Followers

Search Here...

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 69 (நாரதர் துவாரகை வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 நாரதர்

துவாரகை வருகை

ஸ்கந்தம் 10: அத்யாயம் 69

श्री-शुक उवाच –
नरकम् निहतम् श्रुत्वा तथा उद्वाहम् च योषिताम्।
कृष्णेन एकेन बह्वीनाम् तत् दिदृक्षुः स्म नारदः॥ 1

चित्रम् बत एतत् एका इव वपुषा युगपत् पृथक्।
गृहेषु द्वि-अष्ट-साहस्रम् स्त्रियः एकः उदावहत्॥ 2

इति उत्सुकः द्वारवतीम् देव-ऋषिः द्रष्टुम् आगमत्।
पुष्पित-उपवन-आराम द्विज-आलि-कुल-नादिताम्॥ 3

उत्फुल्ल-इन्दीवर-अम्भोज कह्लार-कुमुद-उत्पलैः।
छुरितेषु सरः-सूच्चैः कूजिताम् हंस-सारसैः॥ 4

प्रासाद-लक्षैः नवभिः जुष्टाम् स्फाटिक-राजतैः।
महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः॥ 5

विभक्त-रथ्या-पथ-चत्वर-अपणैः
शाला-सभा-अभी रुचिराम् सुरालयैः।
संसिक्त-मार्ग-अङ्गण-वीथि-देहलीम्
पतत्-पताका-ध्वज-वारित-आतपाम्॥ 6

तस्याम् अन्तःपुरम् श्रीमत् अर्चितम् सर्व-धिष्ण्यपैः।
हरेः स्व-कौशलम् यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम्॥ 7

तत्र षोडशभिः सद्म-सहस्रैः समलङ्कृतम्।
विवेश एकतमम् शौरेः पत्‍नीनाम् भवनम् महत्॥ 8

विष्टब्धम् विद्रुम-स्तम्भैः वैदूर्य-फलक-उत्तमैः।
इन्द्रनील-मयैः कुड्यैः जगत्या च आहत-त्विषा॥ 9

वितानैः निर्मितैः त्वष्ट्रा मुक्तादाम-विलम्बिभिः।
दान्तैः आसन-पर्यङ्कैः मणि-उत्तम-परिष्कृतैः॥ 10

दासीभिः निष्क-कण्ठीभिः सुवासोभिः अलङ्कृतम्।
पुम्भिः स-कञ्चुक-उष्णीष सुवस्त्र-मणि-कुण्डलैः॥ 11

रत्न-प्रदीप-निकर-द्युतिभिः निरस्त
ध्वान्तम् विचित्र-वलभीषु शिखण्डिनः अङ्गे।
नृत्यन्ति यत्र विहित-अगुरु-धूप-मक्षैः
निर्यान्तम् ईक्ष्य घन-बुद्धयः उन्नदन्तः॥ 12

तस्मिन् समान-गुण-रूप-वयः-सुवेष
दासी-सहस्र-युतया अनु-सवम् गृहिण्या।
विप्रः ददर्श चमर-व्यजनेन रुक्म
दण्डेन सात्वत-पतिम् परिवीजयन्त्या॥ 13

तम् सन्निरीक्ष्य भगवान् सहसा उत्थितः श्री–
पर्यङ्कतः सकल-धर्म-भृताम् वरिष्ठः।
आनम्य पाद-युगलम् शिरसा किरीट–
जुष्टेन साञ्जलिः अवीविशत् आसेने स्वे॥ 14

तस्य अवनिज्य चरणौ तत् अपः स्व-मूर्ध्ना
बिभ्रत् जगत्-गुरु-तमः अपि सताम् पतिः हि।
ब्रह्मण्य-देव इति यत् गुण-नाम युक्तम्
तस्य एव यत् चरण-शौचम् अशेष-तीर्थम्॥ 15

सम्पूज्य देव-ऋषि-वर्म्यम् ऋषिः पुराणः
नारायणः नर-सखः विधिना उदितेन।
वाण्या अभिभाष्य मित-या अमृतम् इष्टया तम्
प्राह प्रभो भगवते करवाम हे किम्॥ 16

श्री-नारद उवाच –
न एव अद्भुतम् त्वयि विभो अखिल-लोक-नाथे
मैत्री जनेषु सकलेषु दमः खलानाम्।
निःश्रेयसाय हि जगत्-स्थितिः रक्षणाभ्याम्
स्वैर-avatāra उरु-गाय विदाम सुष्ठु॥ 17

दृष्टम् तव अङ्घ्रि-युगलम् जन-ता-अपवर्गम्
ब्रह्म-आदिभिः हृदि विचिन्त्यम् अगाध-बोधैः।
संसार-कूप-Patita-उत्तरण-आवलम्बम्
ध्यायन् चरामि अनुगृहाण यथा स्मृतिः स्यात्॥ 18

ततः अन्यत् आविशत् गेहम् कृष्ण-पत्‍न्याः सः नारदः।
योगेश्वर-ईश्वरस्य अङ्ग योग-माया-विवित्सया॥ 19

दीव्यन्तम् अक्षैः तत्र अपि प्रियया च उद्धवेन च।
पूजितः परया भक्त्या प्रत्युत्थान-आसन-आदिभिः॥ 20

पृष्टः च अविदुषा इव असौ कदा आयातः भवन् इति।
क्रियते किम् नु पूर्णानाम् अपूर्णैः अस्मत्-आदिभिः॥ 21

अथ अपि ब्रूहि नः ब्रह्मन् जन्म एतत् शोभनम् कुरु।
सः तु विस्मितः उत्थाय तूष्णीम् अन्यत् अगात् गृहम्॥ 22

तत्र अपि अचष्ट गोविन्दम् लालयन्तम् सुतान् शिशून्।
ततः अन्यस्मिन् गृहे अपश्यन् मज्जनाय कृत-उद्यतम्॥ 23

जुह्वन्तम् च वितान-अग्नीन् यजन्तम् पञ्चभिः मखैः।
भोजयन्तम् द्विजान् क्व अपि भुञ्जानम् अवशेषितम्॥ 24

क्व अपि सन्ध्याम् उपासीनम् जपन्तम् ब्रह्म वाग्यतम्।
एकत्र च आस्ते चर्माभ्याम् चरन्तम् असि-वर्त्मसु॥ 25

अश्वैः गजैः रथैः क्व अपि विचरन्तम् गदा-अग्रजम्।
क्वचित् शयानम् पर्यङ्के स्तूयमानम् च वन्दिभिः॥ 26

मन्त्रयन्तम् च कस्मिन् चित् मन्त्रिभिः च उद्धव-आदिभिः।
जल-क्रीडा-रतम् क्व अपि वारा-मुख्या-बला-आवृतम्॥ 27

कुत्रचित् द्विज-मुख्येभ्यः ददतम् गाः स्व-अलङ्कृताः।
इतिहास-पुराणानि श्रृण्वन्तम् मङ्गलानि च॥ 28

हसन्तम् हास्य-कथया कदाचित् प्रियया गृहे।
क्व अपि धर्मम् सेवमानम् अर्थ-कामौ च कुत्रचित्॥ 29

ध्यायन्तम् एकम् आसीनम् पुरुषम् प्रकृतेः परम्।
शुश्रूषन्तम् गुरून् क्व अपि कामैः भोगैः सपर्यया॥ 30

कुर्वन्तम् विग्रहम् कैश्चित् सन्धिम् च अन्यत्र केशवम्।
कुत्र अपि सह रामेण चिन्तयन्तम् सताम् शिवम्॥ 31

पुत्राणाम् दुहितॄणाम् च काले विवाह-उपायपनम्।
दारैः वरैः तत्-सदृशैः कल्पयन्तम् विभूतिभिः॥ 32

प्रस्थापन-उपनयनैः अपत्यानाम् महा-उत्सवान्।
वीक्ष्य योगेश्वर-ईश्वरस्य येषाम् लोकाः विसिस्मिरे॥ 33

यजन्तम् सकलान् देवान् क्व अपि क्रतुभिः ऊर्जितैः।
पूर्तयन्तम् क्वचित् धर्मम् कूप-आराम-मठ-आदिभिः॥ 34

चरन्तम् मृगयाम् क्व अपि हयम् आरुह्य सैन्धवम्।
घ्नन्तम् ततः पशून् मेध्यान् परीतम् यदु-पुङ्गवैः॥ 35

अव्यक्त-लिङ्गम् प्रकृतिषु अन्तःपुर-गृह-आदिषु।
क्वचित् चरन्तम् योगेशम् तत्-तत्-भाव-बुभुत्सया॥ 36

अथ उवाच हृषीकेशम् नारदः प्रहसन् इव।
योग-माया-उदयं वीक्ष्य मानुषीम् ईयुषः गतिम्॥ 37

विदाम योग-मायाः ते दुर्दर्शा अपि मायिनाम्।
योगेश्वर-आत्मन् निर्भाता भवत्-पाद-निषेवया॥ 38

अनुजानीहि माम् देव लोकान् ते यशसा आप्लुतान्।
पर्यटामि तव उद्गायन् लीलाम् भुवन-पावनीम्॥ 39

श्री-भगवान् उवाच –
ब्रह्मन् धर्मस्य वक्ता अहम् कर्ता तत् अनु-मोदिता।
तत् शिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः॥ 40

श्रीशुक उवाच –
इति आचरन्तम् सत्-धर्मान् पावनान् गृहमेधिनाम्।
तम् एव सर्व-गेहेषु सन्तम् एकम् ददर्श ह॥ 41

कृष्णस्य अनन्त-वीर्यस्य योग-माया-मह-उदयम्।
मुहुः दृष्ट्वा ऋषिः अभूत् विस्मितः जात-कौतुकः॥ 42

इति अर्थ-काम-धर्मेषु कृष्णेन श्रद्धित-आत्मना।
सम्यक् सभाजितः प्रीतः तम् एव अनुस्मरन् ययौ॥ 43

एवम् मनुष्य-पदवीम् अनुवर्तमानः
नारायणः अखिल-भवाय गृहीत-शक्तिः।
रेमे अङ्ग षोडश-सहस्र-वर-अङ्गनानाम्
सव्रीड-सौहृद-निरीक्षण-हास-जुष्टः॥ 44

यानि इह विश्व-विलय-उद्भव-वृत्ति-हेतुः
कर्माणि अनन्य-विषयाणि हरीः चकार।
यः तु अङ्ग गायति श्रृणोति अनुमोदते वा
भक्तिः भवेत् भगवति हि अपवर्ग-मार्गे॥ 45

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नाम एकोनसप्ततितमोऽध्यायः ॥ 69


Saturday, 17 May 2025

ஸ்கந்தம் 10: அத்யாயம் 68 (சாம்பன் லக்ஷ்மணாவை மணந்து துவாரகை திரும்புதல் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 சாம்பன் லக்ஷ்மணாவை

மணந்து துவாரகை திரும்புதல்

ஸ்கந்தம் 10: அத்யாயம் 68

श्री शुक उवाच
दुर्योधन सुताम् राजन् लक्ष्मणाम् समितिं-जयः।
स्वयंवर स्थाम् अहरत् साम्बः जाम्बवती सुतः॥ 1

कौरवाः कुपिताः ऊचुः दुर्विनीतः अयम् अर्भकः।
कदर्थीकृत्य नः कन्याम् अकामाम् अहरत् बलात्॥ 2

बध्नीता इम् दुर्विनीतम् किम् करिष्यन्ति वृष्णयः।
ये अस्मत् प्रसाद उपचिताम् दत्ताम् नः भुञ्जते महीम्॥ 3

निगृहीतम् सुतम् श्रुत्वा यदि एष्यन्ति इह वृष्णयः।
भग्न-दर्पाः शमम् यान्ति प्राणाः इव सुसंयताः॥ 4

इति कर्णः शलः भूरिः यज्ञकेतुः सुयोधनः।
साम्बम् आरेभिरे बद्धुम् कुरु वृद्ध अनु-मोदिताः॥ 5

दृष्ट्वा अनु-धावतः साम्बः धार्तराष्ट्रान् महारथः।
प्रगृह्य रुचिरम् चापम् तस्थौ सिंहः इव एकलः॥ 6

तम् ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठ इति भाषिणः।
आसाद्य धन्विनः बाणैः कर्ण अग्रण्यः समाकिरन्॥ 7

सः अपविद्धः कुरुश्रेष्ठ कुरुभिः यदुनन्दनः।
न अमृष्यत तत् अचिन्त्य अर्भः सिंहः क्षुद्र मृगैः इव॥ 8

विस्फूर्ज्य रुचिरम् चापम् सर्वान् विव्याध सायकैः।
कर्ण आदि-ऋथान् वीरान् तावत्भिः युगपत् पृथक्॥ 9

चतुर्भिः चतुरः वाहान् एकैकम् च सारथीन्।
रथिनः च महा इष्वासान् तस्य तत् ते अभ्यपूजयन्॥ 10

तम् तु ते विरथम् चक्रुः चत्वारः चतुरः हयान्।
एकः तु सारथिम् जघ्ने चिच्छेद अन्यः शर आसनम्॥ 11

तम् बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवः युधि।
कुमारम् स्वस्य कन्याम् च स्वपुरम् जयिनः अविशन्॥ 12

तत् श्रुत्वा नारद उक्तेन राजन् सञ्जात मन्यवः।
कुरून् प्रत्य् उद्यमम् चक्रुः उग्रसेन प्रचोदिताः॥ 13

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि पुंगवान्।
न ऐच्छत् कुरूणाम् वृष्णीनाम् कलिम् कलि-मल-अपहः॥ 14

जगाम हस्तिन पुरम् रथेन आदित्य वर्चसा।
ब्राह्मणैः कुल वृद्धैः च वृतः चन्द्रः इव ग्रहैः॥ 15

गत्वा गजाह्वयम् रामः बाह्य उपवनम् आस्थितः।
उद्धवम् प्रेषयामास धृतराष्ट्रम् बुभुत्सया॥ 16

सः अभिवन्द्य अम्बिका पुत्रम् भीष्मम् द्रोणम् च बाह्लिकम्।
दुर्योधनम् च विधिवत् रामम् आगतम् अब्रवीत्॥ 17

ते अतिप्रीताः तम् आकर्ण्य प्राप्तम् रामम् सुहृत् तमम्।
तम् अर्चयित्वा अभिययुः सर्वे मङ्गल पाणयः॥ 18

तम् संगम्य यथान्यायम् गाम् अर्घ्यम् च न्यवेदयन्।
तेषाम् ये तत् प्रभाव ज्ञाः प्रणेमुः शिरसा बलम्॥ 19

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम्।
परस्परम् अथ रामः बभाषे अविक्लवम् वचः॥ 20

उग्रसेनः क्षितीश-ईशः यत् वा आज्ञापयत् प्रभुः।
तत् अव्यग्र-धियः श्रुत्वा कुरुध्वम् मा अविलम्बितम्॥ 21

यत् यूयम् बहवः तु एकम् जित्वा अधर्मेण धार्मिकम्।
अबध्नीत अथ तत् अमृष्ये बन्धूनाम् ऐक्य-काम्यया॥ 22

वीर्य-शौर्य-बल-उन्नद्धम् आत्म-शक्ति-समम् वचः।
कुरवः बलदेवस्य निशम्य ऊचुः प्रकोपिताः॥ 23

अहो महत् चित्रम् इदम् काल-गत्या दुरत्यया।
आरुरुक्षति उपानत् वै शिरः मुकुट-सेवितम्॥ 24

एते यौनेन सम्बद्धाः सह-शय्या-आसन-आशनाः।
वृष्णयः तुल्यताम् नीताः अस्मत्-दत्त-नृप-आसनाः॥ 25

चामर-व्यजने शङ्खम् आतपत्रम् च पाण्डुरम्।
किरीटम् आसनम् शय्याम् भुञ्जन्ति अस्मत्-उपेक्षया॥ 26

अलम् यदूनाम् नर-देव-लाञ्छनैः।
दातुः प्रतीपैः फणिनाम् इव अमृतम्॥
ये अस्मत्-प्रसाद-उपचिताः हि यादवाः।
आज्ञापयन्ति अद्य गत-त्रपाः बत॥ 27

कथम् इन्द्रः अपि कुरुभिः भीष्म-द्रोण-अर्जुन-आदिभिः।
अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इव उरणः॥ 28

श्री शुक उवाच
जन्म-बन्धु-श्रियः उन्नद्ध-मदाः ते भरतर्षभ।
आश्राव्य रामम् दुर्वाच्यम् असभ्याः पुरम् आविशन्॥ 29

दृष्ट्वा कुरूणाम् दौःशील्यम् श्रुत्वा अवाच्यानि च अच्युतः।
अवोचत् कोप-संरब्धः दुष्प्रेक्ष्यः प्रहसन् मुहुः॥ 30

नूनम् नाना-मद-उन्नद्धाः शान्तिम् न इच्छन्ति असाधवः।
तेषाम् हि प्रशमः दण्डः पशूनाम् लगुडः यथा॥ 31

अहो यदून् सुसंरब्धान् कृष्णम् च कुपितम् शनैः।
सान्त्वयित्वा अहम् एतेषाम् शमम् इच्छन् इह आगतः॥ 32

ते इमे मन्द-मतयः कलह-अभिरताः खलाः।
तम् माम् अवज्ञाय मुहुः दुर्भाषान् मानिनः अब्रुवन्॥ 33

न उग्रसेनः किल विभुः भोज-वृष्णि-अन्धक-ईश्वरः।
शक्र-आदयः लोक-पालाः यस्य आदेश-अनुवर्तिनः॥ 34

सुधर्मा आक्रम्यते येन पारिजातः अमर-अङ्घ्रिपः।
आनीय भुज्यते सः असौ न किल अध्यासन-अर्हणः॥ 35

यस्मिन् पाद-युगम् साक्षात् श्रीः उपास्ते अखिल-ईश्वरी।
सः नार्हति किल श्री-ईशः नर-देव-परिच्छदान्॥ 36

यस्य अङ्घ्रि-पङ्कज-रजः अखिल-लोक-पालैः।
मौलि-उत्तमैः धृतम् उपासित-तीर्थ-तीर्थम्॥
ब्रह्मा भवः अहम् अपि यस्य कलाः कलायाः।
श्रीः च उद्वहेम् चिरम् अस्य नृप-आसनम् क्व॥ 37

भुञ्जते कुरुभिः दत्तम् भू-खण्डम् वृष्णयः किल।
उपानहः किल वयम् स्वयं तु कुरवः शिरः॥ 38

अहो ऐश्वर्य-मत्तानाम् मत्तानाम् इव मानिनाम्।
असंबद्धाः गिरः रुक्षाः कः सहेत अनुशासीता॥ 39

अद्य निः-कौरवम् पृथ्वीम् करिष्यामि इति अमर्षितः।
गृहीत्वा हलम् उत्तस्थौ दहन् इव जगत् त्रयम्॥ 40

लाङ्गल-अग्रेण नगरम् उद्द्विदार्य गजाह्वयम्।
विचकर्ष सः गङ्गायाम् प्रहरिष्यन् अमर्षितः॥ 41

जल-यानम् इव अघूर्णम् गङ्गायाम् नगरम् पतत्।
आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः॥ 42

तम् एव शरणम् जग्मुः स-कुटुम्बाः जिजीविषवः।
स-लक्ष्मणम् पुरस्कृत्य साम्बम् प्राञ्जलयः प्रभुम्॥ 43

राम राम अखिल-अधार-प्रभावम् न विदाम ते।
मूढानाम् नः कु-बुद्धीनाम् क्षन्तुम् अर्हसि अतिक्रमम्॥ 44

स्थित्य्-उत्पत्ति-अप्ययानाम् त्वम् एकः हेतुः निराश्रयः।
लोकान् क्रीडनक-ईश क्रीडतः ते वदन्ति हि॥ 45

त्वम् एव मूर्ध्नि-इदम् अनन्त लीलया
भूमण्डलम् बिभर्षि सहस्र-मूर्धन्।
अन्ते च यः स्व-आत्मनि रुद्ध-विश्वः
शेषे अद्वितीयः परिशिष्य-मानः॥ 46

कोपः ते अखिल-शिक्षा-अर्थम् न द्वेषात् न च मत्सरात्।
बिभ्रतः भगवन् सत्त्वम् स्थिति-पालन-तत्परः॥ 47

नमः ते सर्व-भूत-आत्मन् सर्व-शक्ति-धर-अव्यय।
विश्व-कर्मन् नमः अस्तु त्वाम् वयम् शरणम् गताः॥ 48

श्री-शुक उवाच –
एवम् प्रपन्नैः संविग्नैः वेपमान-आयनैः बलः।
प्रसादितः सुप्रसन्नः मा भैष्ठ इति अभयम् ददौ॥ 49

दुर्योधनः पारि-बर्‍हम् कुञ्जरान् षष्टि-हायनान्।
ददौ च द्वादश-शतानि अयुतानि तुरङ्गमान्॥ 50

रथानाम् षट्-सहस्राणि रौक्माणाम् सूर्य-वर्चसाम्।
दासीनाम् निष्क-कण्ठीनाम् सहस्रम् दुहितृ-वत्सलः॥ 51

प्रतिगृह्य तु तत् सर्वम् भगवान् सात्वत-ऋषभः।
स-सुतः स- स्नुषः प्रायात् सुहृद्भिः अभिनन्दितः॥ 52

ततः प्रविष्टः स्व-पुरम् हलायुधः
समेत्य बान्धून् अनुरक्त-चेतसः।
शशंस सर्वम् यदु-पुङ्गवानाम्
मध्ये सभायाम् कुरुषु स्व-चेष्टितम्॥ 53

अद्य अपि च पुरम् हि एतत् सूचयत् राम-विक्रमम्।
समुन्नतम् दक्षिणतः गङ्गायाम् अनुदृश्यते॥ 54

ஸ்கந்தம் 10: அத்யாயம் 67 (நரகாசுரன் நண்பன் த்விவிதன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 நரகாசுரன் நண்பன்

த்விவிதன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 67

श्री राजा उवाच
भुयः अहम् श्रोतुम् इच्छामि रामस्य अद्भुत कर्मणः।
अनन्तस्य अप्रमेयस्य यत् अन्यत् कृतवान् प्रभुः ॥1॥

श्री शुक उवाच
नरकस्य सखा कश्चित् द्विविदः नाम वानरः।
सुग्रीव सचिवः सः अथ भ्राता मैन्दस्य वीर्यवान् ॥2॥

सख्युः सः अपचितिम् कुर्वन् वानरः राष्ट्र विप्लवम्।
पुर ग्राम अकरान् घोषान् अदहद् वह्निम् उत्सृजन् ॥3॥

क्वचित् सः शैलान् उत्पाट्य तैः देशान् समचूर्णयत्।
आनर्तान् सुतराम् एव यत्र आस्ते मित्रहा हरिः ॥4॥

क्वचित् समुद्र मध्यस्थः दोर्भ्याम् उत्क्षिप्य तत् जलम्।
देशान् नाग आयुत प्राणः वेला कूलान् अमज्जयत् ॥5॥

आश्रमान् ऋषि मुख्यानाम् कृत्वा भग्न वनस्पतीन्।
अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः ॥6॥

पुरुषान् योषितः दृप्तः क्ष्मा-भृत् द्रोणी गुहासु सः।
निक्षिप्य च अपि अधात् शैलैः पेशस्क- कास्कारी इव कीटकम् ॥7॥

एवम् देशान् विप्रकुर्वन् दूषयन् च कुल स्त्रियः।
श्रुत्वा सुललितम् गीतम् गिरिम् रैवतकं ययौ ॥8॥

तत्र अपश्यत् यदुपतिं रामं पुष्कर मालिनम्।
सुदर्शनीय सर्वाङ्गम् ललना यूथ मध्यगम् ॥9॥

गायन्तम् वारुणीं पीत्वा मद विह्वल लोचनम्।
विभ्राजमानम् वपुषा प्रभिन्नम् इव वारणम् ॥10॥

दुष्टः शाखा मृगः शाखा-आरूढः कम्पयन् द्रुमान्।
चक्रे किलकिला शब्दम् आत्मानम् संप्रदर्शयन् ॥11॥

तस्य धार्ष्ट्यम् कपेः वीक्ष्य तरुण्यः जाति चापलाः।
हास्य प्रियाः विजहसुः बलदेव परिग्रहाः ॥12॥

ताः हेलयामास कपिः भ्रू-क्षेपैः सम्मुख आदि भिः।
दर्शयन् स्व-गुदम् तासाम् रामस्य च निरीक्षितः ॥13॥

तम् ग्राव्णा प्राहरत् क्रुद्धः बलः प्रहरताम् वरः।
सः वञ्चयित्वा ग्रावाणम् मदिरा कलशं कपिः ॥14॥

गृहीत्वा हेलयामास धूर्तः तम् कोपयन् हसन्।
निर्भिद्य कलशं दुष्टः वासांसि आस्फालयत् बलम् ॥15॥

कदर्थीकृत्य बलवान् विप्रचक्रे मद उद्धतः।
तम् तस्य अविनयम् दृष्ट्वा देशान् च तत् उपद्रुतान् ॥16॥

क्रुद्धः मुसलम् आदत्त हलं च अरि-जिघांसया।
द्विविदः अपि महा-वीर्यः शालम् उद्यम्य पाणिना ॥17॥

अभ्येत्य तरसा तेन बलम् मूर्ध्नि अताडयत्।
तम् तु सङ्कर्षणः मूर्ध्नि पतन्तम् अचलः यथा ॥18॥

प्रतिजग्राह बलवान् सु-नन्देन आहनत् च तम्।
मुसल-आहत मस्तिष्कः विरेजे रक्त-धारया ॥19॥

गिरिः यथा गैरिकया प्रहारं न अनुचिन्तयन्।
पुनः अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा ॥20॥

तेन आहनत् सुसङ्क्रुद्धः तम् बलः शतधा अच्छिनत्।
ततः अन्येन रुषा जघ्ने तम् च अपि शतधा अच्छिनत्॥ 21

एवम् युध्यन् भगवता भग्ने भग्ने पुनः पुनः।
आकृष्य सर्वतः वृक्षान् निर्वृक्षम् अकरोत् वनम्॥ 22

ततः अमुञ्चत् शिला वर्षम् बलस्य उपरि अमर्षितः।
तत् सर्वम् चूर्णयामास लीलया मुसल आयुधः॥ 23

सः बाहू ताल सङ्काशौ मुष्टी कृत्वा कपीश्वरः।
आसाद्य रोहिणी पुत्रम् ताभ्याम् वक्षसि अरूरुजत्॥ 24

यादव इन्द्रः अपि तम् दोर्भ्याम् त्यक्त्वा मुसल लाङ्गले।
जत्रौ अभ्यर्दयत् क्रुद्धः सः अपतत् रुधिरम् वमन्॥ 25

चकम्पे तेन पतता सटङ्कः स-व-वनस्पतिः।
पर्वतः कुरु शार्दूल वायुना नौः इव अम्भसि॥ 26

जय शब्दः नमः शब्दः साधु साधु इति च अम्बरे।
सुर सिद्ध मुनि इन्द्राणाम् आसीत् कुसुम वर्षिणाम्॥ 27

एवम् निहत्य द्विविदम् जगत् व्यतिकर आवहम्।
संस्तूयमानः भगवाः जनैः स्व पुरम् आविशत्॥ 28

इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम्
**दशम स्कन्धे उत्तरार्धे द्विविद वधः नाम सप्तषष्टितमः अध्यायः॥ 67॥

Friday, 16 May 2025

ஸ்கந்தம் 10: அத்யாயம் 66 (பௌண்ட்ரகன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

பௌண்ட்ரகன்

வதம்

ஸ்கந்தம் 10: அத்யாயம் 66

श्री शुकः उवाच
नन्द-व्रजम् गते रामे करूष-अधिपतिः नृप।
वासुदेवः अहम् इति अज्ञः दूतम् कृष्णाय प्राहिणोत् ॥ 1

त्वम् वासुदेवः भगवान् अवतीर्णः जगत्-पतिः।
इति प्रस्तोभितः बालैः मेने आत्मानम् अच्युतम् ॥ 2

दूतम् च प्राहिणोत् मन्दः कृष्णाय अव्यक्त-वर्त्मने।
द्वारकायाम् यथा बालः नृपः बाल-कृतः अबुधः ॥ 3

दूतः तु द्वारकाम् एत्य सभायाम् आस्थितम् प्रभुम्।
कृष्णम् कमल-पत्र-आक्षम् राजा-सन्देशम् अब्रवीत् ॥ 4

वासुदेवः अवतीर्णः अहम् एकः एव न च अपरः।
भूतानाम् अनुकम्पा-अर्थम् त्वम् तु मिथ्या-अभिधाम् त्यज ॥ 5

यानि त्वम् अस्मत्-चिह्नानि मौढ्यात् बिभर्षि सात्वत।
त्यक्त्वा ऐहि माम् त्वम् शरणम् नो चेत् देहि मम आहवम् ॥ 6

श्री शुकः उवाच
कत्थनम् तत् उपाकर्ण्य पौण्ड्रकस्य अल्प-मेधसः।
उग्रसेन-आदयः सभ्याः उच्चकैः जहसुः तदा ॥ 7

उवाच दूतम् भगवान् परिहास-कथाम् अनु।
उत्स्रक्ष्ये मूढ चिह्नानि यैः त्वम् एवम् विकत्थसे ॥ 8

मुखम् तत् अपिधाय अज्ञ कङ्क-गृध्र-वटैः आवृतः।
शयिष्यसे हतः तत्र भविता शरणम् शुनाम् ॥ 9

इति दूतः तत् आक्शेपम् स्वामिने सर्वम् आहरत्।
कृष्णः अपि रथम् आस्थाय काशीम् उपजगाम ह ॥ 10

पौण्ड्रकः अपि तत् उद्योगम् उपलभ्य महा-रथः।
अक्षौहिणीभ्याम् संयुक्तः निश्चक्राम पुरात् द्रुतम् ॥ 11

तस्य काशी-पतिः मित्रम् पार्ष्णि-ग्राहः अन्वयात् नृप।
अक्षौहिणीभिः तिसृभिः अपश्यत् पौण्ड्रकम् हरिः ॥ 12

शङ्ख-अरि-असि-गदा-शार्ङ्ग-श्रीवत्स-आद्य-उपलक्षितम्।
बिभ्राणम् कौस्तुभ-मणिम् वन-माला-विभूषितम् ॥ 13

कौशेय-वाससी पीते वसानम् गरुड-ध्वजम्।
अमूल्य-मौल्य-आभरणम् स्फुरत्-मकर-कुण्डलम् ॥ 14

दृष्ट्वा तम् आत्मनः तुल्य-वेषम् कृत्रिमम् आस्थितम्।
यथा नटम् रङ्ग-गतम् विजहास भृशम् हरिः ॥ 15

शूलैः गदाभिः परिघैः शक्तिः ऋष्टि-प्रास-तोमरैः।
असिभिः पट्टिशैः बाणैः प्राहरन् अरयः हरिम् ॥ 16

कृष्णः तु तत् पौण्ड्रक-काशि-राजयोः-
बलम् गज-स्यन्दन-वाजि-पत्तिमत्।
गदा-असि-चक्र-इषुभिः आर्दयत् भृशम्
यथा युग-अन्ते हुत-भुक् पृथक् प्रजाः ॥ 17

आयोधनम् तत् रथ-वाजि-कुञ्जर-
द्विपत्-खर-उष्ट्रैः अरिणा अवखण्डितैः।
बभौ चितम् मोद-वहम् मनस्विनाम्-
आक्रीडनम् भूत-पतेः इव उल्बणम् ॥ 18

अथ आह पौण्ड्रकम् शौरिः भो भो पौण्ड्रक यत् भवान्।
दूत-वाक्येन माम् आह तानि अस्त्राणि उत्सृजामि ते ॥ 19

त्याजयिष्ये अभिधानम् मे यत् त्वया अज्ञ मृषा धृतम्।
व्रजामि शरणम् ते अद्य यदि न इच्छामि संयुगम् ॥ 20

 इति क्षिप्त्वा शितैः बाणैः विरथीकृत्य पौण्ड्रकम्।
शिरः अवृश्चत् रथाङ्गेन वज्रेण इन्द्रः यथा गिरेः॥ २१

तथा काशीपतेः कायात् शिरः उत्कृत्य पत्रिभिः।
न्यपातयत् काशीपुर्यां पद्म-कोशम् इव अनिलः॥ २२

एवम् मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः।
द्वारकाम् आविशत् सिद्धैः गीयमान-कथा-अमृतः॥ २३

स नित्यं भगवत्-ध्यान-प्रध्वस्त-अखिल-बन्धनः।
बिभ्राणश्च हरेः राजन् स्वरूपं तत्-मयः अभवत्॥ २४

शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम्।
किम् इदम् कस्य वा वक्त्रम् इति संशिशियिरे जनाः॥ २५

राज्ञः काशीपतेः ज्ञात्वा महिष्यः पुत्र-बान्धवाः।
पौराः च हा हताः राजन् नाथ नाथ इति प्रारुदन्॥ २६

सुदक्षिणः तस्य सुतः कृत्वा संस्था-विधिं पितुः।
निहत्य पितृ-हन्तारम् यास्यामि अपचितिं पितुः॥ २७

इति आत्मना अभिसन्धाय स-उपाध्यायः महेश्वरम्।
सुदक्षिणः अर्चयामास परमेण समाधिना॥ २८

प्रीतः अविमुक्ते भगवान् तस्मै वरम् अदात् भवः।
पितृ-हन्तृ-वध-उपायं स वव्रे वरम् ईप्सितम्॥ २९

दक्षिण-अग्निं परिचर ब्राह्मणैः समम् ऋत्विजम्।
अभिचार-विधानेन स च अग्निः प्रमथैः वृतः॥ ३०

साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः।
इति आदिष्टः तथा चक्रे कृष्णाय अभिचरन् व्रती॥ ३१

ततः अग्निः उत्थितः कुण्डात् मूर्तिमान् अति-भीषणः।
तप्त-ताम्र-शिखा-अश्मश्रुः अङ्गार-उद्गारि-लोचनः॥ ३२

दंष्ट्रा-उग्र-भ्रुकुटी-दण्ड-कठोर-आस्यः स्व-जिह्वया।
आलिहन् सृक्किणी नग्नः विधुन्वन् त्रिशिखं ज्वलन्॥ ३३

पद्भ्याम् ताल-प्रमाणाभ्याम् कम्पयन् अवनी-तलम्।
सः अयधावत् वृतः भूतैः द्वारकां प्रदहन् दिशः॥ ३४

तम् अभिचार-दहनम् आयान्तम् द्वारका-उकसः।
विलोक्य तत्रसुः सर्वे वन-दाहे मृगाः यथा॥ ३५

अक्षैः सभायां क्रीडन्तं भगवन्तम् भय-आतुराः।
त्राहि त्राहि त्रि-लोक-ईश वह्नेः प्रदहतः पुरम्॥ ३६

श्रुत्वा तत् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम्।
शरण्यः सम्प्रहस्य आह मा भैष्ट इति अविताऽस्मि अहम्॥ ३७

सर्वस्य अन्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः।
विज्ञाय तत्-विघात-अर्थं पार्श्वस्थं चक्रम् आदिशत्॥ ३८

तत् सूर्य-कोटि-प्रतिमं सुदर्शनं
जाज्वल्यमानं प्रलय-अनल-प्रभम्।
स्व-तेजसा खं ककुभः अथ रोदसी
चक्रं मुकुन्द-अस्त्रं अथ अग्निम् आर्दयत्॥ ३९

कृत्या-अनलः प्रतिहतः सः रथाङ्ग-पाणेः
अस्त्र-ओजसा स नृप भग्न-मुखः निवृत्तः।
वाराणसीं परिसमेत्य सुदक्षिणं तम्
स-ऋत्विक्-जनं समदहत् स्व-कृतः अभिचारः॥ ४०

चक्रं च विष्णोः तत् अनुप्रविष्टं
वाराणसीं स-आट्ट-सभा-आलय-आपणाम्।
स-गोपुर-आट्टालक-कोष्ठ-सङ्कुलाम्
स-कोश-हस्ति-अश्व-रथ-अन्न-शालाम्॥ ४१

दग्ध्वा वाराणसीं सर्वां विष्णोः चक्रं सुदर्शनम्।
भूयः पार्श्वम् उपातिष्ठत् कृष्णस्य अ-क्लिष्ट-कर्मणः॥ ४२

यः एतत् श्रावयेत् मर्त्यः उत्तम-श्लोक-विक्रमम्।
समाहितः वा शृणुयात् सर्व-पापैः प्रमुच्यते॥ ४३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशम-स्कन्धे उत्तरार्धे पौण्ड्रक-आदि-वधः नाम
षट्-षष्टितमः अध्यायः ॥ ६६

ஸ்கந்தம் 10: அத்யாயம் 65 (பலராமர் ப்ருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

பலராமர் ப்ருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 65

श्री शुक उवाच
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः।
सुहृत्-दिदृक्षुः उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ 1

परिष्वक्तः चिर-उत्कण्ठैः गोपैः गोपीभिः एव च।
रामः अभिवाद्य पितरौ आशीर्भिः अभिनन्दितः ॥ 2

चिरम् नः पाहि दाशार्ह स-अनुजः जगत्-ईश्वरः।
इति आरोप्य अङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुः जलैः ॥ 3

गोप-वृद्धान् च विधिवत् यविष्ठैः अभिवन्दितः।
यथा-वयः यथा-सख्यम् यथा-संबन्धम् आत्मनः ॥ 4

समुपेत्य अथ गोपालान् हास्य-हस्त-ग्रह-आदिभिः।
विश्रान्तम् सुखम् आसीनम् पप्रच्छुः पर्युपागताः ॥ 5

पृष्टाः च अनामयम् स्वेषु प्रेम-गद्गदया गिरा।
कृष्णे कमल-पत्र-अक्षे सन्न्यस्त-अखिल-राधसः ॥ 6

कच्चित् नः बान्धवाः राम सर्वे कुशलम् आसते।
कच्चित् स्मरथ नः राम यूयं दार-सुत-अन्विताः ॥ 7

दिष्ट्या कंसः हतः पापः दिष्ट्या मुक्ताः सुहृत्-जनाः।
निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गम् समाश्रिताः ॥ 8

गोप्यः हसन्त्यः पप्रच्छुः राम-सन्दर्शन-आदृताः।
कच्चित् आस्ते सुखम् कृष्णः पुर-स्त्री-जन-वल्लभः ॥ 9

कच्चित् स्मरति वा बन्धून् पितरम् मातरम् च सः।
अपि असौ मातरम् द्रष्टुम् सकृत् अपि आगमिष्यति।
अपि वा स्मरते अस्माकम् अनुसेवाम् महा-भुजः ॥ 10

मातरम् पितरम् भ्रातृन् पतीन् पुत्रान् स्वसृः अपि।
यत्-अर्थे जहि माम् दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ 11

ताः नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः।
कथम् नु तादृशम् स्त्रीभिः न श्रद्धीयेत भाषितम् ॥ 12

कथम् नु गृह्णन्ति अनवस्थित-आत्मनः
वचः कृतघ्नस्य बुधाः पुर-स्त्रियः।
गृह्णन्ति वै चित्र-कथस्य सुन्दर-
स्मित-अवलोक-उच्छ्वसित-स्मर-आतुराः ॥ 13

किम् नः तत् कथया गोप्यः कथाः कथयत-अपराः।
याति अस्माभिः विना कालः यदि तस्य तथैव नः ॥ 14

इति प्रहसितम् शौरेः जल्पितम् चारु वीक्षितम्।
गतिम् प्रेम-परिष्वङ्गम् स्मरन्त्यः रुरुदुः स्त्रियः ॥ 15

सङ्कर्षणः ताः कृष्णस्य सन्देशैः हृदयङ्गमैः।
सान्त्वयामास भगवान् नाना-अनुनय-कोविदः ॥ 16

द्वौ मासौ तत्र च अवात्सीत् मधुम् माधवम् एव च।
रामः क्षपासु भगवान् गोपीनाम् रतिम् आवहन् ॥ 17

पूर्ण-चन्द्र-कलाम् अृष्टे कौमुदी-गन्ध-वायुना।
यमुना-उपवने रेमे सेविते स्त्री-गणैः वृतः ॥ 18

वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात्।
पतन्ती तत् वनम् सर्वम् स्व-गन्धेन अध्यवासयत् ॥ 19

तम् गन्धम् मधु-धारायाः वायुना उपहृतम् बलः।
आघ्राय उपगतः तत्र ललनाभिः समम् पपौ ॥ 20

उपगीयमान-चरितः वनिताभिः हलायुधः
वनेषु व्यचरत् क्षीबः मद-विह्वल-लोचनः ॥ 21

स्रक्-व्या एक-कुण्डलः मत्तः वैजयन्त्या च मालया
बिभ्रत् स्मित-मुख-अम्भोजम् स्वेद-प्रालेय-भूषितम् ॥ 22

सः आजुहाव यमुनाम् जल-क्रीडा-अर्थम् ईश्वरः।
निजम् वाक्यम् अनादृत्य मत्तः इति आपगाम् बलः।
अनागताम् हल-अग्रेण कुपितः विचकर्ष ह ॥ 23

पापे त्वम् माम् अवज्ञाय यत् न आयासि मया आहूता।
नेष्ये त्वाम् लाङ्गल-अग्रेण शतधा काम-चारिणीम् ॥ 24

एवम् निर्भर्त्सिता भीता यमुना यदु-नन्दनम्।
उवाच चकिता वाचम् पतिता पादयोः नृप ॥ 25

राम राम महा-बाहो न जाने तव विक्रमम्।
यस्य एक-अंशेन विधृता जगती जगतः पते ॥ 26

परम् भावम् भगवतः भगवन् माम् अजानतीम्।
मोक्तुम् अर्हसि विश्व-आत्मन् प्रपन्नाम् भक्तवत्सल ॥ 27

ततः व्यमुञ्चत् यमुनाम् याचितः भगवान् बलः।
विजगाह जलम् स्त्रीभिः करेणुभिः इव इभ-राट् ॥ 28

कामम् विहृत्य सलिलात् उत्तीर्णाय आसीत-अम्बरे।
भूषणानि महा-अर्हाणि ददौ कान्तिः शुभाम् स्रजम् ॥ 29

वसित्वा वाससी नीले मालाम् आमुच्य काञ्चनीम्।
रेये स्व-अलङ्कृतः लिप्तः माहेन्द्रः इव वारणः ॥ 30

अद्य अपि दृश्यते राजन् यमुनाआकृष्ट-वर्त्मना।
बलस्य अनन्त-वीर्यस्य वीर्यम् सूचयति इव हि ॥ 31

एवम् सर्वा निशा याता एका इव रमतः व्रजे।
रामस्य आक्षिप्त-चित्तस्य माधुर्यैः व्रज-योषिताम् ॥ 32

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवविजये यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः ॥ 65