Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 1 (பெண்ணாக மாறிய சுத்யும்னன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 பெண்ணாக மாறிய சுத்யும்னன்

ஸ்கந்தம் 9: அத்யாயம் 1

श्री-राजा उवाच।
मन्वन्तराणि सर्वाणि त्वया उक्तानि श्रुतानि मे।
वीर्याणि अनन्त-वीर्यस्य हरेः तत्र कृतानि च ॥ १ ॥

यः असौ सत्यव्रतः नाम राजर्षिः द्रविड-ईश्वरः।
ज्ञानम् यः अतीत-कल्प-अन्ते लेभे पुरुष-सेवया ॥ २ ॥

सः वै विवस्वतः पुत्रः मनुः आसीत् इति श्रुतम्।
त्वत्तः तस्य सुताः च उक्ताः इक्ष्वाकु-प्रमुखाः नृपाः ॥ ३ ॥

तेषाम् वंशम् पृथक् ब्रह्मन् वंश्य-अनुचरितानि च।
कीर्तयस्व महा-भाग नित्यम् शुश्रूषताम् हि नः ॥ ४ ॥

ये भूताḥ ये भविष्याः च भवन्ति अद्यतनाः च ये।
तेषाम् नः पुण्य-कीर्तीनाम् सर्वेषाम् वद विक्रमान् ॥ ५ ॥


श्री-सूत उवाच।
एवम् परीक्षित-राज्ञा सदसि ब्रह्म-वादिनाम्।
पृष्टः प्रोवाच भगवान् शुकः परम-धर्म-वित् ॥ ६ ॥


श्री-शुक उवाच।
श्रूयताम् मानवः वंशः प्राचुर्येण परन्तप।
न शक्यते विस्तरतः वक्तुम् वर्ष-शतैः अपि ॥ ७ ॥

पर-अवरेषाम् भूतानाम् आत्मा यः पुरुषः परः।
सः एव आसीत् इदम् विश्वम् कल्प-अन्ते अन्यत् न किञ्चन ॥ ८ ॥

तस्य नाभेः समभवत् पद्म-कोशः हिरण्मयः।
तस्मिन् जज्ञे महाराज स्वयंभूः चतुर्-आननः ॥ ९ ॥

मरीचिः मनसः तस्य जज्ञे तस्य अपि कश्यपः।
दाक्षायण्याम् ततः अदित्याम् विवस्वान् अभवत् सुतः ॥ १० ॥

ततः मनुः श्राद्ध-देवः संज्ञायाम् आस भारत।
श्रद्धायाम् जनयामास दश पुत्रान् सः आत्मवान् ॥ ११ ॥

इक्ष्वाकुः नृगः शर्यातिः दिष्टः धृष्टः करूषकान्।
नरिष्यन्तम् पृषध्रम् च नभगम् च कविम् विभुः ॥ १२ ॥

अप्रजस्य मनोः पूर्वम् वसिष्ठः भगवान् किल।
मित्र-वरुणयोः इष्टिम् प्रजा-अर्थम् अकरोत् प्रभुः ॥ १३ ॥

तत्र श्रद्धा मनोः पत्नी होतारम् समयाचत।
दुहितुः अर्थम् उपागम्य प्रणिपत्य पयः-व्रता ॥ १४ ॥

प्रेषितः अध्वर्युना होता ध्यायन् तत् सु-समाहितः।
हविषि व्यचरत् तेन वषट्कारम् गृणन् द्विजः ॥ १५ ॥


होतः तत् व्यभिचारेण कन्या ऐला नाम सा अभवत्।
ताम् विलोक्य मनुः प्राह न अति-हृष्ट-मनाः गुरुम् ॥ १६ ॥

भगवन् किम् इदम् जातम् कर्म वः ब्रह्म-वादिनाम्।
विपर्ययम् अहो कष्टम् मा एवम् स्यात् ब्रह्म-विक्रिया ॥ १७ ॥

यूयम् मन्त्र-विदः युक्ताः तपसा दग्ध-किल्बिषाः।
कुतः संकल्प-वैषम्यम् अनृतम् विबुधेषु इव ॥ १८ ॥

तत् निशम्य वचः तस्य भगवान् प्रपितामहः।
होतः व्यतिक्रमम् ज्ञात्वा बभाषे रवि-नन्दनम् ॥ १९ ॥

एतत् संकल्प-वैषम्यम् होतुः ते व्यभिचारतः।
तथापि साधयिष्ये ते सुप्रजाः त्वम् स्व-तेजसा ॥ २० ॥

एवं व्यवसितो राजन् भगवान् स महा-यशाः।
अस्तौषीत् आदि-पुरुषम् इलायाः पुंस्त्व-काम्यया ॥ २१ ॥

तस्मै काम-वरं तुष्टः भगवान् हरिः ईश्वरः।
ददौ इलाम् अभवत् तेन सुद्युम्नः पुरुष-ऋषभः ॥ २२ ॥

सः एकदा महा-राज विचरन् मृगयाम् वने।
वृतः कतिपय-अमात्यैः अश्वम् आरुह्य सैन्धवम् ॥ २३ ॥

प्रगृह्य रुचिरं चापं शरान् च परम-अद्‍भुतान्।
दंशितः अनु-मृगं वीरः जगाम दिशम् उत्तराम् ॥ २४ ॥

सः कुमारः वनम् मेरोः अधः-ताट् प्रविवेश ह।
यत्र आस्ते भगवान् शर्वः रममाणः सह उर्मया ॥ २५ ॥

तस्मिन् प्रविष्टः एव असौ सुद्युम्नः पर-वीर-हा।
अपश्यत् स्त्रियम् आत्मानम् अश्वं च वडवाम् नृप ॥ २६ ॥

तथा तत्-अनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम्।
दृष्ट्वा विमनसः अभूवन् विक्षमाणाः परस्-परम् ॥ २७ ॥


श्री-राजा उवाच।
कथम् एवम्-गुणः देशः केन वा भगवन् कृतः।
प्रश्नम् एनम् समाचक्ष्व परम् कौतूहलम् हि नः ॥ २८ ॥


श्री-शुक उवाच।
एकदा गिरिशम् द्रष्टुम् ऋषयः तत्र सुव्रताः।
दिशः वितिमिर-आभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥

तान् विलोक्य अम्बिका देवी विवासा व्रीडिता भृशम्।
भर्तुः अङ्कात् समुत्थाय नीवीम् आशु अथ पर्यधात् ॥ ३० ॥

ऋषयः अपि तयोः वीक्ष्य प्रसङ्गम् रममाणयोः।
निवृत्ताः प्रययुः तस्मात् नर-नारायण-आश्रमम् ॥ ३१ ॥

तत् इदं भगवान् आह प्रियायाः प्रिया-काम्यया।
स्थानम् यः प्रविशेत् एतत् सः वै योषित् भवेत् इति ॥ ३२ ॥

ततः ऊर्ध्वं वनम् तत् वै पुरुषाः वर्जयन्ति हि।
सा च अनुचर-संयुक्ता विचचार वनात् वनम् ॥ ३३ ॥


अथ ताम् आश्रम-अभ्याशे चरन्तीम् प्रमद-उत्तमाम्।
स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥

सा अपि तम् चकमे सुभ्रूः सोम-राज-सुतम् पतिम्।
सः तस्याम् जनयामास पुरूरवसम् आत्मजम् ॥ ३५ ॥


एवं स्त्रीत्वम् अनुप्राप्तः सुद्युम्नः मानवः नृपः।
सस्मार स्व-कुल-आचार्यम् वसिष्ठम् इति शुश्रुम ॥ ३६ ॥

सः तस्य ताम् दशाम् दृष्ट्वा कृपया भृश-पीडितः।
सुद्युम्नस्य आशयन् पुंस्त्वम् उपाधावत शङ्करम् ॥ ३७ ॥

तुष्टः तस्मै सः भगवान् ऋषये प्रियम् आवहन्।
स्वाम् च वाचम् ऋताम् कुर्वन् इदम् आह विशाम्-पते ॥ ३८ ॥

मासम् पुमान् सः भविता मासम् स्त्री तव गोत्रजः।
इत्थम् व्यवस्थया कामम् सुद्युम्नः अवतु मेदिनीम् ॥ ३९ ॥

आचार्य-अनुग्रहात् कामम् लब्ध्वा पुंस्त्वम् व्यवस्थया।
पालयामास जगतीम् न अभ्यनन्दन् स्म तम् प्रजाः ॥ ४० ॥

तस्य उत्कलः गयः राजन् विमलः च सुताः त्रयः।
दक्षिण-अपथ-राजानः बभूवुः धर्म-वत्सलाः ॥ ४१ ॥

ततः परिणते काले प्रतिष्ठान-पतिः प्रभुः।
पुरूरवसः उत्सृज्य गाम् पुत्राय गतः वनम् ॥ ४२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे इलोपाख्याने प्रथमोध्याऽयः ॥ 1॥

ஸ்கந்தம் 9: அத்யாயம் 2 (மனுவின் பிள்ளைகள்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

புரூரவஸ் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 2

 

श्री-शुकः उवाच।
एवम् गते अथ सुद्युम्ने मनुः वैवस्वतः सुते।
पुत्र-कामः तपः तेपे यमुनायाम् शतम् समाः ॥ १ ॥

ततः अयजत् मनुः देवम् अपत्य-अर्थम् हरिम् प्रभुम्।
इक्ष्वाकु-पूर्वजान् पुत्रान् लेभे स्व-सदृशान् दश ॥ २ ॥

पृषध्रः तु मनोः पुत्रः गो-पालः गुरुणा कृतः।
पालयाम् आस गाः यत्तः रात्र्याम् वीर-आसन-व्रतः ॥ ३ ॥

एकदा प्राविशत् गोष्ठम् शार्दूलः निशि वर्षति।
शयानाः गावः उत्थाय भीताः ताः बभ्रमुः व्रजे ॥ ४ ॥

एकाम् जग्राह बलवान् सा चुक्रोश भय-आतुरा।
तस्याः तत् क्रन्दितम् श्रुत्वा पृषध्रः अभिससार ह ॥ ५ ॥

खड्गम् आदाय तरसा प्रलीन-उडुगणे निशि।
अजानन् अहनत् बभ्रोः शिरः शार्दूल-शङ्कया ॥ ६ ॥

व्याघ्रः अपि वृक्ण-श्रवणः निस्त्रिंश-अग्र-आहतः ततः।
निश्चक्राम भृशम् भीतः रक्तम् पथि समुत्सृजन् ॥ ७ ॥

मन्यमानः हतम् व्याघ्रम् पृषध्रः पर-वीर-हा।
अद्राक्षीत् स्व-हताम् बभ्रुम् व्युष्टायाम् निशि दुःखितः ॥ ८ ॥

तम् शशाप कुल-आचार्यः कृत-अगसम् अकामतः।
न क्षत्र-बन्धुः शूद्रः त्वम् कर्मणा भविता अमुना ॥ ९ ॥

एवम् शप्तः तु गुरुणा प्रत्यगृह्णात् कृत-अञ्जलिः।
अधारयत् व्रतम् वीरः ऊर्ध्व-रेता मुनि-प्रियः ॥ १० ॥

वासुदेवे भगवति सर्व-आत्मनि परे अमले।
एकान्तित्वम् गतः भक्त्या सर्व-भूत-सुहृत् समः ॥ ११ ॥

विमुक्त-सङ्गः शान्त-आत्मा संयत-अक्षः अ-परिग्रहः।
यदृच्छया उपपन्नेन कल्पयन् वृत्तिम् आत्मनः ॥ १२ ॥

आत्मनि आत्मानम् आधाय ज्ञान-तृप्तः समाहितः।
विचचार महीम् एताम् जड-अन्ध-बधिर-आकृतिः ॥ १३ ॥

एवम्-वृत्तः वनम् गत्वा दृष्ट्वा दाव-अग्निम् उत्थितम्।
तेन उपयुक्त-करणः ब्रह्म प्राप परम् मुनिः ॥ १४ ॥

कविः कनीयान् विषयेषु निःस्पृहः
विसृज्य राज्यं सह बन्धुभिः वनम्।
निवेश्य चित्ते पुरुषं स्व-रोचिषम्
विवेश कैशोर-वयाः परम् गतः ॥ १५ ॥

करूषात् मानवाद् आसन् कारूषाः क्षत्र-जातयः।
उत्तर-आ-पथ-गोप्तारः ब्रह्मण्या धर्म-वित्सलाः ॥ १६ ॥

धृष्टात् धार्ष्टम् अभूत् क्षत्रम् ब्रह्म-भूयम् गतं क्षितौ।
नृगस्य वंशः सुमतिः भूत-ज्योतिः ततः वसुः ॥ १७ ॥

वसोः प्रतीकः तत् पुत्रः ओघवान् ओघवत् पिता।
कन्या च ओघवती नाम सुदर्शनः उवाह ताम् ॥ १८ ॥

चित्रसेनः नरिष्यन्तात् ऋक्षः तस्य सुतः अभवत्।
तस्य मीढ्वान् ततः कूर्चः इन्द्रसेनः तु तत् सुतः ॥ १९ ॥

वीतिहोत्रः तु इन्द्रसेनात् तस्य सत्य-श्रवाः अभूत्।
उरु-श्रवाः सुतः तस्य देव-दत्तः ततः अभवत् ॥ २० ॥

ततः अग्निवेश्यः भगवान् अग्निः स्वयम् अभूत् सुतः।
कानीनः इति विख्यातः जातूकर्ण्यः महान् ऋषिः ॥ २१ ॥

ततः ब्रह्म-कुलम् जातम् आग्निवेश्यायनम् नृप।
नरिष्यन्त-अन्वयः प्रोक्तः दिष्ट-वंशम् अतः शृणु ॥ २२ ॥

नाभागः दिष्ट-पुत्रः अन्यः कर्मणा वैश्यताम् गतः।
भलन्दनः सुतः तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥

वत्सप्रीतेः सुतः प्रांशुः तत् सुतम् प्रमतिम् विदुः।
खनित्रः प्रमतेः तस्मात् चाक्षुषः अथ विविंशतिः ॥ २४ ॥

विविंशति-सुतः रम्भः खनिनेत्रः अस्य धार्मिकः।
करन्धमः महाराज तस्य आसीत् आत्मजः नृप ॥ २५ ॥

तस्य आवीक्षित् सुतः यस्य मरुत्तः चक्रवर्ती अभूत्।
संवर्तः अयाजयत् यम् वै महा-योगी अङ्गिरः-सुतः ॥ २६ ॥

मरुत्तस्य यथा यज्ञः न तथा अन्यस्य कश्चन।
सर्वम् हिरण्मयम् तु आसीत् यत् किञ्चित् च अस्य शोभनम् ॥ २७ ॥

अमाद्यत् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः।
मरुतः परिवेष्टारः विश्वे-देवाः सभासदः ॥ २८ ॥

मरुत्तस्य दमः पुत्रः तस्य आसीत् राज्यवर्धनः।
सुधृतिः तत् सुतः जज्ञे सौधृतेयः नरः सुतः ॥ २९ ॥

तत् सुतः केवलः तस्मात् बन्धुमान् वेगवान् ततः।
बन्धुः तस्य अभवत् यस्य तृणबिन्दुः महीपतिः ॥ ३० ॥

तम् भेजे अलम्बुषा देवी भजनीय-गुण-आलयम्।
वर-अप्सरा यतः पुत्राः कन्या च एडविटा अभवत् ॥ ३१ ॥

तस्याम् उत्पादयामास विश्रवाः धनदम् सुतम्।
प्रादाय विद्याम् परमाम् ऋषिः योगेश्वरात् पितुः ॥ ३२ ॥

विशालः शून्यबन्धुः च धूम्रकेतुः च तत् सुताः।
विशालः वंश-कृत् राजा वैशालीम् निर्ममे पुरीम् ॥ ३३ ॥

हेमचन्द्रः सुतः तस्य धूम्राक्षः तस्य च आत्मजः।
तत् पुत्रात् संयमात् आसीत् कृशाश्वः सहदेवजः ॥ ३४ ॥

कृशाश्वात् सोमदत्तः अभूत् यः अश्वमेधैः इडस्पतिम्।
इष्ट्वा पुरुषम् आप अग्र्याम् गतिम् योगेश्वर-आश्रितः ॥ ३५ ॥

सौमदत्तिः तु सुमतिः तत् सुतः जनमेजयः।
एते वैशाल-भूपालाः तृणबिन्दोः यशोधराः ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वितीयोऽध्यायः ॥ 2 ॥

ஸ்கந்தம் 9: அத்யாயம் 3 (சுகன்யாவை மணம் செய்தார், ச்யவனர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

சுகன்யாவை மணம் செய்தார், ச்யவனர்

ஸ்கந்தம் 9: அத்யாயம் 3

 

श्री-शुकः उवाच।
शर्यातिः मानवः राजा ब्रह्मिष्ठः सः बभूव ह।
यः वा अङ्गिरसाम् सत्रे द्वितीयम् अह ऊचिवान् ॥ १ ॥

सुकन्या नाम तस्य आसीत् कन्या कमल-लोचना।
तया सार्धम् वनम् गतः हि अगमत् च्यवन-आश्रमम् ॥ २ ॥

सा सखीभिः परिवृता विचिन्वन्ती अङ्घ्रि-पान् वने।
वल्मीका-रन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥

ते दैव-चोदिता बाला ज्योतिषी कण्टकेन वै।
अविध्यत् मुग्ध-भावेन सुस्राव आसृक् ततः बहिः ॥ ४ ॥

शकृत्-मूत्र-निरोधः अभूत् सैनिकानाम् च तत्-क्षणात्।
राजर्षिः तम् उपालक्ष्य पुरुषान् विस्मितः अब्रवीत् ॥ ५ ॥

अपि अभद्रम् न युष्माभिः भार्गवस्य विचेष्टितम्।
व्यक्तम् केन अपि नः तस्य कृतम् आश्रम-दूषणम् ॥ ६ ॥

सुकन्या प्राह पितरम् भीता किञ्चित् कृतम् मया।
द्वे ज्योतिषी अजानन्त्या निर्भिन्नॆ कण्टकेन वै ॥ ७ ॥

दुहितुः तत् वचः श्रुत्वा शर्यातिः जात-साध्वसः।
मुनिम् प्रसादयामास वल्मीक-अन्तः-हितम् शनैः ॥ ८ ॥

तत्-अभिप्रायम् आज्ञाय प्रादात् दुहितरम् मुनेः।
कृच्छ्रात् मुक्तः तम् आमन्त्र्य पुरम् प्रायात् समाहितः ॥ ९ ॥

सुकन्या च्यवनम् प्राप्य पतिम् परम-कोपनम्।
प्रीणयामास चित्त-ज्ञा अप्रमत्त-अनुवृत्तिभिः ॥ १० ॥

कस्यचित् तु अथ कालस्य नासत्यौ आश्रमम् अगतौ।
तौ पूजयित्वा प्रोवाच वयः मे दत्तम् ईश्वरौ ॥ ११ ॥

ग्रहम् ग्रहीष्ये सोमस्य यज्ञे वाम् अपि असोमपौ।
क्रियताम् मे वयः रूपम् प्रमदानाम् यत् ईप्सितम् ॥ १२ ॥

बाढम् इति ऊचतुः विप्रम् अभिनन्द्य भिषक्-तमौ।
निमज्जताम् भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते ॥ १३ ॥

इति उक्त्वा जरया ग्रस्त-देहः धमनि-सन्ततः।
ह्रदम् प्रवेशितः अश्विभ्याम् वली-पालित-विप्रियः ॥ १४ ॥

पुरुषाः त्रयः उत्तस्थुः अपीव्याः वनिता-प्रियाः।
पद्म-स्रजः कुण्डलिनः तुल्य-रूपाः सु-वाससः ॥ १५ ॥

तान् निरीक्ष्य वर-आरोहा सरूपान् सूर्य-वर्चसः।
अजानती पतिम् साध्वी अश्विनौ शरणम् ययौ ॥ १६ ॥

दर्शयित्वा पतिम् तस्यै पाति-व्रत्येन तोषितौ।
ऋषिम् आमन्त्र्य ययतुुः विमानॆन त्रि-विष्टपम् ॥ १७ ॥

यक्ष्यमाणः अथ शर्यातिः च्यवनस्य आश्रमम् गतः।
ददर्श दुहितुः पार्श्वे पुरुषम् सूर्य-वर्चसम् ॥ १८ ॥

राजा दुहितरम् प्राह कृत-पाद-अभिवन्दनाम्।
आशिषः च प्रयुञ्जानः न अति-प्रितिमनाः इव ॥ १९ ॥

चिकीर्षितम् ते किम् इदम् पतिः त्वया
प्रलम्भितः लोक-नमस्कृतः मुनिः।
यत् त्वम् जरा-ग्रस्तम् असत्य-सम्मतम्
विहाय जारम् भजसे अमुम् अध्वगम् ॥ २० ॥

कथम् मतिः ते अवगत-अन्यथा सताम्
कुल-प्रसूते कुल-दूषणम् तु इदम्।
बिभर्षि जारम् यत् अ-पत्रपा कुलम्
पितुः च भर्तुः च नयसि अधः-तमः ॥ २१ ॥

एवम् ब्रुवाणम् पितरम् स्मयमाना शुचि-स्मिता।
उवाच तात जामाता तव एष भृगु-नन्दनः ॥ २२ ॥

शशंस पित्रे तत् सर्वम् वयः-रूप-अभिलम्भनम्।
विस्मितः परम-प्रीतः तनयाम् परिषस्वजे ॥ २३ ॥

सोमेन याजयन् वीरम् ग्रहम् सोमस्य च अग्रहीत्।
असोमपः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥

हन्तुम् तम् आददे वज्रम् सद्यः मन्युः अमर्षितः।
स-वज्रम् स्तम्भयामास भुजम् इन्द्रस्य भार्गवः ॥ २५ ॥

अन्वजानन् ततः सर्वे ग्रहम् सोमस्य च अश्विनोः।
भिषजौ इति यत् पूर्वम् सोम-आहुत्या बहिष्कृतौ ॥ २६ ॥

उत्तानबर्हिः आनर्तः भूरिषेणः इति त्रयः।
शर्यातेर् अभवन् पुत्राः आनर्तात् रेवतः अभवत् ॥ २७ ॥

सः अन्तः-समुद्रे नगरीम् विनिर्माय कुशस्थलीम्।
आस्थितः अभुङ्क्त विषयान् आनर्त-आदीन् अरिन्दमः ॥ २८ ॥

तस्य पुत्र-शतम् जज्ञे ककुद्मि-ज्येष्ठम् उत्तमम्।
ककुद्मी रेवतीम् कन्याम् स्वाम् आदाय विभुम् गतः ॥ २९ ॥

कन्या-वरम् परिप्रष्टुम् ब्रह्म-लोकम् अपावृतम्।
आवर्तमाने गान्धर्वे स्थितः अलब्ध-क्षणः क्षणम् ॥ ३० ॥

तत्-अन्ते आद्यम् आनम्य स्व-अभिप्रायम् न्यवेदयत्।
तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह ॥ ३१ ॥

अहो राजन् निरुद्धाः ते कालेन हृदि ये कृताः।
तत् पुत्र-पौत्र-नप्तॄणाम् गोत्राणि च न श्रृण्महे ॥ ३२ ॥

कालः अभियातः त्रि-नव-चतुर्-युग-विकल्पितः।
तत् गच्छ देव-देव-अंशः बलदेवः महा-बलः ॥ ३३ ॥

कन्या-रत्नम् इदम् राजन् नर-रत्नाय देहि भोः।
भुवः भार-अवताराय भगवान् भूत-भावनः ॥ ३४ ॥

अवतीर्णः निज-अंशेन पुण्य-श्रवण-कीर्तनः।
इति आदिष्टः अभिवन्द्य अजम् नृपः स्व-पुरम् आगतः।
त्यक्तम् पुण्य-जन-त्रासात् भ्रातृभिः दिक्षु-अवस्थितैः ॥ ३५ ॥

सुताम् दत्त्वा अनवद्य-अङ्गीम् बलाय बल-शालिने।
बदर्य्-आख्यम् गतः राजा तप्तुम् नारायण-आश्रमम् ॥ ३६ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ 3 ॥

ஸ்கந்தம் 9: அத்யாயம் 4 (அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்

ஸ்கந்தம் 9: அத்யாயம் 4

श्री-शुकः उवाच।
नाभागः नभग-अपत्यम् यम् ततम् भ्रातरः कविम्।
यविष्ठम् व्यभजन् दायम् ब्रह्म-चारिणम् आगतम् ॥ १ ॥

भ्रातरः अभाङ्क्त किम् मह्यम् भजाम पितरम् तव।
त्वाम् मम आर्याः ततः अभाङ्क्षुः मा पुत्रक तत् आदृथाः ॥ २ ॥

इमे अङ्गिरसः सत्रम् आसते अद्य सु-मेधसः।
षष्ठम् षष्ठम् उपेत्य आहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥

तान् त्वम् शंसय सूक्ते द्वे वैश्वदेवे महा-आत्मनः।
ते स्वः-अर्यन्तः धनम् सत्र-परि-शेषितम् आत्मनः ॥ ४ ॥

दास्यन्ति ते अथ तान् गच्छ तथा सः कृतवान् यथा।
तस्मै दत्त्वा ययुः स्वर्गम् ते सत्र-परि-शेषितम् ॥ ५ ॥

तम् कश्चित् स्वीकरिष्यन्तम् पुरुषः कृष्ण-दर्शनः।
उवाच उत्तरतः अभ्येत्य मम इदम् वास्तुकम् वसु ॥ ६ ॥

मम इदम् ऋषिभिः दत्तम् इति तर्हि स्म मानवः।
स्यात् नौ ते पितरि प्रश्नः पृष्टवान् पितरम् तथा ॥ ७ ॥

यज्ञ-वास्तु-गतम् सर्वम् उच्छिष्टम् ऋषयः क्वचित्।
चक्रुः विभागम् रुद्राय सः देवः सर्वम् अर्हति ॥ ८ ॥

नाभागः तम् प्रणम्य आह तव ईश किल वास्तुकम्।
इति आह मे पिता ब्रह्मन् शिरसा त्वाम् प्रसादये ॥ ९ ॥

यत् ते पिता अवदत् धर्मम् त्वम् च सत्यम् प्रभाषसे।
ददामि ते मन्त्र-दृशे ज्ञानम् ब्रह्म सनातनम् ॥ १० ॥

गृहाण द्रविणम् दत्तम् मत्-सत्रे परि-शेषितम्।
इति उक्त्वा अन्तर्हितः रुद्रः भगवान् सत्य-व्त्सलः ॥ ११ ॥

यः एतत् संस्मरेत् प्रातः सायम् च सु-समाहितः।
कविः भवति मन्त्र-ज्ञः गतिम् च एव तथा आत्मनः ॥ १२ ॥

नाभागात् अम्बरीषः अभूत् महा-भागवतः कृती।
न अस्पृशत् ब्रह्म-शापः अपि यम् न प्रतिहतः क्वचित् ॥ १३ ॥

श्री-राजा उवाच।
भगवत् श्रोतुम् इच्छामि राजर्षेः तस्य धीमतः।
न प्राभूत् यत्र निर्मुक्तः ब्रह्म-दण्डः दुरत्ययः ॥ १४ ॥

श्री-शुकः उवाच।
अम्बरीषः महा-भागः सप्त-द्वीप-वतीम् महीम्।
अव्ययाम् च श्रियम् लब्ध्वा विभवम् च अतुलम् भुवि ॥ १५ ॥

मेने अति-दुर्लभम् पुंसाम् सर्वम् तत् स्वप्न-संस्तुतम्।
विद्वान् विभव-निर्वाणम् तमः विशति यत् पुमान् ॥ १६ ॥

वासुदेवे भगवति तत्-भक्तेषु च साधुषु।
प्राप्तः भावम् परम् विश्वम् येन इदम् लोष्टवत् स्मृतम् ॥ १७ ॥

सः वै मनः कृष्ण-पद-अरविन्दयोः
वचांसि वैकुण्ठ-गुण-अनुवर्णने।
करौ हरेः मन्दिर-मार्जन-आदिषु
श्रुतिम् चकार अच्युत-सत्-कथा-उदये ॥ १८ ॥

मुकुन्द-लिङ्ग-आलय-दर्शनॆ दृशौ
तत्-भृत्य-गात्र-स्पर्शे अङ्ग-संगमम्।
घ्राणम् च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्याः रसनाम् तत्-अर्पिते ॥ १९ ॥

पादौ हरेः क्षेत्र-पद-अनुसर्पणे
शिरः हृषीकेश-पद-अभिवन्दने।
कामम् च दास्ये न तु काम-काम्यया
यथा उत्तम-श्लोक-जन-आश्रया रतिः ॥ २० ॥

एवम् सदा कर्म-कलापम् आत्मनः
परे अधि-यज्ञे भगवति अधोक्षजे।
सर्व-आत्म-भावम् विदधत् महीम् इमाम्
तत्-निष्ठ-विप्र-अभिहितः शशास ह ॥ २१ ॥

ईजे अश्वमेधैः अधि-यज्ञम् ईश्वरम्
महा-विभूति-उपचित-अङ्ग-दक्षिणैः।
ततैः वसिष्ठ-असित-गौतम-आदिभिः
धन्वनि अभिस्रोतम् असौ सरस्वतीम् ॥ २२ ॥

यस्य क्रतुषु गीर्वाणैः सदस्याः ऋत्विजः जनाः।
तुल्य-रूपाः च अ-निमिषाः व्यदृश्यन्त सु-वाससः ॥ २३ ॥

स्वर्गः न प्रार्थितः यस्य मनुजैः अमर-प्रियः।
श्रृण्वद्भिः उपगायद्भिः उत्तम-श्लोक-चेष्टितम् ॥ २४ ॥

समृद्धयन्ति तान् कामाः स्व-राज्य-परिभाविताः।
दुर्लभाः न अपि सिद्धानाम् मुकुन्दम् हृदि पश्यतः ॥ २५ ॥

सः इत्थम् भक्ति-योगेन तपः-युक्तेन पार्थिवः।
स्व-धर्मेण हरिम् प्रीणन् सङ्गान् सर्वान् शनैः जहौ ॥ २६ ॥

गृहेषु दारेषु सुतेषु बन्धुषु
द्विप-उत्तम-स्यन्दन-वाजि-पत्तिषु।
अक्षय्य-रत्न-आभरण-आयुध-आदिषु
अनन्त-कोशेषु अकरोत् सत्-मतिम् ॥ २७ ॥

तस्मै अदात् हरिः चक्रम् प्रति-अनीक-भय-अवहम्।
एकान्त-भक्ति-भावेन प्रीतः भृत्य-अभि-रक्षणम् ॥ २८ ॥

आरिराधयिषुः कृष्णम् महिष्या तुल्य-शीलया।
युक्तः सांवत्सरम् वीरः दधार द्वादशी-व्रतम् ॥ २९ ॥

व्रत-अन्ते कार्तिके मासि त्रि-रात्रम् सम्-उपोषितः।
स्नातः कदाचित् कालिन्द्याम् हरिम् मधु-वने अर्चयत् ॥ ३० ॥

महा-अभिषेक-विधिना सर्व-उपस्कर-सम्पदा।
अभिषिच्य अम्बर-आकल्पैः गन्ध-माल्य-अर्हण-आदिभिः ॥ ३१ ॥

तत्-गतान्तः-भावेन पूजयामास केशवम्।
ब्राह्मणान् च महा-भागान् सिद्ध-अर्थान् अपि भक्ति-तः ॥ ३२ ॥

गवाम् रुक्म-विषाणीनाम् रूप्य-अङ्घ्रीणाम् सु-वाससाम्।
पयः-शील-वयो-रूप-वत्त्स-उपस्कर-संपदाम् ॥ ३३ ॥

प्राहिणोत् साधु-विप्रेभ्यः गृहेषु न्य-अर्बुदानि षट्।
भोजयित्वा द्विजान् अग्रे स्वादु-अन्नम् गुण-वत्तमम् ॥ ३४ ॥

लब्ध-कामैः अनुज्ञातः पारणाय उपचक्रमे।
तस्य तर्हि अतिथिः साक्षात् दुर्वासाः भगवान् अभूत् ॥ ३५ ॥

तम् आनर्च आतिथिम् भूपः प्रति-उत्थान-आसन-अर्हणैः।
ययाचे अभ्यवहाराय पाद-मूलम् उपागतः ॥ ३६ ॥

प्रतिनन्द्य सः तत् याचनाम् कर्तुम् आवश्यकम् गतः।
निममज्ज बृहत् ध्यायन् कालिन्दी-सलिले शुभे ॥ ३७ ॥

मुहूर्त-अर्ध-अवशिष्टायाम् द्वादश्याम् पारणम् प्रति।
चिन्तयामास धर्म-ज्ञः द्विजैः तत् धर्म-सङ्कटे ॥ ३८ ॥

ब्राह्मण-अतिक्रमे दोषः द्वादश्याम् यत् अपारणे।
यत् कृत्वा साधु मे भूयात् अधर्मः वा न माम् स्पृशेत् ॥ ३९ ॥

अम्भसा केवलम् एथ नाथ करिष्ये व्रत-पारणम्।
प्राहुः अप्-भक्षणम् विप्राः हि अशितम् न अशितम् च तत् ॥ ४० ॥

इति अपः प्राश्य राजर्षिः चिन्तयन् मनसा अच्युतम्।
प्रत्यचष्ट कुरु-श्रेष्ठ द्विज-आगमनम् एव सः ॥ ४१ ॥

दुर्वासा यमुना-कूलात् कृत-आवश्यकः आगतः।
राज्ञा अभिनन्दितः तस्य बुबुधे चेष्टितम् धिया ॥ ४२ ॥

मन्युना प्रचलत्-गात्रः भ्रुकुटी-कुटिल-आननः।
बुभुक्षितः च सुतराम् कृत-अञ्जलिम् अभाषत ॥ ४३ ॥

अहो अस्य नृशंसस्य श्रियः-उन्मत्तस्य पश्यत।
धर्म-व्यतिक्रमम् विष्णोः-अभक्तस्य ईश-मานिनः ॥ ४४ ॥

यः माम् अतिथिम् आयातम् आतिथ्येन निमन्त्र्य च।
अदत्त्वा भुक्तवान् तस्य सद्यः ते दर्शये फलम् ॥ ४५ ॥

एवम् ब्रुवाणः उत्कृत्य जटाम् रोष-विदीपितः।
तया सः निर्ममे तस्मै कृत्याम् काल-अनल-उपमाम् ॥ ४६ ॥

ताम् आपतन्तीम् ज्वलतीम् असि-हस्ताम् पदा भुवम्।
वेपयन्तीम् समुद्वीक्ष्य न चचाल पदा नृपः ॥ ४७ ॥

प्राक्-दिष्टम् भृत्य-रक्षायाम् पुरुषेण महात्मना।
ददाह कृत्याम् ताम् चक्रम् क्रुद्ध-अहम् इव पावकः ॥ ४८ ॥

तत् अभिद्रवत् उद्द्वीक्ष्य स्व-प्रयासम् च निष्फलम्।
दुर्वासा दुद्रुवे भीतः दिक्षु प्राण-परिप्सया ॥ ४९ ॥

तम् अन्वधावत् भगवत्-रथ-अङ्गम्
दाव-अग्निः उद्दूत-शिखः यथा अहिम्।
तथा अनुशक्तम् मुनिः ईक्षमाणः
गुहाम् विविक्षुः प्रससार मेरोः ॥ ५० ॥

दिशः नभः क्ष्माम् विवरान् समुद्रान्
लोकान् स-पलान् त्रि-दिवम् गतः सः।
यतः यतः धावति तत्र तत्र
सु-दर्शनम् दुष्प्रसहम् ददर्श ॥ ५१ ॥

अलब्ध-नाथः सः यदा कुतश्चित्
संत्रस्त-चित्तः अरणम् एषमाणः।
देवम् विरिञ्चम् समगात् विधातः
त्राहि आत्म-योने अ-जित-तेजसः माम् ॥ ५२ ॥

श्री-ब्रह्मा उवाच।
स्थानम् मदीयम् सह-विष्वम् एतत्
क्रीडा-अवसाने द्वि-पर-अर्ध-संज्ञे।
भ्रू-भङ्ग-मात्रेण हि सन्दिधक्षोः
काल-आत्मनः यस्य तिरोभविष्यति ॥ ५३ ॥

अहम् भवः दक्ष-भृगु-प्रधानाः
प्रजेश-भूतेश-सुरेश-मुख्याः।
सर्वे वयम् यत् नियमम् प्रपन्नाः
मूर्ध्नि अर्पितम् लोक-हितम् वहामः ॥ ५४ ॥

प्रत्याख्यातः विरिञ्चेन विष्णु-चक्र-उपतापितः।
दुर्वासाः शरणम् यातः शर्वम् कैलास-वासिनम् ॥ ५५ ॥

श्री-रुद्र उवाच।
वयम् न तात प्रभवाम भूम्नि
यस्मिन् परे अन्ये अपि अ-ज-जीव-कोशाः।
भवन्ति काले न भवन्ति हि ईदृशाः
सहस्रशः यत्र वयम् भ्रमामः ॥ ५६ ॥

अहम् सनत्-कुमारः च नारदः भगवान् अजः।
कपिलः आपान्तर-तमः देवलः धर्मः आसुरिः ॥ ५७ ॥

मरीचि-प्रमुखाः च अन्ये सिद्ध-ईशाः पार-दर्शनाः।
विदाम न वयम् सर्वे यत् मायाम् मायया आवृताः ॥ ५८ ॥

तस्य विश्व-ईश्वरस्य इदम् शस्त्रम् दुर्विषहम् हि नः।
तम् एव शरणम् याहि हरिः ते शम् विधास्यति ॥ ५९ ॥

ततः निराशः दुर्वासाः पदम् भगवतः ययौ।
वैकुण्ठ-आख्यम् यत् अध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥

संदह्यमानः अजित-शस्त्र-वह्निना
तत्-पाद-मूले पतितः स-वेपथुः।
आह अच्युत-अनन्त स-दীপ्सित प्रभो
कृत-अगसम् मा अव हि विश्व-भावन ॥ ६१ ॥

अजानता ते परम-अनुभावम्
कृतम् मया अघम् भवतः प्रियांनाम्।
विधेहि तस्य अपचितिम् विधातः
मुच्येत यत्-नाम्नि उदिते नारकः अपि ॥ ६२ ॥

श्री-भगवान् उवाच।
अहम् भक्त-पराधीनः हि अस्वतन्त्रः इव द्विज।
साधुभिः ग्रस्त-हृदयः भक्तैः भक्त-जन-प्रियः ॥ ६३ ॥

न अहम् आत्मानम् आशासे मत्-भक्तैः साधुभिः विना।
श्रियम् च अत्यन्तिकीम् ब्रह्मन् येषाम् गतिः अहम् परा ॥ ६४ ॥

ये दार-आगार-पुत्र-आप्तान् प्राणान् वित्तम् इमम् परम्।
हित्वा माम् शरणम् याताः कथम् तान् त्यक्तुम् उत्सहे ॥ ६५ ॥

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः।
वशीकुर्वन्ति माम् भक्त्या सत्-स्त्रियः सत्-पतिम् यथा ॥ ६६ ॥

मत्-सेवया प्रतीतम् च सा-लोक्य-आदि-चतुष्टयम्।
न इच्छन्ति सेवया पूर्णाः कुतः अन्यत् काल-विद्रुतम् ॥ ६७ ॥

साधवः हृदयम् मह्यम् साधूनाम् हृदयम् तु अहम्।
मत्-अन्यत् ते न जानन्ति न अहम् तेभ्यः मनाक् अपि ॥ ६८ ॥

उपायम् कथयिष्यामि तव विप्र श्रृणुष्व तत्।
अयम् हि आत्म-अभिचारः ते यतः तम् यातु वै भवान्।
साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते अशिवम् ॥ ६९ ॥

तपः विद्या च विप्राणाम् निःश्रेयस-करे उभे।
ते एव दुर्विनीतस्य कल्पेते कर्तुः अन्यथा ॥ ७० ॥

ब्रह्मन् तत् गच्छ भद्रम् ते नाभाग-तनयम् नृपम्।
क्षमापय महा-भागम् ततः शान्तिः भविष्यति ॥ ७१ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरिते चतुर्थोऽध्यायः ॥4॥

ஸ்கந்தம் 9: அத்யாயம் 5 (துர்வாசர் முனிவர் செய்த பாகவத அபசாரம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

துர்வாசர் முனிவர் செய்த பாகவத அபசாரம்

ஸ்கந்தம் 9: அத்யாயம் 5

श्रीशुक उवाच

एवम् भगवता आदिष्टः दुर्वासा चक्र-तातितः।
अम्बरीषम् उपावृत्य तत्-पादौ दुःखितः अग्रहीत्॥ 1

तस्य सोद्यमनं वीक्ष्य पाद-स्पर्श-विलज्जितः।
अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितः भृशम्॥ 2


अम्बरीष उवाच

त्वम् अग्निः भगवान् सूर्यः त्वम् सोमः ज्योतिषाम् पतिः।
त्वम् आपः त्वम् क्षितिः व्योम वायुः मात्र-इन्द्रियाणि च॥ 3

सुदर्शन नमः तुभ्यम् सहस्र-आरात् अच्युत-प्रिय।
सर्व-अस्त्र-घातिन् विप्राय स्वस्ति भूयात् इडस्पते॥ 4

त्वम् धर्मः त्वम् ऋतम् सत्यं त्वम् यज्ञः अखिल-यज्ञ-भुक्।
त्वम् लोक-पालः सर्व-आत्मा त्वम् तेजः पौरुषं परम्॥ 5

नमः सुनाभ अखिल-धर्म-सेतवे
हि अधर्म-शील-असुर-धूम-केतवे।
त्रैलोक्य-गोपाल विशुद्ध-वर्चसे
मनः-जवाय अद्भुत-कर्मणे गृणे॥ 6

त्वत्-तेजसा धर्म-मयेन संहृतं
तमः प्रकाशः च दृशः महा-आत्मनाम्।
दुरत्ययः ते महिमा गिरां पते
त्वत्-रूपम् एतत् सद्-असत् पर-आवरम्॥ 7

यदा विसृष्टः त्वम् अनञ्जनेन वै
बलं प्रविष्टः अजित दैत्य-दानवम्।
बाहु-उदर-उरु-अङ्घ्रि-शिरः-उदराणि
वृक्णन् अजस्रम् प्रधने विराजसे॥ 8

सः त्वं जगत्-त्राण खल-प्रहाणये
निरूपितः सर्व-सहः गदा-भृता।
विप्रस्य च अस्मत्-कुल-दैव-हेतवे
विधेहि भद्रं तत् अनुग्रहः हि नः॥ 9

यत् अस्ति दत्तम् इष्टं वा स्व-धर्मः वा स्व-अनुष्ठितः।
कुलं नः विप्र-दैवं चेत् द्विजः भवतु विज्वरः॥ 10

यदि नः भगवान् प्रीतः एकः सर्व-गुण-आश्रयः।
सर्व-भूत-आत्म-भावेन द्विजः भवतु विज्वरः॥ 11


श्रीशुक उवाच

इति संस्तुवतः राज्ञः विष्णु-चक्रम् सुदर्शनम्।
अशाम्यत् सर्वतः विप्रं प्रदहद् राज-याचनया॥ 12

सः मुक्तः अस्त्र-अग्नि-तापेन दुर्वासाः स्वस्ति-मान् ततः।
प्रशशंस तम् उर्वी-शं युञ्जानः परम-आशिषः॥ 13


दुर्वासा उवाच

अहो अनन्त-दासानाम् महत्त्वं दृष्टम् अद्य मे।
कृत-अगसः अपि यत् राजन् मङ्गलानि समीहसे॥ 14

दुष्करः कः नु साधूनाम् दुस्त्यजः वा महा-आत्मनाम्।
यैः संगृहीतः भगवान् सात्वताम् ऋषभः हरिः॥ 15

यत्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः।
तस्य तीर्थ-पदः किम् वा दासानाम् अवशिष्यते॥ 16

राजन् अनुगृहीतः अहं त्वया अति-करुण-आत्मना।
मद्-अघं पृष्ठतः कृत्वा प्राणाः यत् मे अभिरक्षिताः॥ 17

राजा तम् अकृत-आहारः प्रत्यागमन-काङ्क्षया।
चरणौ उपसंगृह्य प्रसाद्य सम् अभोजयत्॥ 18

सः अशित्वा आदृतम् आनीतम् आतिथ्यं सार्व-कामिकम्।
तृप्त-आत्मा नृपतीम् प्राह भुज्यताम् इति स-आदरम्॥ 19

प्रीतः अस्मि अनुगृहीतः अस्मि तव भागवतस्य वै।
दर्शन-स्पर्शन-आलापैः आतिथ्येन आत्म-मेधसा॥ 20

कर्म-अवदातम् एतत् ते गायन्ति स्वः-स्त्रियः मुहुः।
कीर्तिम् परम-पुण्याम् च कीर्तयिष्यति भूः इयम् ॥ २१ ॥

श्री-शुकः उवाच।
एवम् संकीर्त्य राजानम् दुर्वासाः परितोषितः।
ययौ विहायसा आमंत्र्य ब्रह्म-लोकम् अहैतुकम् ॥ २२ ॥

संवत्सरः अति-अगात् तावत् यावता नागतः गतः।
मुनिः तत्-दर्शन-आकाङ्क्षः राजा अब्भक्षः बभूव ह ॥ २३ ॥

गते च दुर्वाससि सः अम्बरीषः
द्विज-उपयोग-अति-पवित्रम् आहरत्।
ऋषेः विमोक्षम् व्यसनम् च बुद्ध्वा
मेने स्व-वीर्यम् च पर-अनुभावम् ॥ २४ ॥

एवम्-विधान-एक-गुणः सः राजा
पर-आत्मनि ब्रह्मणि वासुदेवे।
क्रिया-कलापैः समुवाह भक्तिम्
यया आविरिञ्च्यान् निरयान् च अकार्षीत् ॥ २५ ॥

अथ अम्बरीषः तनयेषु राज्यम्
समान-शीलेषु विसृज्य धीरः।
वनम् विवेश आत्मनि वासुदेवे
मनः दधत् ध्वस्त-गुण-प्रवाहः ॥ २६ ॥

इति एतत् पुण्यम् आख्यानम् अम्बरीषस्य भूपतेः।
संकीर्तयन् अनुसंध्यायन् भक्तः भगवतः भवेत् ॥ २७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरितं नाम पञ्चमोऽध्यायः ॥ 5 ॥