Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 10 (ராமபிரான் சரித்திரம் (ராமாயணம்)) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 ராமபிரான் சரித்திரம் (ராமாயணம்)

ஸ்கந்தம் 9: அத்யாயம் 10

श्री-शुक उवाच।
खट्वाङ्गात् दीर्घ-बाहुः च रघुः तस्मात् पृथु-श्रवाः।
अजः ततः महा-राजः तस्मात् दशरथः अभवत् ॥ १ ॥

तस्य अपि भगवान् एषः साक्षात् ब्रह्म-मयः हरिः।
अंश-अंशेन चतुर्धा अगात् पुत्रत्वम् प्रार्थितः सुरैः।
राम-लक्ष्मण-भरत-शत्रुघ्नाः इति संज्ञया ॥ २ ॥

तस्य अनु-चरितम् राजन् ऋषिभिः तत्त्व-दर्शिभिः।
श्रुतम् हि वर्णितम् भूरि त्वया सीता-पतेः मुहुः ॥ ३ ॥

गुरु-अर्थे त्यक्त-राज्यः व्यचरत् अनु-वनम्
पद्म-पद्भ्याम् प्रियायाः।
पाणि-स्पर्श-अक्षमाभ्याम् मृजित-पथ-रुजः
यः हरीन्द्र-अनुजाभ्याम्।
वै-रूप्यात् शूर्पणख्याः प्रिया-विरह-रुषा-
आरोपित-भ्रू-विजृम्भः।
त्रस्त-अब्दिः बद्ध-सेतुः खल-दव-दहनः
कोसलेन्द्रः अवतान् नः ॥ ४ ॥

विश्वामित्र-अध्वरे येन मारीच-आद्याः निशा-चराः।
पश्यतः लक्ष्मणस्य एव हताः नैर्‌ऋत-पुंगवाः ॥ ५ ॥

यः लोक-वीर-समितौ धनुः ऐशम् उग्रम्
सीता-स्वयंवर-गृहे त्रि-शत-उपनीतम्।
आदाय बाल-गज-लीलाम् इव इक्षु-यष्टिम्
सज्जीकृतम् नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥

जित्वा अनुरूप-गुण-शील-वयः-अङ्ग-रूपाम्
सीता-अभिधाम् श्रियम् उरस्य अभिलब्ध-मानाम्।
मार्गे व्रजन् भृगु-पतेः व्यनयत् प्ररूढम्
दर्पम् महीम् अकृत यः त्रि-राट्-बीजाम् ॥ ७ ॥

यः सत्य-पाश-परिवीत-पितुः निदेशम्
स्त्रैणस्य च अपि शिरसा जगृहे स-भार्यः।
राज्यम् श्रियम् प्रणयिनः सुहृदः निवासम्
त्यक्त्वा ययौ वनम् असून् इव मुक्त-सङ्गः ॥ ८ ॥

रक्षः-स्वसुः व्यकृत-रूपम् अशुद्ध-बुद्धेः-
तस्याः खर-त्रि-शिर-दूषण-मुख्य-बन्धून्।
जघ्ने चतुर्दश-सहस्रम् अपारणीय-
कोदण्ड-पाणिः अटमानः उवास कृच्छ्रम् ॥ ९ ॥

सीता-कथा-श्रवण-दीपित-हृत्-चयेन
सृष्टम् विलोक्य नृपते दश-कन्धरेण।
जघ्ने अद्भुत-ऐण-वपुषा आश्रमतः अपकृष्टः
मारीचम् आशु विशिखेन यथा कम् उग्रः ॥ १० ॥

रक्षः-अधमेन वृक-वद् विपिने असमक्षम्
वैदेह-राज-दुहितरि अपयापितायाम्।
भ्रात्रा वने कृपणवत् प्रियया वियुक्तः
स्त्री-सङ्गिनाम् गतिम् इति प्रथयन् चचार ॥ ११ ॥

दग्ध्वा आत्म-कृत्य-हत-कृत्यम् अहन् कबन्धम्
सख्यम् विधाय कपिभिः दयित-आगतिम् तैः।
बुद्ध्वा अथ वालिनि हते प्लवग-इन्द्र-सैन्यैः-
वेलाम् अगात् सः मनुजः अज-भव-आर्चित-अङ्घ्रिः ॥ १२ ॥

यत् रोष-विभ्रम-विवृत्त-कटाक्ष-पात-
सम्भ्रान्त-नक्र-मकरः भय-गीर्ण-घोषः।
सिन्धुः शिरसि अर्हणम् परिगृह्य रूपी
पाद-अरविन्दम् उपगम्य बभाष एतत् ॥ १३ ॥

न त्वाम् वयम् जड-धियः नु विदाम भूमन्
कूट-स्थम् आदि-पुरुषम् जगताम् अधीशम्।
यत् सत्त्वतः सुर-गणाः रजसः प्रजे-शाः
मन्युः च भूत-पतयः सः भवान् गुण-ईशः ॥ १४ ॥

कामम् प्रयाहि जहि विश्रवसः अवमेहम्
त्रै-लोक्य-रावणम् अवाप्नुहि वीर पत्निम्।
बध्नीहि सेतुम् इह ते यशसः वितत्यै
गायन्ति दिग्-विजयिनः यम् उपेत्य भूपाः ॥ १५ ॥

बद्ध्वा उदधौ रघु-पतिः विविध-अद्रि-कूटैः
सेतुम् कपि-इन्द्र-कर-कम्पित-भू-रुह-अङ्गैः।
सुग्रीव-नील-हनुमत्-प्रमुखैः अनीकैः-
लङ्काम् विभीषण-दृशा आविशत् अग्र-दग्धाम् ॥ १६ ॥

सा वानर-इन्द्र-बल-रुद्ध-विहार-कोष्ठ-
श्री-द्वार-गोपुर-सदः-वलभी-विटङ्काः।
निर्भज्यमान-धिषण-ध्वज-हेम-कुम्भ-
श्रृङ्ग-अटिका गज-कुलैः ह्रदिनी इव घूर्णा ॥ १७ ॥

रक्षः-पतिः तत् अवलोक्य निकुम्भ-कुम्भ-
धूम्राक्ष-दुर्मुख-सुरान्त-नरान्तक-आदीन्।
पुत्रम् प्रहस्तम् अतिकाय-विकम्पन-आदीन्
सर्व-अनुगान् समहिनोत् अथ कुम्भकर्णम् ॥ १८ ॥

ताम् यातुधान-पृतनाम् असि-शूल-चाप-
प्रास-ऋष्टि-शक्ति-शर-तोमर-खड्ग-दुर्गाम्।
सुग्रीव-लक्ष्मण-मारुत्-सुत-गन्ध-माद-
नील-अङ्गद-ऋक्ष-पनस-आदिभिः अन्वितः अगात् ॥ १९ ॥

ते अनीक-पाः रघु-पतेः अभिपत्य सर्वे
द्वन्द्वम् वरूथ-मिभ-पत्ति-रथ-अश्व-योधैः।
जघ्नुः द्रुमैः गिरि-गदैः इषुभिः अङ्गद-आद्याः
सीता-अभिमर्श-हत-मङ्गल-रावण-ईशान् ॥ २० ॥

रक्षः-पतिः स्व-बल-नष्टिम् अवेक्ष्य रुष्टः
आरुह्य यानकम् अथ अभिससार रामम्।
स्वः-स्यन्दने द्यु-मति मातलिना उपनीते
विभ्राजमानम् अहनत् निशितैः क्षुर-प्रैः ॥ २१ ॥

रामः तम् आह पुरुष-अद् पुरीष यत् नः
कान्ता-समक्षम् असता अपहृता श्ववत् ते।
त्यक्त-त्रपस्य फलम् अद्य जुगुप्सितस्य
यच्छामि कालः इव कर्तुः अलङ्घ्य-वीर्यः ॥ २२ ॥

एवम् क्षिपन् धनुषि संधितम् उत्ससर्ज
बाणम् सः वज्रम् इव तत् हृदयम् बिभेद।
सः असृक् वमन् दश-मुखैः न्यपतत् विमानात्
द्ध "ह" इति जल्पति जने सुकृती इव रिक्तः ॥ २३ ॥

ततः निष्क्रम्य लङ्कायाः यातुधान्यः सहस्रशः।
मन्दोदर्या समम् तस्मिन् प्ररुदन्त्यः उपाद्रवन्त ॥ २४ ॥

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मण-इषुभिः अर्दितान्।
रुरुदुः सु-स्वरम् दीना घ्नन्त्यः आत्मानम् आत्मना ॥ २५ ॥

हा हताः स्म वयं नाथ लोक-रावण रावण।
कम् यायात् शरणम् लङ्का त्वत्-विहीना पर-अर्दिता ॥ २६ ॥

न एवम् वेद महा-भागः भवान् काम-वशम् गतः।
तेजः-अनुभावम् सीतायाः येन नीतः दशाम् इमाम् ॥ २७ ॥

कृता एषा विधवा लङ्का वयं च कुल-नन्दन।
देहः कृतः अन्नम् गृध्राणाम् आत्मा नरक-हेतवे ॥ २८ ॥

श्री-शुक उवाच।
स्वानाम् विभीषणः चक्रे कोसल-इन्द्र-अनुमोदितः।
पितृ-मेध-विधान-एन यत् उक्तम् साम्परायिकम् ॥ २९ ॥

ततः ददर्श भगवान् अशोक-वटिका-आश्रमे।
क्षामाम् स्व-विरह-व्याधिम् शिंशपा-मूलम् आस्थिताम् ॥ ३० ॥

रामः प्रिय-तमाम् भार्याम् दीनाम् वीक्ष्य अन्वकम्पत।
आत्म-संदर्शन-आह्लाद-विकसन्-मुख-पङ्कजाम् ॥ ३१ ॥

आरोप्य आरुरुहे यानम् भ्रातृभ्याम् हनुमत्-युतः।
विभीषणाय भगवान् दत्त्वा रक्षः-गण-ईशताम् ॥ ३२ ॥

लङ्काम् आयुः च कल्प-अन्तम् ययौ चीर्ण-व्रतः पुरीम्।
अवकीर्यमाणः कुसुमैः लोक-पाल-अर्पितैः पथि ॥ ३३ ॥

उपगीयमान-चरितः शत-धृत्य्-आदिभिः मुदाम्।
गो-मूत्र-यावकम् श्रुत्वा भ्रातरम् वल्कल-अम्बरम् ॥ ३४ ॥

महा-कारुणिकः अतप्यत् जटिलम् स्थण्डिल-एशयम्।
भरतः प्राप्तम् आकरण्य पौरा-अमात्य-पुरोहितैः ॥ ३५ ॥

पादुके शिरसि न्यस्य रामम् प्रत्युद्यतः अग्रजम्।
नन्दि-ग्रामात् स्व-शिबिरात् गीत-वादित्र-निःस्वनैः ॥ ३६ ॥

ब्रह्म-घोषेण च मुहुः पठद्भिः ब्रह्म-वादिभिः।
स्वर्ण-कक्ष-पताकाभिः हैमैः चित्र-ध्वजैः रथैः ॥ ३७ ॥

स-दश्वैः रुक्म-सन्नाहैः भटैः पुरट-वर्मभिः।
श्रेणीभिः वार-मुख्याभिः भृत्यैः च एव पदा-अनुगैः ॥ ३८ ॥

पारमेष्ठ्यानि उपादाय पण्यानि उच्च-अवचानि च।
पादयोः न्यपतत् प्रेम्णा प्रक्लिन्न-हृदय-ईक्षणः ॥ ३९ ॥

पादुके न्यस्य पुरतः प्राञ्जलिः वाष्प-लोचनः।
तम् आश्लिष्य चिरम् दोर्भ्याम् स्नापयन् नेत्र-जैः जलैः ॥ ४० ॥

रामः लक्ष्मण-सीता-अभ्याम् विप्रेभ्यः ये अर्ह-सत्तमाः।
तेभ्यः स्वयं नमः चक्रे प्रजाभिः च नमस्कृतः ॥ ४१ ॥

धुन्वन्तः उत्तरा-असङ्गान् पतिम् वीक्ष्य चिर-आगतम्।
उत्तराः कोसला माल्यैः किरन्तः ननृतुः मुदाऽ ॥ ४२ ॥

पादुके भरतः अगृह्णात् चामर-व्यजन-उत्तमे।
विभीषणः स-सुग्रीवः श्वेत-च्छत्रम् मरुत्-सुतः ॥ ४३ ॥

धनुः-निषङ्गान् च शत्रुघ्नः सीता तीर्थ-कमण्डलुम्।
अबिभ्रत् अङ्गदः खड्गम् हैमम् चर्म अर्क्ष-राट् नृप ॥ ४४ ॥

पुष्पक-स्थः अन्वितः स्त्रीभिः स्तूयमानः च वन्दिभिः।
विरेजे भगवान् राजन् ग्रहैः चन्द्रः इव उदितः ॥ ४५ ॥

भ्रातृभिः नन्दितः सः अपि सः उत्सवाम् प्राविशत् पुरीम्।
प्रविश्य राज-भवनम् गुरु-पत्नीयः स्व-मातरम् ॥ ४६ ॥

गुरून् वयस्य-अवरजान् पूजितः प्रत्यपूजयत्।
वैदेही लक्ष्मणः च एव यथावत् समुपेयतुः ॥ ४७ ॥

पुत्रान् स्व-मातरः ताः तु प्राणान् तन्वः इव उत्थिताः।
आरोप्य अङ्के अभिषिञ्चन्त्यः बाष्प-ओघैः विजहुः शुचः ॥ ४८ ॥

जटा निर्मुच्य विधिवत् कुल-वृद्धैः समम् गुरुः।
अभ्यषिञ्चत् यथा एव इन्द्रम् चतुः-सिन्धु-जल-आदिभिः ॥ ४९ ॥

एवम् कृत-शिरः-स्नानः सुवासाः स्रग्वि-अलङ्कृतः।
स्व-अलङ्कृतैः सुवासोभिः भ्रातृभिः भार्यया बभौ ॥ ५० ॥

अग्रहीत् आसनम् भ्रात्रा प्रणिपत्य प्रसादितः।
प्रजाः स्व-धर्म-निरताः वर्ण-आश्रम-गुण-अन्विताः।
जुगोप पितृवत् रामः मेनिरे पितरम् च तम् ॥ ५१ ॥

त्रेतायाम् वर्तमानायाम् कालः कृत-समः अभवत्।
रामे राजनि धर्म-ज्ञे सर्व-भूत-सुख-आवहे ॥ ५२ ॥

वनानि नद्यः गिरयः वर्षाणि द्वीप-सिन्धवः।
सर्वे काम-दुघाः आसन् प्रजानाम् भरत-ऋषभ ॥ ५३ ॥

न आधि-व्याधि-जरा-ग्लानि-दुःख-शोक-भय-क्लमाः।
मृत्युः च अनीच्छताम् न आसीत् रामे राजनि अधोक्षजे ॥ ५४ ॥

एक-पत्नी-व्रत-धरः राजर्षि-चरितः शुचिः।
स्व-धर्मम् गृह-मेधीयम् शिक्षयन् स्वयम् आचरत् ॥ ५५ ॥

प्रेम्णा-अनुवृत्त्या शीलेन प्रश्रय-आवनता सती।
धिया ह्रिया च भाव-ज्ञा भर्तुः सीता अहरत् मनः ॥ ५६ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे रामचरिते दशमोऽध्यायः॥ 10 ॥

ஸ்கந்தம் 9: அத்யாயம் 11 (ராமர், பரதன், லக்ஷ்மணன், சத்ருக்னன் பிள்ளைகள் பெயர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 ராமர், பரதன், லக்ஷ்மணன், சத்ருக்னன் பிள்ளைகள் பெயர்

ஸ்கந்தம் 9: அத்யாயம் 11

श्रीशुक उवाच
भगवान् आत्मना आत्मानम् रामः उत्तम-कल्पकैः।
सर्व-देव-मयम् देवं अईजे आचार्य-वान् मखैः ॥ १ ॥

होत्रे अददात् दिशम् प्राचीम् ब्रह्मणे दक्षिणाम् प्रभुः।
अध्वर्यवे प्रतीचीम् च उदीचीम् साम-गाय सः ॥ २ ॥

आचार्याय ददौ शेषाम् यावती भूः तद्-अन्तरा।
मन्यमानः इदम् कृत्स्नम् ब्राह्मणः अर्हति निःस्पृहः ॥ ३ ॥

इति अयम् तद्-अलङ्कार-वसो-भ्याम् अवशेषितः।
तथा राज्ञ्य् अपि वैदेही सौ-मङ्गल्या-अवशेषिता ॥ ४ ॥

ते तु ब्राह्मण्य-देवस्य वात्सल्यम् वीक्ष्य संस्तुतम्।
प्रीताः क्लिन्न-धियः तस्मै प्रत्यर्प्य इदम् बभाषिरे ॥ ५ ॥

अप्रत्तम् नः त्वया किम् नु भगवन् भुवन-ईश्वर।
यत् नः अन्तः-हृदयम् विश्य तमः हंसि स्व-रोचिषा ॥ ६ ॥

नमः ब्राह्मण्य-देवाय रामाय अ-कुण्ठ-मेधसे।
उत्तम-श्लोक-धुर्याय न्यस्त-दण्ड-अर्पित-अङ्घ्रये ॥ ७ ॥

कदा-चित् लोक-जिज्ञासुः गूढः रात्र्याम् अलक्षितः।
चरन् वाचः अशृणोत् रामः भार्याम् उद्दिश्य कस्यचित् ॥ ८ ॥

न अहम् बिभर्मि त्वाम् दुष्टाम् असतीम् पर-वेश्म-गाम्।
स्त्री-लोभी बिभ्रियात् सीताम् रामः न अहम् भजे पुनः ॥ ९ ॥

इति लोकात् बहु-मुखात् दुराराध्यात् असंविदः।
पत्या भीतेना सा त्यक्ता प्राप्ता प्राचेतस-आश्रमम् ॥ १० ॥

अन्तः-वत्त्नि आगते काले यमौ सा सुषुवे सुतौ।
कुशः लव इति ख्यातौ तयोः चक्रे क्रियाम् मुनिः ॥ ११ ॥

अङ्गदः चित्रकेतुः च लक्ष्मणस्य आत्मजौ स्मृतौ।
तक्षः पुष्कल इति आस्ताम् भरतस्य मही-पते ॥ १२ ॥

सुबाहुः श्रुतसेनः च शत्रुघ्नस्य बभूवतुः।
गन्धर्वान् कोटिशः जघ्ने भरतः विजये दिशाम् ॥ १३ ॥

तदीयम् धनम् आनीय सर्वम् राज्ञे न्यवेदयत्।
शत्रुघ्नः च मधोः पुत्रम् लवणम् नाम राक्षसम्।
हत्वा मधु-वने चक्रे मथुराम् नाम वै पुरीम् ॥ १४ ॥

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता।
ध्यायन्ती राम-चरणौ विवरम् प्रविवेश ह ॥ १५ ॥

तत् श्रुत्वा भगवान् रामः रुन्धन् अपि धिया शुचः।
स्मरन् तस्या गुणान् तान् तान् न अशक्नोत् रोद्धुम् ईश्वरः ॥ १६ ॥

स्त्री-पुम्-प्रसङ्गः एतादृक् सर्वत्र त्रासम् आवहः।
अपि ईश्वराणाम् किम् उत ग्राम्यस्य गृह-चेतसः ॥ १७ ॥

ततः ऊर्ध्वम् ब्रह्मचर्यम् धारयन् अजुहोत् प्रभुः।
त्रयो-दश-अब्ध-साहस्रम् अग्नि-होत्रम् अखण्डितम् ॥ १८ ॥

स्मरताम् हृदि विन्यस्य विद्धम् दण्डक-कण्टकैः।
स्व-पाद-पल्लवम् रामः आत्म-ज्योतिः अगात् ततः ॥ १९ ॥

न एदम् यशः रघु-पतेः सुर-याच्ञया आत्त-
लीला-तनुः अधिक-साम्य-विमुक्त-धाम्नः।
रक्षः- वधः जलधि-बन्धनम् अस्त्र-पुगैः
किम् तस्य शत्रु-हनने कपयः सहायाः ॥ २० ॥

यस्य अमलम् नृप-सदस्-सु यशः अधुना अपि
गायन्ति अघ-घ्नम् ऋषयः दिग्-इभ-इन्द्र-पट्टम्।
तम् नाक-पाल-वसु-पाल-किरीट-जुष्ट-
पाद-अम्बुजम् रघु-पतिम् शरणम् प्रपद्ये ॥ २१ ॥

सः यैः स्पृष्टः अभिदृष्टः वा संविष्टः अनुगतः अपि वा।
कोसलाः ते ययुः स्थानम् यत्र गच्छन्ति योगिनः ॥ २२ ॥

पुरुषः राम-चरितम् श्रवणैः उपधारयन्।
आ-नृशंस्य-परः राजन् कर्म-बन्धैः विमुच्यते ॥ २३ ॥

श्री-राजा उवाच।
कथम् सः भगवान् रामः भ्रातॄन् वा स्वयम् आत्मनः।
तस्मिन् वा ते अन्ववर्तन्त प्रजाः पौराः च ईश्वरे ॥ २४ ॥

श्री-शुक उवाच।
अथ आदिशत् दिग्-विजये भ्रातॄन् त्रि-भुवन-ईश्वरः।
आत्मानम् दर्शयन् स्वानाम् पुरीम् ऐक्षत स-अनुगः ॥ २५ ॥

आसिक्त-मार्गाम् गन्ध-उदैः करिणाम् मद-शीकरैः।
स्वामिनम् प्राप्तम् आलोक्य मत्ताम् वा सुतराम् इव ॥ २६ ॥

प्रासाद-गोपुर-सभाचैत्य-देव-गृह-आदिषु।
विन्यस्त-हेम-कलशैः पताकाभिः च मण्डिताम् ॥ २७ ॥

पूगैः स-वृन्तैः रम्भाभिः पट्टिकाभिः सु-वाससाम्।
आदर्शैः अंशुकैः स्रग्भिः कृत-कौतुक-तोरणाम् ॥ २८ ॥

तम् उपेयुः तत्र तत्र पौराः अर्हण-पाणयः।
आशिषः युयुजुः देव पाही इमाम् प्राक् त्वया उद्धृताम् ॥ २९ ॥

ततः प्रजाः वीक्ष्य पतिम् चिर-आगतम्
दिदृक्षया उत्सृष्ट-गृहाः स्त्रियः नराः।
आरुह्य हर्म्याणि अरविन्द-लोचन-
अतृप्त-नेत्राः कुसुमैः अवाकिरन् ॥ ३० ॥

अथ प्रविष्टः स्व-गृहम् जुष्टम् स्वैः पूर्व-राजभिः।
अनन्त-अखिल-कोष-आढ्यम् अनर्घ्य-उरु-परिच्छदम् ॥ ३१ ॥

विद्रुम-उदुम्बर-द्वारैः वैदूर्य-स्तम्भ-पङ्क्तिभिः।
स्थलैः मारकतैः स्वच्छैः भात-स्फटिक-भित्तिभिः ॥ ३२ ॥

चित्र-स्रग्भिः पट्टिकाभिः वासो-मणि-गण-अंशुकैः।
मुक्ता-फलैः च इदुल्लासैः कान्त-काम-उपपत्तिभिः ॥ ३३ ॥

धूप-दीपैः सुरभिभिः मण्डितम् पुष्प-मण्डनैः।
स्त्री-पुम्भिः सुर-सङ्काशैः जुष्टम् भूषण-भूषणैः ॥ ३४ ॥

तस्मिन् सः भगवान् रामः स्निग्धया प्रियया इष्टया।
रेमे स्व-आराम-धीराणाम् ऋषभः सीतया किल ॥ ३५ ॥

बुभुजे च यथा-कालम् कामान् धर्मम् अपीडयन्।
वर्ष-पूगान् बहून् नृणाम् अभिध्यात् अङ्घ्रि-पल्लवः ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे श्रीरामोपाख्याने एकादशोऽध्यायः ॥ 11 ॥

ஸ்கந்தம் 9: அத்யாயம் 12 (ஸ்ரீராமபிரானின் பிள்ளை குசனின் வம்சம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஸ்ரீராமபிரானின் பிள்ளை குசனின் வம்சம்

ஸ்கந்தம் 9: அத்யாயம் 12

श्री-शुकः उवाच

कुशस्य च आतिथिः तस्मात् निषधः तत्-सुतः नभः।
पुण्डरीकः अथ तत्-पुत्रः क्षेम-धन्वा अभवत् ततः॥ १ ॥

देव-आनीकः ततः अनीहः पारियात्रः अथ तत्-सुतः।
ततः बल-स्थलः तस्मात् वज्र-नाभः अर्क-सम्भवः॥ २ ॥

ख-गणः तत्-सुतः तस्मात् विधृतिः च अभवत् सुतः।
ततः हिरण्य-नाभः अभूत् योग-आचार्यः तु जैमिनेः॥ ३ ॥

शिष्यः कौसल्यः आध्यात्मं याज्ञ-वल्क्यः अध्यगात् यतः।
योगं महा-उदयं ऋषिः हृदय-ग्रन्थि-भेदकम्॥ ४ ॥

पुष्यः हिरण्य-नाभस्य ध्रुव-सन्धिः ततः अभवत्।
सुदर्शनः अथ अग्नि-वर्णः शीघ्रः तस्य मरुः सुतः॥ ५ ॥

सः असौ आस्ते योग-सिद्धः कलाप-ग्रामम् आश्रितः।
कलेः अन्ते सूर्य-वन्शं नष्टम् भावयिता पुनः॥ ६ ॥

तस्मात् प्रसु-श्रुतः तस्य सन्धिः तस्य अपि अमर्षणः।
महा-स्वान् तत्-सुतः तस्मात् विश्व-साह्वः अन्वजायत॥ ७ ॥

ततः प्रसेन-जित् तस्मात् तक्षकः भविता पुनः।
ततः बृहद्‍बलः यः तु पित्रा ते समरे हतः॥ ८ ॥

एते हि ईक्ष्वाकु-भूपालाः अतीताः श्रृण्वन् आगतान्।
बृहद्‍बलस्य भविता पुत्रः नाम बृहद्-रणः॥ ९ ॥

ऊरु-क्रियः ततः तस्य वत्स-वृद्धः भविष्यति।
प्रतिव्योमः ततः भानुः दिवाकः वाहिनी-पतिः॥ १० ॥

सहदेवः ततः वीरः बृहद्-अश्वः अथ भानुमान्।
प्रतीक-अश्वः भानुमतः सुप्रतीकः अथ तत्-सुतः॥ ११ ॥

भविता मरु-देवः अथ सु-नक्षत्रः अथ पुष्करः।
तस्य अन्तरिक्षः तत्-पुत्रः सुतपास् तद्-अमित्र-जित्॥ १२ ॥

बृहद्-राजः तु तस्य अपि बर्हिः तस्मात् कृत-अञ्जयः।
रण-अञ्जयः तस्य सुतः सञ्जयः भविता ततः॥ १३ ॥

तस्मात् शाक्यः अथ शुद्धोदः लाङ्गलः तत्-सुतः स्मृतः।
ततः प्रसेन-जित् तस्मात् क्षुद्रकः भविता ततः॥ १४ ॥

रणकः भविता तस्मात् सुरथः तनयः ततः।
सुमित्रः नाम निष्ठा-अन्तः एते बार्हद्‍बल-अन्वयाः॥ १५ ॥

इक्ष्वाकूणाम् अयं वंशः सुमित्र-अन्तः भविष्यति।
यतः तम् प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ॥ १६ ॥

ஸ்கந்தம் 9: அத்யாயம் 13 (பரசுராமர் முன்னோர்களின் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 புரூரவஸ் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 13

श्रीशुक उवाच

निमिः इक्ष्वाकु-तनयः वसिष्ठम् अवृतर्त्विजम्।
आरभ्य सत्रम् सः अपि आह शक्रेण प्राक्-वृतः अस्मि भोः ॥ १ ॥

तम् निर्वर्त्य आगमिष्यामि तावत् माम् प्रतिपालय।
तूष्णीम् आसीत् गृह-पतिः सः अपि इन्द्रस्य अकरोत् मखम् ॥ २ ॥

निमिः चलम् इदम् विद्वान् सत्रम् आरभत आत्म-वान्।
ऋत्विग्भिः अपरैः तावत् न आगमत् यावता गुरुः ॥ ३ ॥

शिष्य-व्यतिक्रमम् वीक्ष्य निर्वर्त्य गुरुः आगतः।
अशपत् पतताद् देहः निमेः पण्डित-मानिनः ॥ ४ ॥

निमिः प्रतिददौ शापम् गुरवे अधर्म-वर्तिने।
तव अपि पतताद् देहः लोभात् धर्मम् अजानतः ॥ ५ ॥

इति उत्ससर्ज स्वम् देहम् निमिः अध्यात्म-कोविदः।
मित्र-वरुणयोः जज्ञे उर्वश्याम् प्र-पितामहः ॥ ६ ॥

गन्ध-वस्तुषु तत् देहम् निधाय मुनि-सत्तमाः।
समाप्ते सत्र-यागे अथ देवान् ऊचुः समागतान् ॥ ७ ॥

राज्ञः जीवतु देहः अयम् प्रसन्नाः प्रभवः यदि।
तथा इति उक्ते निमिः प्राह मा भूः मे देह-बन्धनम् ॥ ८ ॥

यस्य योगम् न वाञ्छन्ति वियोग-भय-कातराः।
भजन्ति चरण-अम्भोजम् मुनयः हरि-मेधसः ॥ ९ ॥

देहम् न अवरुरुत्से अहम् दुःख-शोक-भय-अवहम्।
सर्वत्र अस्य यतः मृत्युः मत्स्यानाम् उदके यथा ॥ १० ॥

देवाः ऊचुः।
विदेह उष्यताम् कामम् लोचनेषु शरीरिणाम्।
उन्मेषण-निमेषाभ्याम् लक्षितः अध्यात्म-संस्थितः ॥ ११ ॥

अराजक-भयम् नॄणाम् मन्यमानाः महा-ऋषयः।
देहम् ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥

जन्मना जनकः सः अभूत् वैदेहः तु विदेह-जः।
मिथिलः मथनात् जातः मिथिला येन निर्मिता ॥ १३ ॥

तस्मात् उदावसुः तस्य पुत्रः अभूत् नन्दि-वर्धनः।
ततः सुकेतुः तस्य अपि देवरातः मही-पते ॥ १४ ॥

तस्मात् बृहद्रथः तस्य महा-वीर्यः सुधृत् पिता।
सुधृतेः धृष्ट-केतुः वै हर्यश्वः अथ मरुः ततः ॥ १५ ॥

मरोः प्रतीपकः तस्मात् जातः कृतरथः यतः।
देवमीढः तस्य सुतः विश्रुतः अथ महा-धृतिः ॥ १६ ॥

कृतिरातः ततः तस्मात् महा-रोमाथ तत्-सुतः।
स्वर्ण-रोमा सुतः तस्य ह्रस्व-रोमा व्यजायत ॥ १७ ॥

ततः सीर-ध्वजः जज्ञे यज्ञ-अर्थम् कर्षतः महीम्।
सीता शीर-अग्रतः जाता तस्मात् सीर-ध्वजः स्मृतः ॥ १८ ॥

कुश-ध्वजः तस्य पुत्रः ततः धर्म-ध्वजः नृपः।
धर्म-ध्वजस्य द्वौ पुत्रौ कृत-ध्वजः इत-ध्वजः ॥ १९ ॥

कृत-ध्वजात् केशि-ध्वजः खाण्डिक्यः तु मित-ध्वजात्।
कृत-ध्वज-सुतः राजन् आत्म-विद्या-विशारदः ॥ २० ॥

खाण्डिक्यः कर्म-तत्त्व-ज्ञः भीतः केशि-ध्वजात् द्रुतः।
भानुमान् तस्य पुत्रः अभूत् शतद्युम्नः तु तत्-सुतः ॥ २१ ॥

शुचिः तत्-तनयः तस्मात् सनद्वाजः ततः अभवत्।
ऊर्ध्व-केतुः सनद्वाजात् अजः अथ पुरुजित् सुतः ॥ २२ ॥

अरिष्ट-नेमिः तस्य अपि श्रुतायुः तत् सुपार्श्वकः।
ततः चित्ररथः यस्य क्षेमाधिः मिथिला-अधिपः ॥ २३ ॥

तस्मात् समरथः तस्य सुतः सत्यरथः ततः।
आसीत् उपगुरुः तस्मात् उपगुप्तः अग्नि-सम्भवः ॥ २४ ॥

वस्वनन्तः अथ तत्-पुत्रः युयुधः यत् सुभाषणः।
श्रुतः ततः जयः तस्मात् विजयः अस्मात् ऋतः सुतः ॥ २५ ॥

शुनकः तत्-सुतः जज्ञे वीतहव्यः धृतिः ततः।
बहुलाश्वः धृतेः तस्य कृतिः अस्य महा-वशी ॥ २६ ॥

एते वै मैथिलाः राजन् आत्म-विद्या-विशारदाः।
योग-ईश्वर-प्रसादेन द्वन्द्वैः मुक्ताः गृहेषु अपि ॥ २७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे निमिवंशानुवर्णनं नाम त्रयोदशोऽध्यायः॥13॥

Friday, 18 July 2025

ஸ்கந்தம் 9: அத்யாயம் 14 (ஊர்வசியை அடைய ஆசைப்பட்ட புரூரவஸ் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஊர்வசியை அடைய ஆசைப்பட்ட புரூரவஸ்

ஸ்கந்தம் 9: அத்யாயம் 14

श्रीशुक उवाच

अथ अतः श्रूयताम् राजन् वंशः सोमस्य पावनः।
यस्मिन् ऐल-आदयः भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥ १ ॥

सहस्र-शिरसः पुंसः नाभि-ह्रद-सरोरुहात्।
जातस्य आसीत् सुतः धातुः अत्रिः पितृ-समः गुणैः ॥ २ ॥

तस्य दृग्भ्यः अभवत् पुत्रः सोमः अमृत-मयः किल।
विप्र-औषधि-उडु-गणानाम् ब्रह्मणा कल्पितः पतिः ॥ ३ ॥

सः अयजत् राजसूयेन विजित्य भुवन-त्रयम्।
पत्नीम् बृहस्पतेः दर्पात् ताराम् नाम आहरत् बलात् ॥ ४ ॥

यदा सः देव-गुरुणा याचितः अभीक्ष्णशः मदात्।
न अत्यम्सत् तत् कृते जज्ञे सुर-दानव-विग्रहः ॥ ५ ॥

शुक्रः बृहस्पतेः द्वेषात् अग्रहीत् स-असुरः उडुपम्।
हरः गुरु-सुतम् स्नेहात् सर्व-भूत-गण-आवृतः ॥ ६ ॥

सर्व-देव-गण-उपेतः महेन्द्रः गुरुम् अन्वयात्।
सुर-असुर-विनाशः अभूत् समरः तारा-कामयः ॥ ७ ॥

निवेदितः अथ अङ्गिरसा सोमम् निर्भर्त्स्य विश्व-कृत्।
ताराम् स्व-भर्त्रे प्रायच्छत् अन्तः-वतीम् अवैत् पतिः ॥ ८ ॥

त्यज त्यज आशु दु:प्रज्ञे मत्-क्षेत्रात् आहितम् परैः।
न अहम् त्वाम् भस्म-सात् कुर्याम् स्त्रियम् स-अन्तानिकः सति ॥ ९ ॥

तत्याज व्रीडिता तारा कुमारम् कनक-प्रभम्।
स्पृहाम् अङ्गिरसः च अक्रेत् कुमारे सोमः एव च ॥ १० ॥

मम अयम् न तव इति उच्चैः तस्मिन् विवदमानयोः।
पप्रच्छुः ऋषयः देवान् नैव उवाच व्रीडिता तु सा ॥ ११ ॥

कुमारः मातरम् प्राह कुपितः अलीक-लज्जया।
किम् न वोक्स्यसि असत्-वृत्ते आत्म-अवद्यम् वद अशु मे ॥ १२ ॥

ब्रह्मा ताम् रहः आहूय सम-प्राक्षीत् च सान्त्वयन्।
सोमस्य इति आह शनकैः सोमः तम् तावत् अग्रहीत् ॥ १३ ॥

तस्य आत्म-योनिः अकृत बुधः इति अभिधाम् नृप।
बुद्ध्या गम्भीरया येन पुत्रेण अप-उडुरात् मुदम् ॥ १४ ॥

ततः पुरूरवा जज्ञे इलायाम् यः उदाहृतः।
तस्य रूप-गुण-औदार्य-शील-द्रविण-विक्रमान् ॥ १५ ॥

श्रुत्वा उर्वशी इन्द्र-भवने गीयमानान् सुर-ऋषिणा।
तत् अन्तिकम् उपेयाय देवी स्मर-शर-अर्दिता ॥ १६ ॥

मित्र-वरुणयोः शापात् आपन्ना नर-लोकताम्।
निशम्य पुरुष-श्रेष्ठम् कन्दर्पम् इव रूपिणम्।
धृतिम् विष्टभ्य ललना उपतस्थे तत् अन्तिके ॥ १७ ॥

सः ताम् विलोक्य नृपतिः हर्षेण उत्फुल्ल-लोचनः।
उवाच श्लक्ष्णया वाचा देवीम् हृष्ट-तनू-रुहः ॥ १८ ॥


श्रीराजोवाच

स्वागतं ते वर-अरोहे आस्यताम् करवाम किम्।
संरमस्व मया साकम् रतिः नौ शाश्वतीः समाः ॥ १९ ॥


उर्वशी उवाच

कस्य अस्त्वयि न सज्जेत मनः दृष्टिः च सुन्दर।
यत् अङ्ग-अन्तरम् आसाद्य च्यवते ह रिरंसया ॥ २० ॥


उर्वशी उवाच

एतौ उरण-कौ राजन् न्यासौ रक्षस्व मानद।
संरंस्ये भवता साकम् श्लाघ्यः स्त्रीणाम् वरः स्मृतः ॥ २१ ॥

घृतम् मे वीर भक्ष्यम् स्यात् न ईक्षे त्वा अन्यत्र मैथुनात्।
विवाससम् तत् तथा इति प्रतिपेदे महा-मनाः ॥ २२ ॥

अहो रूपम् अहो भावः नर-लोक-विमोहनम्।
कः न सेवेत मनुजः देवीं त्वाम् स्वयम्-आगताम् ॥ २३ ॥

तया सः पुरुष-श्रेष्ठः रमयन्त्या यथा-अर्हतः।
रेमे सुर-विहारेषु कामम् चैत्ररथ-आदिषु ॥ २४ ॥

रममाणः तया देव्या पद्म-किञ्जल्क-गन्धया।
तत्-मुख-आमोद-मुषितः मुमुदे अहः-गणान् बहून् ॥ २५ ॥

अपश्यन् उर्वशीम् इन्द्रः गन्धर्वान् समचोदयत्।
उर्वशी-रहितम् मह्यम् आस्थानम् न अति शोभते ॥ २६ ॥

ते उपेत्य महा-रात्रे तमसि प्रत्युपस्थिते।
उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया ॥ २७ ॥

निशम्य आक्रन्दितम् देवी पुत्रयोः नीयमानयोः।
हतास्मि अहम् कु-नाथेन नपुंसा वीर-मानिना ॥ २८ ॥

यत् विश्व्रम्भात् अहम् नष्टा हृत-अपत्या च दस्युभिः।
यः शेते निशि संत्रस्तः यथा नारी दिवा पुमान् ॥ २९ ॥

इति वाक्-सायकैः विद्धः प्रत-उत्त्रैः इव कुञ्जरः।
निशि निस्त्रिंशम् आदाय विवस्त्रः अभ्यद्रवत् रुषा ॥ ३० ॥

ते विसृज्य उरणौ तत्र व्यद्योतन्त स्म विद्युतः।
आदाय मेषौ आ-यान्तम् नग्नम् ऐक्षत सा पतिम् ॥ ३१ ॥

ऐलः अपि शयने जायाम् अपश्यन् विमनाः इव।
तत्-चित्तः विह्वलः शोचन् बभ्राम उन्मत्त-वत् महीम् ॥ ३२ ॥

सः ताम् वीक्ष्य कुरु-क्षेत्रे सरस्वत्याम् च तत्-सखीः।
पञ्च प्रहृष्ट-वदनाः प्राह सूक्तम् पुरूरवाः ॥ ३३ ॥


पुरूरव उवाच

अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि।
माम् त्वम् अद्य अपि अनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥

सु-देहः अयम् पतति अत्र देवि दूरम् हृतः त्वया।
खादन्ति एनम् वृकाः गृध्राः त्वत्-प्रसादस्य न आस्पदम् ॥ ३५ ॥


उर्वशी उवाच

मा मृथाः पुरुषः असि त्वम् मा स्म त्वात् इव उर्वृकाः इमे।
क्व अपि सख्यम् न वै स्त्रीणाम् वृकाणाम् हृदयं यथा ॥ ३६ ॥

स्त्रियः हि अकरुणाः क्रूराः दुर्मर्षाः प्रिय-साहसाः।
घ्नन्ति अल्प-अर्थे अपि विश्व्रब्धम् पतिम् भ्रातरम् अपि उत ॥ ३७ ॥

विधाय आलिक-विश्व्रम्भम् अज्ञेषु त्यक्त-सौहृदाः।
नवम् नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर-वृत्तयः ॥ ३८ ॥

संवत्सर-अन्ते हि भवन् एक-रात्रम् मया ईश्वरः।
वत्स्यति अपत्यानि च ते भविष्यन्ति अपराणि भोः ॥ ३९ ॥

अन्तः-वतीम् उपालक्ष्य देवीं सः प्रययौ पुरीम्।
पुनः तत्र गतः अब्द-अन्ते उर्वशीम् वीर-मातरम् ॥ ४० ॥

उपलभ्य मुदा युक्तः समुवास तया निशाम्।
अथ एनम् उर्वशी प्राह कृपणम् विरह-आतुरम् ॥ ४१ ॥

गन्धर्वान् उपधाव एमान् तुभ्यम् दास्यन्ति माम् इति।

तस्य संस्तुवतः तुष्टा अग्नि-स्थालीम् ददुः नृप।
उर्वशीम् मन्यमानः ताम् सः अबुध्यत चरन् वने ॥ ४२ ॥

स्थालीम् न्यस्य वने गत्वा गृहान् अध्यायतः निशि।
त्रेता-याम् सम्प्रवृत्तायाम् मनसि त्रयी अवर्तत ॥ ४३ ॥

स्थाली-स्थानम् गतः अश्वत्थम् शमी-गर्भम् विलक्ष्य सः।
तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया ॥ ४४ ॥

उर्वशीम् मन्त्रतः ध्यायन् अधर्-अरणिम् उत्तराम्।
आत्मानम् उभयोः मध्ये यत् तत् प्रजननम् प्रभुः ॥ ४५ ॥

तस्य निर्मन्थनात् जातः जात-वेदा विभावसुः।
त्रय्या सः विद्यया राज्ञा पुत्रत्वे कल्पितः त्रि-वृत् ॥ ४६ ॥

तेन आयजत यज्ञ-ईशम् भगवन्तम् अधोक्षजम्।
उर्वशी-लोकम् अन्विच्छन् सर्व-देव-मयम् हरिम् ॥ ४७ ॥

एकः एव पुरा वेदः प्रणवः सर्व-वाङ्‌मयः।
देवः नारायणः न अन्यः एकः अग्निः वर्णः एव च ॥ ४८ ॥

पुरूरवसः एव आसीत् त्रयी त्रेता-मुखे नृप।
अग्निना प्रजया राजा लोकम् गान्धर्वम् एयिवान् ॥ ४९ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे ऐलोपाख्यानं चतुर्दशोऽध्यायः ॥ 14 ॥