेमचन्द्रः सुतः तस्य धूम्राक्षः तस्य च आत्मजः।
तत् पुत्रात् संयमात् आसीत् कृशाश्वः सहदेवजः ॥ ३४ ॥

कृशाश्वात् सोमदत्तः अभूत् यः अश्वमेधैः इडस्पतिम्।
इष्ट्वा पुरुषम् आप अग्र्याम् गतिम् योगेश्वर-आश्रितः ॥ ३५ ॥

सौमदत्तिः तु सुमतिः तत् सुतः जनमेजयः।
एते वैशाल-भूपालाः तृणबिन्दोः यशोधराः ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वितीयोऽध्यायः ॥ 2 ॥

ஸ்கந்தம் 9: அத்யாயம் 3 (சுகன்யாவை மணம் செய்தார், ச்யவனர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

சுகன்யாவை மணம் செய்தார், ச்யவனர்

ஸ்கந்தம் 9: அத்யாயம் 3

 

श्री-शुकः उवाच।
शर्यातिः मानवः राजा ब्रह्मिष्ठः सः बभूव ह।
यः वा अङ्गिरसाम् सत्रे द्वितीयम् अह ऊचिवान् ॥ १ ॥

सुकन्या नाम तस्य आसीत् कन्या कमल-लोचना।
तया सार्धम् वनम् गतः हि अगमत् च्यवन-आश्रमम् ॥ २ ॥

सा सखीभिः परिवृता विचिन्वन्ती अङ्घ्रि-पान् वने।
वल्मीका-रन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥

ते दैव-चोदिता बाला ज्योतिषी कण्टकेन वै।
अविध्यत् मुग्ध-भावेन सुस्राव आसृक् ततः बहिः ॥ ४ ॥

शकृत्-मूत्र-निरोधः अभूत् सैनिकानाम् च तत्-क्षणात्।
राजर्षिः तम् उपालक्ष्य पुरुषान् विस्मितः अब्रवीत् ॥ ५ ॥

अपि अभद्रम् न युष्माभिः भार्गवस्य विचेष्टितम्।
व्यक्तम् केन अपि नः तस्य कृतम् आश्रम-दूषणम् ॥ ६ ॥

सुकन्या प्राह पितरम् भीता किञ्चित् कृतम् मया।
द्वे ज्योतिषी अजानन्त्या निर्भिन्नॆ कण्टकेन वै ॥ ७ ॥

दुहितुः तत् वचः श्रुत्वा शर्यातिः जात-साध्वसः।
मुनिम् प्रसादयामास वल्मीक-अन्तः-हितम् शनैः ॥ ८ ॥

तत्-अभिप्रायम् आज्ञाय प्रादात् दुहितरम् मुनेः।
कृच्छ्रात् मुक्तः तम् आमन्त्र्य पुरम् प्रायात् समाहितः ॥ ९ ॥

सुकन्या च्यवनम् प्राप्य पतिम् परम-कोपनम्।
प्रीणयामास चित्त-ज्ञा अप्रमत्त-अनुवृत्तिभिः ॥ १० ॥

कस्यचित् तु अथ कालस्य नासत्यौ आश्रमम् अगतौ।
तौ पूजयित्वा प्रोवाच वयः मे दत्तम् ईश्वरौ ॥ ११ ॥

ग्रहम् ग्रहीष्ये सोमस्य यज्ञे वाम् अपि असोमपौ।
क्रियताम् मे वयः रूपम् प्रमदानाम् यत् ईप्सितम् ॥ १२ ॥

बाढम् इति ऊचतुः विप्रम् अभिनन्द्य भिषक्-तमौ।
निमज्जताम् भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते ॥ १३ ॥

इति उक्त्वा जरया ग्रस्त-देहः धमनि-सन्ततः।
ह्रदम् प्रवेशितः अश्विभ्याम् वली-पालित-विप्रियः ॥ १४ ॥

पुरुषाः त्रयः उत्तस्थुः अपीव्याः वनिता-प्रियाः।
पद्म-स्रजः कुण्डलिनः तुल्य-रूपाः सु-वाससः ॥ १५ ॥

तान् निरीक्ष्य वर-आरोहा सरूपान् सूर्य-वर्चसः।
अजानती पतिम् साध्वी अश्विनौ शरणम् ययौ ॥ १६ ॥

दर्शयित्वा पतिम् तस्यै पाति-व्रत्येन तोषितौ।
ऋषिम् आमन्त्र्य ययतुुः विमानॆन त्रि-विष्टपम् ॥ १७ ॥

यक्ष्यमाणः अथ शर्यातिः च्यवनस्य आश्रमम् गतः।
ददर्श दुहितुः पार्श्वे पुरुषम् सूर्य-वर्चसम् ॥ १८ ॥

राजा दुहितरम् प्राह कृत-पाद-अभिवन्दनाम्।
आशिषः च प्रयुञ्जानः न अति-प्रितिमनाः इव ॥ १९ ॥

चिकीर्षितम् ते किम् इदम् पतिः त्वया
प्रलम्भितः लोक-नमस्कृतः मुनिः।
यत् त्वम् जरा-ग्रस्तम् असत्य-सम्मतम्
विहाय जारम् भजसे अमुम् अध्वगम् ॥ २० ॥

कथम् मतिः ते अवगत-अन्यथा सताम्
कुल-प्रसूते कुल-दूषणम् तु इदम्।
बिभर्षि जारम् यत् अ-पत्रपा कुलम्
पितुः च भर्तुः च नयसि अधः-तमः ॥ २१ ॥

एवम् ब्रुवाणम् पितरम् स्मयमाना शुचि-स्मिता।
उवाच तात जामाता तव एष भृगु-नन्दनः ॥ २२ ॥

शशंस पित्रे तत् सर्वम् वयः-रूप-अभिलम्भनम्।
विस्मितः परम-प्रीतः तनयाम् परिषस्वजे ॥ २३ ॥

सोमेन याजयन् वीरम् ग्रहम् सोमस्य च अग्रहीत्।
असोमपः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥

हन्तुम् तम् आददे वज्रम् सद्यः मन्युः अमर्षितः।
स-वज्रम् स्तम्भयामास भुजम् इन्द्रस्य भार्गवः ॥ २५ ॥

अन्वजानन् ततः सर्वे ग्रहम् सोमस्य च अश्विनोः।
भिषजौ इति यत् पूर्वम् सोम-आहुत्या बहिष्कृतौ ॥ २६ ॥

उत्तानबर्हिः आनर्तः भूरिषेणः इति त्रयः।
शर्यातेर् अभवन् पुत्राः आनर्तात् रेवतः अभवत् ॥ २७ ॥

सः अन्तः-समुद्रे नगरीम् विनिर्माय कुशस्थलीम्।
आस्थितः अभुङ्क्त विषयान् आनर्त-आदीन् अरिन्दमः ॥ २८ ॥

तस्य पुत्र-शतम् जज्ञे ककुद्मि-ज्येष्ठम् उत्तमम्।
ककुद्मी रेवतीम् कन्याम् स्वाम् आदाय विभुम् गतः ॥ २९ ॥

कन्या-वरम् परिप्रष्टुम् ब्रह्म-लोकम् अपावृतम्।
आवर्तमाने गान्धर्वे स्थितः अलब्ध-क्षणः क्षणम् ॥ ३० ॥

तत्-अन्ते आद्यम् आनम्य स्व-अभिप्रायम् न्यवेदयत्।
तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह ॥ ३१ ॥

अहो राजन् निरुद्धाः ते कालेन हृदि ये कृताः।
तत् पुत्र-पौत्र-नप्तॄणाम् गोत्राणि च न श्रृण्महे ॥ ३२ ॥

कालः अभियातः त्रि-नव-चतुर्-युग-विकल्पितः।
तत् गच्छ देव-देव-अंशः बलदेवः महा-बलः ॥ ३३ ॥

कन्या-रत्नम् इदम् राजन् नर-रत्नाय देहि भोः।
भुवः भार-अवताराय भगवान् भूत-भावनः ॥ ३४ ॥

अवतीर्णः निज-अंशेन पुण्य-श्रवण-कीर्तनः।
इति आदिष्टः अभिवन्द्य अजम् नृपः स्व-पुरम् आगतः।
त्यक्तम् पुण्य-जन-त्रासात् भ्रातृभिः दिक्षु-अवस्थितैः ॥ ३५ ॥

सुताम् दत्त्वा अनवद्य-अङ्गीम् बलाय बल-शालिने।
बदर्य्-आख्यम् गतः राजा तप्तुम् नारायण-आश्रमम् ॥ ३६ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ 3 ॥

ஸ்கந்தம் 9: அத்யாயம் 4 (அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்

ஸ்கந்தம் 9: அத்யாயம் 4

श्री-शुकः उवाच।
नाभागः नभग-अपत्यम् यम् ततम् भ्रातरः कविम्।
यविष्ठम् व्यभजन् दायम् ब्रह्म-चारिणम् आगतम् ॥ १ ॥

भ्रातरः अभाङ्क्त किम् मह्यम् भजाम पितरम् तव।
त्वाम् मम आर्याः ततः अभाङ्क्षुः मा पुत्रक तत् आदृथाः ॥ २ ॥

इमे अङ्गिरसः सत्रम् आसते अद्य सु-मेधसः।
षष्ठम् षष्ठम् उपेत्य आहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥

तान् त्वम् शंसय सूक्ते द्वे वैश्वदेवे महा-आत्मनः।
ते स्वः-अर्यन्तः धनम् सत्र-परि-शेषितम् आत्मनः ॥ ४ ॥

दास्यन्ति ते अथ तान् गच्छ तथा सः कृतवान् यथा।
तस्मै दत्त्वा ययुः स्वर्गम् ते सत्र-परि-शेषितम् ॥ ५ ॥

तम् कश्चित् स्वीकरिष्यन्तम् पुरुषः कृष्ण-दर्शनः।
उवाच उत्तरतः अभ्येत्य मम इदम् वास्तुकम् वसु ॥ ६ ॥

मम इदम् ऋषिभिः दत्तम् इति तर्हि स्म मानवः।
स्यात् नौ ते पितरि प्रश्नः पृष्टवान् पितरम् तथा ॥ ७ ॥

यज्ञ-वास्तु-गतम् सर्वम् उच्छिष्टम् ऋषयः क्वचित्।
चक्रुः विभागम् रुद्राय सः देवः सर्वम् अर्हति ॥ ८ ॥

नाभागः तम् प्रणम्य आह तव ईश किल वास्तुकम्।
इति आह मे पिता ब्रह्मन् शिरसा त्वाम् प्रसादये ॥ ९ ॥

यत् ते पिता अवदत् धर्मम् त्वम् च सत्यम् प्रभाषसे।
ददामि ते मन्त्र-दृशे ज्ञानम् ब्रह्म सनातनम् ॥ १० ॥

गृहाण द्रविणम् दत्तम् मत्-सत्रे परि-शेषितम्।
इति उक्त्वा अन्तर्हितः रुद्रः भगवान् सत्य-व्त्सलः ॥ ११ ॥

यः एतत् संस्मरेत् प्रातः सायम् च सु-समाहितः।
कविः भवति मन्त्र-ज्ञः गतिम् च एव तथा आत्मनः ॥ १२ ॥

नाभागात् अम्बरीषः अभूत् महा-भागवतः कृती।
न अस्पृशत् ब्रह्म-शापः अपि यम् न प्रतिहतः क्वचित् ॥ १३ ॥

श्री-राजा उवाच।
भगवत् श्रोतुम् इच्छामि राजर्षेः तस्य धीमतः।
न प्राभूत् यत्र निर्मुक्तः ब्रह्म-दण्डः दुरत्ययः ॥ १४ ॥

श्री-शुकः उवाच।
अम्बरीषः महा-भागः सप्त-द्वीप-वतीम् महीम्।
अव्ययाम् च श्रियम् लब्ध्वा विभवम् च अतुलम् भुवि ॥ १५ ॥

मेने अति-दुर्लभम् पुंसाम् सर्वम् तत् स्वप्न-संस्तुतम्।
विद्वान् विभव-निर्वाणम् तमः विशति यत् पुमान् ॥ १६ ॥

वासुदेवे भगवति तत्-भक्तेषु च साधुषु।
प्राप्तः भावम् परम् विश्वम् येन इदम् लोष्टवत् स्मृतम् ॥ १७ ॥

सः वै मनः कृष्ण-पद-अरविन्दयोः
वचांसि वैकुण्ठ-गुण-अनुवर्णने।
करौ हरेः मन्दिर-मार्जन-आदिषु
श्रुतिम् चकार अच्युत-सत्-कथा-उदये ॥ १८ ॥

मुकुन्द-लिङ्ग-आलय-दर्शनॆ दृशौ
तत्-भृत्य-गात्र-स्पर्शे अङ्ग-संगमम्।
घ्राणम् च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्याः रसनाम् तत्-अर्पिते ॥ १९ ॥

पादौ हरेः क्षेत्र-पद-अनुसर्पणे
शिरः हृषीकेश-पद-अभिवन्दने।
कामम् च दास्ये न तु काम-काम्यया
यथा उत्तम-श्लोक-जन-आश्रया रतिः ॥ २० ॥

एवम् सदा कर्म-कलापम् आत्मनः
परे अधि-यज्ञे भगवति अधोक्षजे।
सर्व-आत्म-भावम् विदधत् महीम् इमाम्
तत्-निष्ठ-विप्र-अभिहितः शशास ह ॥ २१ ॥

ईजे अश्वमेधैः अधि-यज्ञम् ईश्वरम्
महा-विभूति-उपचित-अङ्ग-दक्षिणैः।
ततैः वसिष्ठ-असित-गौतम-आदिभिः
धन्वनि अभिस्रोतम् असौ सरस्वतीम् ॥ २२ ॥

यस्य क्रतुषु गीर्वाणैः सदस्याः ऋत्विजः जनाः।
तुल्य-रूपाः च अ-निमिषाः व्यदृश्यन्त सु-वाससः ॥ २३ ॥

स्वर्गः न प्रार्थितः यस्य मनुजैः अमर-प्रियः।
श्रृण्वद्भिः उपगायद्भिः उत्तम-श्लोक-चेष्टितम् ॥ २४ ॥

समृद्धयन्ति तान् कामाः स्व-राज्य-परिभाविताः।
दुर्लभाः न अपि सिद्धानाम् मुकुन्दम् हृदि पश्यतः ॥ २५ ॥

सः इत्थम् भक्ति-योगेन तपः-युक्तेन पार्थिवः।
स्व-धर्मेण हरिम् प्रीणन् सङ्गान् सर्वान् शनैः जहौ ॥ २६ ॥

गृहेषु दारेषु सुतेषु बन्धुषु
द्विप-उत्तम-स्यन्दन-वाजि-पत्तिषु।
अक्षय्य-रत्न-आभरण-आयुध-आदिषु
अनन्त-कोशेषु अकरोत् सत्-मतिम् ॥ २७ ॥

तस्मै अदात् हरिः चक्रम् प्रति-अनीक-भय-अवहम्।
एकान्त-भक्ति-भावेन प्रीतः भृत्य-अभि-रक्षणम् ॥ २८ ॥

आरिराधयिषुः कृष्णम् महिष्या तुल्य-शीलया।
युक्तः सांवत्सरम् वीरः दधार द्वादशी-व्रतम् ॥ २९ ॥

व्रत-अन्ते कार्तिके मासि त्रि-रात्रम् सम्-उपोषितः।
स्नातः कदाचित् कालिन्द्याम् हरिम् मधु-वने अर्चयत् ॥ ३० ॥

महा-अभिषेक-विधिना सर्व-उपस्कर-सम्पदा।
अभिषिच्य अम्बर-आकल्पैः गन्ध-माल्य-अर्हण-आदिभिः ॥ ३१ ॥

तत्-गतान्तः-भावेन पूजयामास केशवम्।
ब्राह्मणान् च महा-भागान् सिद्ध-अर्थान् अपि भक्ति-तः ॥ ३२ ॥

गवाम् रुक्म-विषाणीनाम् रूप्य-अङ्घ्रीणाम् सु-वाससाम्।
पयः-शील-वयो-रूप-वत्त्स-उपस्कर-संपदाम् ॥ ३३ ॥

प्राहिणोत् साधु-विप्रेभ्यः गृहेषु न्य-अर्बुदानि षट्।
भोजयित्वा द्विजान् अग्रे स्वादु-अन्नम् गुण-वत्तमम् ॥ ३४ ॥

लब्ध-कामैः अनुज्ञातः पारणाय उपचक्रमे।
तस्य तर्हि अतिथिः साक्षात् दुर्वासाः भगवान् अभूत् ॥ ३५ ॥

तम् आनर्च आतिथिम् भूपः प्रति-उत्थान-आसन-अर्हणैः।
ययाचे अभ्यवहाराय पाद-मूलम् उपागतः ॥ ३६ ॥

प्रतिनन्द्य सः तत् याचनाम् कर्तुम् आवश्यकम् गतः।
निममज्ज बृहत् ध्यायन् कालिन्दी-सलिले शुभे ॥ ३७ ॥

मुहूर्त-अर्ध-अवशिष्टायाम् द्वादश्याम् पारणम् प्रति।
चिन्तयामास धर्म-ज्ञः द्विजैः तत् धर्म-सङ्कटे ॥ ३८ ॥

ब्राह्मण-अतिक्रमे दोषः द्वादश्याम् यत् अपारणे।
यत् कृत्वा साधु मे भूयात् अधर्मः वा न माम् स्पृशेत् ॥ ३९ ॥

अम्भसा केवलम् एथ नाथ करिष्ये व्रत-पारणम्।
प्राहुः अप्-भक्षणम् विप्राः हि अशितम् न अशितम् च तत् ॥ ४० ॥

इति अपः प्राश्य राजर्षिः चिन्तयन् मनसा अच्युतम्।
प्रत्यचष्ट कुरु-श्रेष्ठ द्विज-आगमनम् एव सः ॥ ४१ ॥

दुर्वासा यमुना-कूलात् कृत-आवश्यकः आगतः।
राज्ञा अभिनन्दितः तस्य बुबुधे चेष्टितम् धिया ॥ ४२ ॥

मन्युना प्रचलत्-गात्रः भ्रुकुटी-कुटिल-आननः।
बुभुक्षितः च सुतराम् कृत-अञ्जलिम् अभाषत ॥ ४३ ॥

अहो अस्य नृशंसस्य श्रियः-उन्मत्तस्य पश्यत।
धर्म-व्यतिक्रमम् विष्णोः-अभक्तस्य ईश-मานिनः ॥ ४४ ॥

यः माम् अतिथिम् आयातम् आतिथ्येन निमन्त्र्य च।
अदत्त्वा भुक्तवान् तस्य सद्यः ते दर्शये फलम् ॥ ४५ ॥

एवम् ब्रुवाणः उत्कृत्य जटाम् रोष-विदीपितः।
तया सः निर्ममे तस्मै कृत्याम् काल-अनल-उपमाम् ॥ ४६ ॥

ताम् आपतन्तीम् ज्वलतीम् असि-हस्ताम् पदा भुवम्।
वेपयन्तीम् समुद्वीक्ष्य न चचाल पदा नृपः ॥ ४७ ॥

प्राक्-दिष्टम् भृत्य-रक्षायाम् पुरुषेण महात्मना।
ददाह कृत्याम् ताम् चक्रम् क्रुद्ध-अहम् इव पावकः ॥ ४८ ॥

तत् अभिद्रवत् उद्द्वीक्ष्य स्व-प्रयासम् च निष्फलम्।
दुर्वासा दुद्रुवे भीतः दिक्षु प्राण-परिप्सया ॥ ४९ ॥

तम् अन्वधावत् भगवत्-रथ-अङ्गम्
दाव-अग्निः उद्दूत-शिखः यथा अहिम्।
तथा अनुशक्तम् मुनिः ईक्षमाणः
गुहाम् विविक्षुः प्रससार मेरोः ॥ ५० ॥

दिशः नभः क्ष्माम् विवरान् समुद्रान्
लोकान् स-पलान् त्रि-दिवम् गतः सः।
यतः यतः धावति तत्र तत्र
सु-दर्शनम् दुष्प्रसहम् ददर्श ॥ ५१ ॥

अलब्ध-नाथः सः यदा कुतश्चित्
संत्रस्त-चित्तः अरणम् एषमाणः।
देवम् विरिञ्चम् समगात् विधातः
त्राहि आत्म-योने अ-जित-तेजसः माम् ॥ ५२ ॥

श्री-ब्रह्मा उवाच।
स्थानम् मदीयम् सह-विष्वम् एतत्
क्रीडा-अवसाने द्वि-पर-अर्ध-संज्ञे।
भ्रू-भङ्ग-मात्रेण हि सन्दिधक्षोः
काल-आत्मनः यस्य तिरोभविष्यति ॥ ५३ ॥

अहम् भवः दक्ष-भृगु-प्रधानाः
प्रजेश-भूतेश-सुरेश-मुख्याः।
सर्वे वयम् यत् नियमम् प्रपन्नाः
मूर्ध्नि अर्पितम् लोक-हितम् वहामः ॥ ५४ ॥

प्रत्याख्यातः विरिञ्चेन विष्णु-चक्र-उपतापितः।
दुर्वासाः शरणम् यातः शर्वम् कैलास-वासिनम् ॥ ५५ ॥

श्री-रुद्र उवाच।
वयम् न तात प्रभवाम भूम्नि
यस्मिन् परे अन्ये अपि अ-ज-जीव-कोशाः।
भवन्ति काले न भवन्ति हि ईदृशाः
सहस्रशः यत्र वयम् भ्रमामः ॥ ५६ ॥

अहम् सनत्-कुमारः च नारदः भगवान् अजः।
कपिलः आपान्तर-तमः देवलः धर्मः आसुरिः ॥ ५७ ॥

मरीचि-प्रमुखाः च अन्ये सिद्ध-ईशाः पार-दर्शनाः।
विदाम न वयम् सर्वे यत् मायाम् मायया आवृताः ॥ ५८ ॥

तस्य विश्व-ईश्वरस्य इदम् शस्त्रम् दुर्विषहम् हि नः।
तम् एव शरणम् याहि हरिः ते शम् विधास्यति ॥ ५९ ॥

ततः निराशः दुर्वासाः पदम् भगवतः ययौ।
वैकुण्ठ-आख्यम् यत् अध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥

संदह्यमानः अजित-शस्त्र-वह्निना
तत्-पाद-मूले पतितः स-वेपथुः।
आह अच्युत-अनन्त स-दীপ्सित प्रभो
कृत-अगसम् मा अव हि विश्व-भावन ॥ ६१ ॥

अजानता ते परम-अनुभावम्
कृतम् मया अघम् भवतः प्रियांनाम्।
विधेहि तस्य अपचितिम् विधातः
मुच्येत यत्-नाम्नि उदिते नारकः अपि ॥ ६२ ॥

श्री-भगवान् उवाच।
अहम् भक्त-पराधीनः हि अस्वतन्त्रः इव द्विज।
साधुभिः ग्रस्त-हृदयः भक्तैः भक्त-जन-प्रियः ॥ ६३ ॥

न अहम् आत्मानम् आशासे मत्-भक्तैः साधुभिः विना।
श्रियम् च अत्यन्तिकीम् ब्रह्मन् येषाम् गतिः अहम् परा ॥ ६४ ॥

ये दार-आगार-पुत्र-आप्तान् प्राणान् वित्तम् इमम् परम्।
हित्वा माम् शरणम् याताः कथम् तान् त्यक्तुम् उत्सहे ॥ ६५ ॥

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः।
वशीकुर्वन्ति माम् भक्त्या सत्-स्त्रियः सत्-पतिम् यथा ॥ ६६ ॥

मत्-सेवया प्रतीतम् च सा-लोक्य-आदि-चतुष्टयम्।
न इच्छन्ति सेवया पूर्णाः कुतः अन्यत् काल-विद्रुतम् ॥ ६७ ॥

साधवः हृदयम् मह्यम् साधूनाम् हृदयम् तु अहम्।
मत्-अन्यत् ते न जानन्ति न अहम् तेभ्यः मनाक् अपि ॥ ६८ ॥

उपायम् कथयिष्यामि तव विप्र श्रृणुष्व तत्।
अयम् हि आत्म-अभिचारः ते यतः तम् यातु वै भवान्।
साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते अशिवम् ॥ ६९ ॥

तपः विद्या च विप्राणाम् निःश्रेयस-करे उभे।
ते एव दुर्विनीतस्य कल्पेते कर्तुः अन्यथा ॥ ७० ॥

ब्रह्मन् तत् गच्छ भद्रम् ते नाभाग-तनयम् नृपम्।
क्षमापय महा-भागम् ततः शान्तिः भविष्यति ॥ ७१ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरिते चतुर्थोऽध्यायः ॥4॥