Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 8: அத்யாயம் 3 (கஜேந்திரன் ஸ்துதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

கஜேந்திரன் ஸ்துதி

ஸ்கந்தம் 8: அத்யாயம் 3

श्री-बादरायणि-उवाच

एवम् व्यवसितः बुद्ध्या समाधाय मनः हृदि।
जजाप परमम् जाप्यम् प्राक्-जन्मनि अनुशिक्षितम्॥ १॥


श्री-गजेन्द्र उवाच

ॐ नमः भगवते तस्मै यतः एतत् चित्-आत्मकम्।
पुरुषाय आदि-बीजाय परेशाय अभिधीमहि॥ २॥


यस्मिन् इदं यतः च इदं येन इदं यः इदं स्वयं।
यः अस्मात् परस्मात् च परः तम् प्रपद्ये स्वयम्भुवम्॥ ३॥


यः स्व-आत्मनि इदं निज-मायया अर्पितम्
क्वचित् विभाति क्व च तत् तिरोहितम्।
अविद्ध-दृक् साक्षी उभयं तत् ईक्षते
सः आत्म-मूलः अवतु माम् परात्-परः॥ ४॥


कालेन पञ्चत्वम् इतेषु कृत्स्नशः
लोकेषु पालेषु च सर्व-हेतुषु।
तमः ततः आसीत् गहनम् गभीरम्
यः तस्य पारे अभिविराजते विभुः॥ ५॥


न यस्य देवाः ऋषयः पदम् विदुः
जन्तुः पुनः कः अर्हति गन्तुम् ईरितुम्।
यथा नटस्य आकृतिभिः विचेष्टतः
दुरत्यय-अनुक्रमणः सः माम् अवतु॥ ६॥


दिदृक्षवः यस्य पदम् सुमङ्गलम्
विमुक्त-सङ्गाः मुनयः सु-साधवः।
चरन्ति अलोक-व्रतम् अव्रणम् वने
भूत-आत्म-भूताः सुहृदः सः मे गतिः॥ ७॥


न विद्यते यस्य च जन्म कर्म वा
न नाम-रूपे गुण-दोषः एव वा।
तथापि लोक-अप्यय-सम्भवाय यः
स्व-मायया तानि अनु-कालम् ऋच्छति॥ ८॥


तस्मै नमः परेशाय ब्रह्मणे अनन्त-शक्तये।
अरूपाय ऊरु-रूपाय नमः आश्चर्य-कर्मणे॥ ९॥


नमः आत्म-प्रदीपाय साक्षिणे परम-आत्मने।
नमः गिराम् विदूराय मनसः चेतसाम् अपि॥ १०॥


सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता।
नमः कैवल्य-नाथाय निर्वाण-सुख-संविदे॥ ११॥


नमः शान्ताय घोराय मूढाय गुण-धर्मिणे।
निर्विशेषाय साम्याय नमः ज्ञान-घनाय च॥ १२॥


क्षेत्र-ज्ञाय नमः तुभ्यम् सर्व-अध्यक्षाय साक्षिणे।
पुरुषाय आत्म-मूलाय मूल-प्रकृतये नमः॥ १३॥


सर्व-इन्द्रिय-गुण-द्रष्ट्रे सर्व-प्रत्यय-हेतवे।
असत्-आच्छाय-युक्ताय सदा-आभासाय ते नमः॥ १४॥


नमः नमः ते अखिल-कारणाय
निष्कारणाय अद्भुत-कारणाय।
सर्व-आगम-आम्नाय-महा-अर्णवाय
नमः अपवर्गाय परायणाय॥ १५॥


गुण-अरणि-छन्न-चित्-उष्मपाय
तत्-क्षोभ-विस्फूर्जित-मानसाय।
नैष्कर्म्य-भावेन विवर्जित-आगम-
स्वयं-प्रकाशाय नमः करोमि॥ १६॥


मादृक्-प्रपन्न-पशु-पाश-विमोक्षणाय
मुक्ताय भू‍रि-करुणाय नमः अलयाय।
स्व-अंशेन सर्व-तनु-भृत् मनसि प्रतीत-
प्रत्यक्-दृशे भगवते बृहते नमः ते॥ १७॥


आत्म-आत्मज-आप्त-गृह-वित्त-जनेषु सक्तैः
दुःस्प्रापणाय गुण-सङ्ग-विवर्जिताय।
मुक्त-आत्मभिः स्व-हृदये परिभाविताय
ज्ञान-आत्मने भगवते नमः ईश्वराय॥ १८॥


यम् धर्म-काम-अर्थ-विमुक्ति-कामाः
भजन्ते इष्टाम् गतिम् आप्नुवन्ति।
किम् तु आशिषः राट् अपि देहम् अव्ययम्
करोतु मे अदभ्र-दयः विमोक्षणम्॥ १९॥


एकान्तिनः यस्य न कञ्चन अर्थम्
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः।
अत्यद्भुतम् तत् चरितम् सुमङ्गलम्
गायन्तः आनन्द-समुद्रम् अग्नाः॥ २०॥

श्री-गजेन्द्र उवाच

तम् अक्षरम् ब्रह्म परम् परेशम्
अव्यक्तम् आध्यात्मिक-योग-गम्यम्।
अतीन्द्रियम् सूक्ष्मम् इव अति-दूरम्
अनन्तम् आद्यम् परिपूर्णम् ईडे॥ २१॥


यस्य ब्रह्म-आदयः देवाः वेदाः लोकाः च चर-अचराः।
नाम-रूप-विभेदेन फल्ग्व्या च कलया कृताः॥ २२॥


यथा अर्चिषः अग्नेः सवितुः गभस्तयः
निर्यान्ति संयान्ति असकृत् स्व-रोचिषः।
तथा यतः अयम् गुण-सम्प्रवाहः
बुद्धिः मनः खानि शरीर-सर्गाः॥ २३॥


सः वै न देव-असुर-मर्त्य-तिर्यक्
न स्त्री न षण्ढः न पुमान् न जन्तुः।
न अयम् गुणः कर्म न सन् न च असत्
निषेध-शेषः जयताम् अशेषः॥ २४॥


जिजीविषे न अहम् इह अमुया किम्
अन्तः बहिः च आवृते इभ-योन्‍या।
इच्छामि कालेन न यस्य विप्लवः
तस्य आत्म-लोक-आवरणस्य मोक्षम्॥ २५॥


सः अहम् विश्व-सृजम् विश्वम् अ-वಿಶ्वम्
विश्व-वे-दसम्।
विश्व-आत्मानम् अ-जम् ब्रह्म प्रणतः अस्मि परम् पदम्॥ २६॥


योग-रन्धित-कर्माणः हृदि योग-विभाविते।
योगिनः यम् प्रपश्यन्ति योग-ईशम् तम् नतः अस्मि अहम्॥ २७॥


नमः नमः तुभ्यम् असह्य-वेग-
शक्ति-त्रयाय अखिल-धी-गुणाय।
प्रपन्न-पालाय दुरन्त-शक्तये
कदा इन्द्रियाणाम् अनवाप्य-वर्त्मने॥ २८॥


न अयम् वेद स्वम् आत्मानम् यत् शक्त्या अहम्-धिया हतम्।
तम् दुरत्ययम् आहात्म्यम् भगवन्तम् इतः अस्मि अहम्॥ २९॥



श्री-शुक उवाच

एवम् गजेन्द्रम् उपवर्णित-निर्विशेषम्
ब्रह्म-आदयः विविध-लिङ्ग-भिदा-अभिमानाः।
न एते यदा उपससृपुः निखिल-आत्मकत्वात्
तत्र अखिल-अमर-मयः हरिः आविरासीत्॥ ३०॥


तम् तत्-वद-आर्तम् उपलभ्य जगत्-निवासः
स्तोत्रम् निशम्य दिविजैः सह संस्तुवद्भिः।
छन्दः-मयेन गरुडेन समुह्यमानः
चक्र-आयुधः अभ्यगमत् आशु यतः गजेन्द्रः॥ ३१॥


सः अन्तः-सरसि उरु-बलेन गृहीतः आर्तः
दृष्ट्वा गरुत्मति हरिम् खलु उपात्त-चक्रम्।
उत्क्षिप्य सा अम्बुज-करम् गिरम् आह कृच्छ्रात्
नारायण अखिल-गुरो भगवन् नमस्ते॥ ३२॥


तम् वीक्ष्य पीडितम् अ-जः सहसा अवतीर्य
स-ग्राहम् आशु सरसः कृपया उज्जहार।
ग्राहात् विपाटित-मुखात् अरणा गजेन्द्रम्
संपश्यताम् हरिः अमूमुचत् उस्रियाणाम्॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्र मोक्षणे तृतीयोऽध्यायः ॥ 3 ॥

No comments: