Followers

Search Here...

Saturday, 17 May 2025

ஸ்கந்தம் 10: அத்யாயம் 68 (சாம்பன் லக்ஷ்மணாவை மணந்து துவாரகை திரும்புதல் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 சாம்பன் லக்ஷ்மணாவை

மணந்து துவாரகை திரும்புதல்

ஸ்கந்தம் 10: அத்யாயம் 68

श्री शुक उवाच
दुर्योधन सुताम् राजन् लक्ष्मणाम् समितिं-जयः।
स्वयंवर स्थाम् अहरत् साम्बः जाम्बवती सुतः॥ 1

कौरवाः कुपिताः ऊचुः दुर्विनीतः अयम् अर्भकः।
कदर्थीकृत्य नः कन्याम् अकामाम् अहरत् बलात्॥ 2

बध्नीता इम् दुर्विनीतम् किम् करिष्यन्ति वृष्णयः।
ये अस्मत् प्रसाद उपचिताम् दत्ताम् नः भुञ्जते महीम्॥ 3

निगृहीतम् सुतम् श्रुत्वा यदि एष्यन्ति इह वृष्णयः।
भग्न-दर्पाः शमम् यान्ति प्राणाः इव सुसंयताः॥ 4

इति कर्णः शलः भूरिः यज्ञकेतुः सुयोधनः।
साम्बम् आरेभिरे बद्धुम् कुरु वृद्ध अनु-मोदिताः॥ 5

दृष्ट्वा अनु-धावतः साम्बः धार्तराष्ट्रान् महारथः।
प्रगृह्य रुचिरम् चापम् तस्थौ सिंहः इव एकलः॥ 6

तम् ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठ इति भाषिणः।
आसाद्य धन्विनः बाणैः कर्ण अग्रण्यः समाकिरन्॥ 7

सः अपविद्धः कुरुश्रेष्ठ कुरुभिः यदुनन्दनः।
न अमृष्यत तत् अचिन्त्य अर्भः सिंहः क्षुद्र मृगैः इव॥ 8

विस्फूर्ज्य रुचिरम् चापम् सर्वान् विव्याध सायकैः।
कर्ण आदि-ऋथान् वीरान् तावत्भिः युगपत् पृथक्॥ 9

चतुर्भिः चतुरः वाहान् एकैकम् च सारथीन्।
रथिनः च महा इष्वासान् तस्य तत् ते अभ्यपूजयन्॥ 10

तम् तु ते विरथम् चक्रुः चत्वारः चतुरः हयान्।
एकः तु सारथिम् जघ्ने चिच्छेद अन्यः शर आसनम्॥ 11

तम् बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवः युधि।
कुमारम् स्वस्य कन्याम् च स्वपुरम् जयिनः अविशन्॥ 12

तत् श्रुत्वा नारद उक्तेन राजन् सञ्जात मन्यवः।
कुरून् प्रत्य् उद्यमम् चक्रुः उग्रसेन प्रचोदिताः॥ 13

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि पुंगवान्।
न ऐच्छत् कुरूणाम् वृष्णीनाम् कलिम् कलि-मल-अपहः॥ 14

जगाम हस्तिन पुरम् रथेन आदित्य वर्चसा।
ब्राह्मणैः कुल वृद्धैः च वृतः चन्द्रः इव ग्रहैः॥ 15

गत्वा गजाह्वयम् रामः बाह्य उपवनम् आस्थितः।
उद्धवम् प्रेषयामास धृतराष्ट्रम् बुभुत्सया॥ 16

सः अभिवन्द्य अम्बिका पुत्रम् भीष्मम् द्रोणम् च बाह्लिकम्।
दुर्योधनम् च विधिवत् रामम् आगतम् अब्रवीत्॥ 17

ते अतिप्रीताः तम् आकर्ण्य प्राप्तम् रामम् सुहृत् तमम्।
तम् अर्चयित्वा अभिययुः सर्वे मङ्गल पाणयः॥ 18

तम् संगम्य यथान्यायम् गाम् अर्घ्यम् च न्यवेदयन्।
तेषाम् ये तत् प्रभाव ज्ञाः प्रणेमुः शिरसा बलम्॥ 19

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम्।
परस्परम् अथ रामः बभाषे अविक्लवम् वचः॥ 20

उग्रसेनः क्षितीश-ईशः यत् वा आज्ञापयत् प्रभुः।
तत् अव्यग्र-धियः श्रुत्वा कुरुध्वम् मा अविलम्बितम्॥ 21

यत् यूयम् बहवः तु एकम् जित्वा अधर्मेण धार्मिकम्।
अबध्नीत अथ तत् अमृष्ये बन्धूनाम् ऐक्य-काम्यया॥ 22

वीर्य-शौर्य-बल-उन्नद्धम् आत्म-शक्ति-समम् वचः।
कुरवः बलदेवस्य निशम्य ऊचुः प्रकोपिताः॥ 23

अहो महत् चित्रम् इदम् काल-गत्या दुरत्यया।
आरुरुक्षति उपानत् वै शिरः मुकुट-सेवितम्॥ 24

एते यौनेन सम्बद्धाः सह-शय्या-आसन-आशनाः।
वृष्णयः तुल्यताम् नीताः अस्मत्-दत्त-नृप-आसनाः॥ 25

चामर-व्यजने शङ्खम् आतपत्रम् च पाण्डुरम्।
किरीटम् आसनम् शय्याम् भुञ्जन्ति अस्मत्-उपेक्षया॥ 26

अलम् यदूनाम् नर-देव-लाञ्छनैः।
दातुः प्रतीपैः फणिनाम् इव अमृतम्॥
ये अस्मत्-प्रसाद-उपचिताः हि यादवाः।
आज्ञापयन्ति अद्य गत-त्रपाः बत॥ 27

कथम् इन्द्रः अपि कुरुभिः भीष्म-द्रोण-अर्जुन-आदिभिः।
अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इव उरणः॥ 28

श्री शुक उवाच
जन्म-बन्धु-श्रियः उन्नद्ध-मदाः ते भरतर्षभ।
आश्राव्य रामम् दुर्वाच्यम् असभ्याः पुरम् आविशन्॥ 29

दृष्ट्वा कुरूणाम् दौःशील्यम् श्रुत्वा अवाच्यानि च अच्युतः।
अवोचत् कोप-संरब्धः दुष्प्रेक्ष्यः प्रहसन् मुहुः॥ 30

नूनम् नाना-मद-उन्नद्धाः शान्तिम् न इच्छन्ति असाधवः।
तेषाम् हि प्रशमः दण्डः पशूनाम् लगुडः यथा॥ 31

अहो यदून् सुसंरब्धान् कृष्णम् च कुपितम् शनैः।
सान्त्वयित्वा अहम् एतेषाम् शमम् इच्छन् इह आगतः॥ 32

ते इमे मन्द-मतयः कलह-अभिरताः खलाः।
तम् माम् अवज्ञाय मुहुः दुर्भाषान् मानिनः अब्रुवन्॥ 33

न उग्रसेनः किल विभुः भोज-वृष्णि-अन्धक-ईश्वरः।
शक्र-आदयः लोक-पालाः यस्य आदेश-अनुवर्तिनः॥ 34

सुधर्मा आक्रम्यते येन पारिजातः अमर-अङ्घ्रिपः।
आनीय भुज्यते सः असौ न किल अध्यासन-अर्हणः॥ 35

यस्मिन् पाद-युगम् साक्षात् श्रीः उपास्ते अखिल-ईश्वरी।
सः नार्हति किल श्री-ईशः नर-देव-परिच्छदान्॥ 36

यस्य अङ्घ्रि-पङ्कज-रजः अखिल-लोक-पालैः।
मौलि-उत्तमैः धृतम् उपासित-तीर्थ-तीर्थम्॥
ब्रह्मा भवः अहम् अपि यस्य कलाः कलायाः।
श्रीः च उद्वहेम् चिरम् अस्य नृप-आसनम् क्व॥ 37

भुञ्जते कुरुभिः दत्तम् भू-खण्डम् वृष्णयः किल।
उपानहः किल वयम् स्वयं तु कुरवः शिरः॥ 38

अहो ऐश्वर्य-मत्तानाम् मत्तानाम् इव मानिनाम्।
असंबद्धाः गिरः रुक्षाः कः सहेत अनुशासीता॥ 39

अद्य निः-कौरवम् पृथ्वीम् करिष्यामि इति अमर्षितः।
गृहीत्वा हलम् उत्तस्थौ दहन् इव जगत् त्रयम्॥ 40

लाङ्गल-अग्रेण नगरम् उद्द्विदार्य गजाह्वयम्।
विचकर्ष सः गङ्गायाम् प्रहरिष्यन् अमर्षितः॥ 41

जल-यानम् इव अघूर्णम् गङ्गायाम् नगरम् पतत्।
आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः॥ 42

तम् एव शरणम् जग्मुः स-कुटुम्बाः जिजीविषवः।
स-लक्ष्मणम् पुरस्कृत्य साम्बम् प्राञ्जलयः प्रभुम्॥ 43

राम राम अखिल-अधार-प्रभावम् न विदाम ते।
मूढानाम् नः कु-बुद्धीनाम् क्षन्तुम् अर्हसि अतिक्रमम्॥ 44

स्थित्य्-उत्पत्ति-अप्ययानाम् त्वम् एकः हेतुः निराश्रयः।
लोकान् क्रीडनक-ईश क्रीडतः ते वदन्ति हि॥ 45

त्वम् एव मूर्ध्नि-इदम् अनन्त लीलया
भूमण्डलम् बिभर्षि सहस्र-मूर्धन्।
अन्ते च यः स्व-आत्मनि रुद्ध-विश्वः
शेषे अद्वितीयः परिशिष्य-मानः॥ 46

कोपः ते अखिल-शिक्षा-अर्थम् न द्वेषात् न च मत्सरात्।
बिभ्रतः भगवन् सत्त्वम् स्थिति-पालन-तत्परः॥ 47

नमः ते सर्व-भूत-आत्मन् सर्व-शक्ति-धर-अव्यय।
विश्व-कर्मन् नमः अस्तु त्वाम् वयम् शरणम् गताः॥ 48

श्री-शुक उवाच –
एवम् प्रपन्नैः संविग्नैः वेपमान-आयनैः बलः।
प्रसादितः सुप्रसन्नः मा भैष्ठ इति अभयम् ददौ॥ 49

दुर्योधनः पारि-बर्‍हम् कुञ्जरान् षष्टि-हायनान्।
ददौ च द्वादश-शतानि अयुतानि तुरङ्गमान्॥ 50

रथानाम् षट्-सहस्राणि रौक्माणाम् सूर्य-वर्चसाम्।
दासीनाम् निष्क-कण्ठीनाम् सहस्रम् दुहितृ-वत्सलः॥ 51

प्रतिगृह्य तु तत् सर्वम् भगवान् सात्वत-ऋषभः।
स-सुतः स- स्नुषः प्रायात् सुहृद्भिः अभिनन्दितः॥ 52

ततः प्रविष्टः स्व-पुरम् हलायुधः
समेत्य बान्धून् अनुरक्त-चेतसः।
शशंस सर्वम् यदु-पुङ्गवानाम्
मध्ये सभायाम् कुरुषु स्व-चेष्टितम्॥ 53

अद्य अपि च पुरम् हि एतत् सूचयत् राम-विक्रमम्।
समुन्नतम् दक्षिणतः गङ्गायाम् अनुदृश्यते॥ 54

No comments: