Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 20 (புரு பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 புரு பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 20


श्री-शुकः उवाच।
पूरोः वंशं प्रवक्ष्यामि यत्र जातः असि भारत।
यत्र राज-ऋषयः वंश्याः ब्रह्म-वंश्याः च जज्ञिरे ॥१॥

जनमेजयः हि अभूत् पूरोः प्रचिन्वान् तत्-सुतः ततः।
प्रवीरः अथ नमस्युः वै तस्मात् चारु-पदः अभवत् ॥२॥

तस्य सुद्युः अभूत् पुत्रः तस्मात् बहु-गवः ततः।
संयातिः तस्य आंहयातिः रौद्र-आश्वः तत्-सुतः स्मृतः ॥३॥

ऋतेयुः तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः।
जलेयुः सन्ततेयुः च धर्म-सत्य-व्रतेयवः ॥४॥

दश एते अप्सरसः पुत्राः वनेयुः च अवमः स्मृतः।
घृताच्याम् इन्द्रियाणि इव मुख्यस्य जगद्-आत्मनः ॥५॥

ऋतेयुः रन्तिभारः अभूत् त्रयः तस्य आत्मजाः नृप।
सुमतिः ध्रुवः अप्रतिरथः कण्वः अप्रतिरथ-आत्मजः ॥६॥

तस्य मेधातिथिः तस्मात् प्रस्कण्व-आद्याः द्विजातयः।
पुत्रः अभूत् सुमतेः रैभ्यः दुष्यन्तः तत्-सुतः मतः ॥७॥

दुष्यन्तः मृगयाम् यातः कण्व-आश्रम-पदं गतः।
तत्र आसीनाम् स्व-प्रभया मण्डयन्तीं रमाम् इव ॥८॥

विलोक्य सद्यः मुमुहे देव-मायाम् इव स्त्रियम्।
बभाषे तां वर-आरोहां भटैः कतिपयैः वृतः ॥९॥

तत्-दर्शन-प्रमुदितः संनिवृत्त-परिश्रमः।
पप्रच्छ काम-संतप्तः प्रहसन् श्लक्ष्णया गिरा ॥१०॥

का त्वं कमल-पत्र-आक्षि कस्य असि हृदय-अङ्गमे।
किं वा चिकीर्षितं तु अत्र भवत्या निर्जने वने ॥११॥

व्यक्तं राजन्य-तनयां वेद्मि अहं त्वां सुमध्यमे।
न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥१२॥

श्री-शकुन्तला उवाच।
विश्वा-मित्र-आत्मजैः एव अहं त्यक्ता मेनकया वने।
वेद एतत् भगवान् कण्वः वीर किं करवाम ते ॥१३॥

आस्यतां हि अरविन्द-आक्ष गृह्यतां अर्हणं च नः।
भुज्यतां सन्ति नीवाराः उष्यतां यदि रोचते ॥१४॥

दुष्यन्तः उवाच।
उपपन्नम् इदं सुभ्रु जातायाः कुशिक-आन्वये।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥१५॥

ओम् इति उक्ते यथा धर्मम् उपयेमे शकुन्तलाम्।
गान्धर्व-विधिना राजा देश-काल-विधान-वित् ॥१६॥

अमोघ-वीर्यः राज-ऋषिः महिष्यां वीर्यम् आदधे।
श्वोभूते स्वपुरं यातः कालेन असूत सा सुतम् ॥१७॥

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः।
बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥१८॥

तं दुरत्यय-विक्रान्तम् आदाय प्रमद-उत्तमा।
हरेः अंश-अंश-सम्भूतं भर्तुः अन्तिकम् आगमत् ॥१९॥

यदा न जगृहे राजा भार्या-पुत्रौ अनिन्दितौ।
श्रृण्वतां सर्व-भूतानां खे वाक् आहा-शरीरिणी ॥२०॥

माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः।
भरस्व पुत्रं दुष्यन्त मा अवमंस्थाः शकुन्तलाम् ॥२१॥

रेतोधाः पुत्रः नयति नर-देव यम-अक्षयात्।
त्वं च अस्य धाता गर्भस्य सत्यं आह शकुन्तला ॥२२॥

पितरि उपरते सः अपि चक्रवर्ती महा-यशाः।
महिमा गीयते तस्य हरेः अंश-भुवः भुवि ॥२३॥

चक्रं दक्षिण-हस्ते अस्य पद्म-कोशः अस्य पादयोः।
ईजे महा-अभिषेकेण सः अभिषिक्तः अधिराट् विभुः ॥२४॥

पञ्च-पञ्चाशता मेध्यैः गङ्गायाम् अनु वाजिभिः।
मामतेयं पुरोधाय यमुनाम् अनु प्रभुः ॥२५॥

अष्ट-सप्तति मेध्य-अश्वान् बबन्ध प्रददद् वसु।
भरतस्य हि दौष्यन्तेः अग्निः साची-गुणे चितः।
सहस्रं बद्वशः यस्मिन् ब्राह्मणा गाः विभेजिरे ॥२६॥

त्रयः त्रिंशत्-शतं हि अश्वान् बद्ध्वा विस्मापयन् नृपान्।
दौष्यन्तिः अत्यगात् मायां देवानां गुरुम् आययौ ॥२७॥

मृगान् शुक्ल-दतः कृष्णान् हिरण्येन परीवृतान्।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥२८॥

भरतस्य महत् कर्म न पूर्वे न अपरे नृपाः।
न एव अपुः न एव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥२९॥

किरात-हूणान् यवनान् अन्ध्रान् कङ्कान् खशान् शकान्।
अब्रह्मण्यान् नृपान् च अहन् म्लेच्छान् दिग्विजये अखिलान् ॥३०॥

जित्वा पुरा असुरान् देवान् ये रस-औकांसि भेजिरे।
देव-स्त्रियः रसां नीताः प्राणिभिः पुनः आहरत् ॥३१॥

सर्व-अकामान् दुदुहतुः प्रजानां तस्य रोदसी।
समाः त्रि-नव-साहस्रीः दिक्षु चक्रम् अवर्तयत् ॥३२॥

सः सम्राट् लोकपाल-आख्यम् ऐश्वर्यम् अधिराट् श्रियम्।
चक्रम् च अस्खलितं प्राणान् मृषेत्य् उपरराम ह ॥३३॥

तस्य आसन् नृप वैदर्भ्यः पत्न्यः तिस्रः सुसम्मताः।
जघ्नुः त्याग-भयात् पुत्रान् न अनुरूपाः इति ईरिते ॥३४॥

तस्य एवं वितथे वंशे तदर्थं यजतः सुतम्।
मरुत्स्तोमेन मरुतः भरद्वाजम् उपाददुः ॥३५॥

अन्तर्वत्‍न्यां भ्रातृ-पत्न्यां मैथुनाय बृहस्पतिः।
प्रवृत्तः वारितः गर्भं शप्त्वा वीर्यम् अवासृजत् ॥३६॥

तं त्यक्तु-कामां ममतां भर्तृ-त्याग-विशङ्किताम्।
नाम-निर्वाचनं तस्य श्लोकम् एनं सुराः जगुः ॥३७॥

मूढे भर द्वाजम् इमं भर द्वाजं बृहस्पते।
यातौ यद् उक्त्वा पितरौ भरद्वाजः ततः तु अयम् ॥३८॥

चोद्यमानाः सुरैः एवम् मत्वा वितथम् आत्मजम्।
व्यसृजन् मरुतः अभिभ्रन् दत्तः अयं वितथे अन्वये ॥३९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे विंश अध्यायः ॥ 20

ஸ்கந்தம் 9: அத்யாயம் 21 (பரதன் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பரதன் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 21


श्री-शुकः उवाच।
वितथस्य सुतः मन्युः बृहत्-क्षत्रः जयः ततः।
महा-वीर्यः नरः गर्गः सङ्कृतिः तु नर-आत्मजः ॥१॥

गुरुः च रन्ति-देवः च सङ्कृतेः पाण्डु-नन्दन।
रन्ति-देवस्य हि यशः इह अमुत्र च गीयते ॥२॥

वियद्-वित्तस्य ददतः लब्धं लब्धं बुभुक्षतः।
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥३॥

व्यतीयुः अष्ट-चत्वारिंशत्-अहनि अपिबतः किल।
घृत-पायस-संयावं तोयं प्रातः उपस्थितम् ॥४॥

कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः।
अतिथिः ब्राह्मणः काले भोक्तु-कामस्य च आगमत् ॥५॥

तस्मै संव्यभजत् सः अन्नम् आदृत्य श्रद्धया अन्वितः।
हरिं सर्वत्र संपश्यन् सः भुक्त्वा प्रययौ द्विजः ॥६॥

अथ अन्यः भोक्ष्यमाणस्य विभक्तस्य मही-पतेः।
विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥७॥

याते शूद्रे तम् अन्यः आगात् अतिथिः श्वभिः आवृतः।
राजन् मे दीयताम् अन्नं सगणाय बुभुक्षते ॥८॥

सः आदृत्य अवशिष्टं यत् बहु-मान-पुरस्कृतम्।
तत् च दत्त्वा नमः चक्रे श्वभ्यः श्व-पतये विभुः ॥९॥

पानीय-मात्रम् उच्छेषं तत् च एक-परितर्पणम्।
पास्यतः पुल्कसः अभ्यागात् अपः देहि अशुभस्य मे ॥१०॥

तस्य ताम् करुणाम् वाचम् निशम्य विपुल-श्रमाम्।
कृपया भृश-सन्तप्तः इदम् आह अमृतम् वचः ॥११॥

न कामये अहम् गतिम् ईश्वरात् पराम्
अष्ट-ऋद्धि-युक्ताम् अपुनः-भवम् वा।
आर्तिम् प्रपद्ये अखिल-देह-भाजाम्
अन्तः स्थितः येन भवन्ति अदुःखाः ॥१२॥

क्षुत्-तृट्-श्रमः गात्र-परिश्रमः च
दैन्यम् क्लमः शोक-विषाद-मोहाः।
सर्वे निवृत्ताः कृपणस्य जन्तोः
जिजीविषोः जीव-जल-अर्पणात् मे ॥१३॥

इति प्रभाष्य पानीयम् म्रियमाणः पिपासया।
पुल्कसाय अददात् धीरः निसर्ग-करुणः नृपः ॥१४॥

तस्य त्रिभुवन-अधीशाः फलदाः फलम् इच्छताम्।
आत्मानम् दर्शयाञ्चक्रुः माया विष्णु-विनिर्मिताः ॥१५॥

सः वै तेभ्यः नमस्कृत्य निःसङ्गः विगत-स्पृहः।
वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥१६॥

ईश्वर-आलम्बनम् चित्तम् कुर्वतः अनन्य-राधसः।
माया गुण-मयी राजन् स्वप्नवत् प्रत्यलीयत ॥१७॥

तत्-प्रसङ्ग-अनुभावेन रन्तिदेव-अनुवर्तिनः।
अभवन् योगिनः सर्वे नारायण-परायणाः ॥१८॥

गर्गात् शिनिः ततः गार्ग्यः क्षत्रात् ब्रह्म हि अवर्तत।
दुरित-क्षयः महा-वीर्यात् तस्य त्रय्या-अरुणिः कविः ॥१९॥

पुष्कर-अरुणिः इति अत्र ये ब्राह्मण-गतिम् गताः।
बृहत्क्षत्रस्य पुत्रः अभूत् हस्ती यत् हस्तिनापुरम् ॥२०॥

अजमीढः द्विमीढः-च पुरुमीढः-च हस्तिनः।
अजमीढस्य वंश्याः स्युः प्रियमेध-आदयः द्विजाः॥ 21

अजमीढात् बृहदिषुः तस्य पुत्रः बृहद्धनुः।
बृहत्कायः ततः तस्य पुत्रः आसीत् जयद्रथः॥ 22

तत्सुतः विशदः तस्य सेनजित् समजायत।
रुचिराश्वः दृढ-हनुः काश्यः वत्सः-च तत्सुताः॥ 23

रुचिराश्व-सुतः पारः पृथुसेनः तत्-आत्मजः।
पारस्य तनयः नीपः तस्य पुत्र-शतम् तु अभूत्॥ 24

सः कृत्व्याम् शुक-कन्यायाम् ब्रह्मदत्तम् अजीजनत्।
सः योगी गवि-भार्यायाम् विष्वक्सेनम् अधात् सुतम्॥ 25

जैगीषव्य-उपदेशेन योग-तन्त्रम् चकार ह।
उदक्स्वनः ततः तस्मात् भल्लादः बार्हदीषवाः॥ 26

यवीनरः द्विमीढस्य कृतिमान् तत्सुतः स्मृतः।
नाम्ना सत्यधृतिः यस्य दृढनेमिः सुपार्श्व-कृत्॥ 27

सुपार्श्वात् सुमतिः तस्य पुत्रः सन्नतिमान् ततः।
कृतीः हिरण्यनाभात् यः योगम् प्राप्य जगौ स्म षट्॥ 28

संहिताः प्राच्य-साम्नाम् वै नीपः हि उग्रायुधः ततः।
तस्य क्षेम्यः सुवीरः-अथ सुवीरस्य रिपुञ्जयः॥ 29

ततः बहुरथः नाम पुरुमीढः-अप्रजः अभवत्।
नलिन्याम् अजमीढस्य नीलः शान्तिः सुतः ततः॥ 30

शान्तेः सुशान्तिः तत्-पुत्रः पुरुजः अर्कः ततः अभवत्।
भर्म्याश्वः तनयः तस्य पञ्च-आसन् मुद्गल-आदयः॥ 31

यवीनरः बृहदिषुः काम्पिल्यः संजयः सुताः।
भर्म्याश्वः प्राह पुत्राः मे पञ्चानाम् रक्षणाय हि॥ 32

विषयाणाम् अलम् इमे इति पञ्चाल-संज्ञिताः।
मुद्गलात् ब्रह्म निर्वृत्तम् गोत्रम् मौद्गल्य-संज्ञितम्॥ 33

मिथुनम् मुद्गलात् भार्म्यात् दिवोदासः पुमान् अभूत्।
अहल्या कन्यका यस्याम् शतानन्दः तु गौतमात्॥ 34

तस्य सत्यधृतिः पुत्रः धनुर्वेद-विशारदः।
शरद्वान् तत्-सुतः यस्मात् उर्वशी-दर्शनात् किल॥ 35

शर-स्तम्बे अपतत् रेतः मिथुनम् तत् अभूत् शुभम्।
तत् दृष्ट्वा कृपया-अगृह्णात् शन्तनुः मृगयाम् चरन्।
कृपः कुमारः कन्या च द्रोण-पत्नी अभवत् कृपी॥ 36

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकविंशोऽध्यायः॥ 21 ॥