Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 18 (யயாதி இளமை திரும்பியது) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யயாதி இளமை திரும்பியது

ஸ்கந்தம் 9: அத்யாயம் 18

श्री-शुक-उवाच।
यति-र्ययातिः सं-यातिः आयतिः वियतिः कृतिः।
षट्-इमे नहुषस्य आसन् इन्द्रियाणि इव देहिनः ॥१॥

राज्यं न ऐच्छत् यतिः पित्रा दत्तं तत् परिणाम-वित्।
यत्र प्रविष्टः पुरुषः आत्मानं न अवबुध्यते ॥२॥

पितरि भ्रंशिते स्थानात् इन्द्राण्या धर्षणात् द्विजैः।
प्रापिते अजगरत्वं वै ययातिः अभवत् नृपः ॥३॥

चतसृषु आदेशत् दिक्षु भ्रातॄन् भ्राता यवीयसः।
कृत-दारः जुगोप उर्वीं काव्यस्य वृषपर्वणः ॥४॥

श्री-राजा-उवाच।
ब्रह्म-ऋषिः भगवान् काव्यः क्षत्र-बन्धुः च नाहुषः।
राजन्य-विप्रयोः कस्मात् विवाहः प्रति-लोमकः ॥५॥

श्री-शुक-उवाच।
एकदा दानव-इन्द्रस्य शर्मिष्ठा नाम कन्यका।
सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी ॥६॥

देव-यानीयाः पुरो-उद्यानें पुष्पित-द्रुम-सङ्कुले।
व्यचरत् कल-गीत-अलि-नलिनी-पुलिने अबला ॥७॥

ता जलाशयम् आसाद्य कन्याः कमल-लोचनाः।
तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीः मिथः ॥८॥

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृष-स्थितम्।
सहसा उत्तीर्य वासांसि पर्यधुः व्रीडिताः स्त्रियः ॥९॥

शर्मिष्ठा जानती वासः गुरु-पुत्र्याः सम-अव्ययत्।
स्वीयं मत्वा प्रकुपिता देव-यानी इदम् अब्रवीत् ॥१०॥

देव-यानी उवाच।
अहो निरीक्ष्यताम् अस्याः दास्याः कर्म हि असाम्प्रतम्।
अस्मत्-धार्यं धृतवती शुनी इव हविः अध्वरे ॥११॥

यैः इदं तपसा सृष्टं मुखं पुंसः परस्य ये।
धार्यते यैः इह ज्योतिः शिवः पन्थाः च दर्शितः ॥१२॥

यान् वन्दन्ति उपतिष्ठन्ते लोक-नाथाः सुर-ईश्वराः।
भगवान् अपि विश्व-आत्मा पावनः श्री-निकेतनः ॥१३॥

वयं तत्र अपि भृगवः शिष्यः अस्या नः पिता असुरः।
अस्मत्-धार्यं धृतवती शूद्रः वेदम् इव असती ॥१४॥

शर्मिष्ठा उवाच।
एवं शपन्तीं शर्मिष्ठा गुरु-पुत्रीम् अभाषत।
रुषा श्वसन्ती उरङ्गी इव धर्षिता दष्ट-दच्छदा ॥१५॥

आत्म-वृत्तम् अविज्ञाय कत्थसे बहु भिक्षुकि।
किं न प्रतीक्षसे अस्माकं गृहान् बलि-भुजः यथा ॥१६॥

शुक-देव उवाच।
एवं-विदैः सुपरुषैः क्षिप्त्वा आचार्य-सुतां सतीम्।
शर्मिष्ठा प्राक्षिपत् कूपे वासः आदाय मन्युना ॥१७॥

तस्यां गतायां स्वगृहं ययातिः मृगयां चरन्।
प्राप्तः यदृच्छया कूपे जल-अर्थी तां ददर्श ह ॥१८॥

दत्त्वा स्वम् उत्तरं वासः तस्यै राजा विवाससे।
गृहीत्वा पाणिना पाणिम् उद्धार दया-परः ॥१९॥

देव-यानी उवाच।
तं वीरम् आह औशनसी प्रेम-निर्भरया गिरा।
राजन् त्वया गृहीतः मे पाणिः पर-पुर-अञ्जय ॥२०॥

देवयानी उवाच।
हस्त-ग्राहः अपरः मा भूत् गृहीतायाः त्वया हि मे।
एषः ईश-कृतः वीर सम्बन्धः नौ न पौरुषः।
यत् इदं कूप-लग्नायाः भवतः दर्शनं मम ॥२१॥

न ब्राह्मणः मे भविता हस्त-ग्राहः महा-भुज।
कचस्य बार्हस्पत्यस्य शापात् यम-शपं पुरा ॥२२॥

शुक-देव उवाच।
ययातिः अनभि-प्रेतं दैव-उपहृतम् आत्मनः।
मनः तु तत्-गतं बुद्ध्वा प्रति-जग्राह तत्-वचः ॥२३॥

गते राजनि सा वीरे तत्र स्म रुदती पितुः।
न्यवेदयत् ततः सर्वम् उक्तं शर्मिष्ठया कृतम् ॥२४॥

दुर्मनाः भगवान् काव्यः पौरोहित्यं विगर्हयन्।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥२५॥

वृषपर्वा उवाच।
वृषपर्वा तम् आज्ञाय प्रत्य-नीक-विवक्षितम्।
गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥२६॥

क्षण-अर्ध-मन्युः भगवान् शिष्यं व्याचष्ट भार्गवः।
कामः अस्याः क्रियतां राजन् न एनां त्यक्तुम् इह उत्सहे ॥२७॥

तथा इति अवस्थिते प्राह देवयानी मनो-गतम्।
पित्रा दत्ता यतः यास्ये स-अनुगा यातु माम् अनु ॥२८॥

शुक-देव उवाच।
स्वानां तत् सङ्कटं वीक्ष्य तत्-अर्थस्य च गौरवम्।
देवयानीं पर्य-चरत् स्त्री-सहस्रेण दासवत् ॥२९॥

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठया उशनः।
तम् आह राजन् शर्मिष्ठां मा धाः तल्पे न कर्हिचित् ॥३०॥

शुकदेव उवाच।
विलोक्य उशनसीं राजन् शर्मिष्ठा स-प्रजां क्वचित्।
तम् एव वव्रे रहसि सख्याः पतिम् ऋतौ सती ॥३१॥

राज-पुत्र्याः अर्थितः अपत्ये धर्मं च आवेक्ष्य धर्म-वित्।
स्मरन् शुक्र-वचः काले दिष्टम् एव अभ्यपद्यत ॥३२॥

शुकदेव उवाच।
यदुं च तुर्वसुं चैव देवयानी व्यजायत।
द्रुह्युं च अनुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥३३॥

गर्भ-सम्भवम् आसुर्या भर्तुः विज्ञाय मानिनी।
देवयानी पितुः गेहं ययौ क्रोध-विमूर्छिता ॥३४॥

प्रियाम् अनुगतः कामी वचोभिः उपमन्त्रयन्।
न प्रसादयितुं शेके पाद-संवाहन-आदिभिः ॥३५॥

शुक्र उवाच।
शुक्रः तम् आह कुपितः स्त्री-काम-अनृत-पूर्ष।
त्वां जरा विशतां मन्द विरूप-करणी नृणाम् ॥३६॥

श्री-ययातिर् उवाच।
अतृप्तः अस्मि अद्य कामानां ब्रह्मन् दुहितरि स्म ते।
व्यत्यस्यतां यथा-कामं वयसा यः अभिधास्यति ॥३७॥

शुकदेव उवाच।
इति लब्ध-व्यवस्थानः पुत्रं ज्येष्ठम् अवोचत।
यदो तात प्रतीच्छ इमां जरां देहि निजं वयः ॥३८॥

मातामह-कृतां वत्स न तृप्तो विषयेषु अहम्।
वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥३९॥

श्री-यदुर् उवाच।
न उत्सहे जरसा स्थातुम् अन्तराः प्राप्तया तव।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं न एति पूरुषः ॥४०॥

शुकदेव उवाच।
तुर्वसुः चोदितः पित्रा द्रुह्युः च अनुश्च भारत।
प्रत्याचख्युः अधर्म-ज्ञाः हि अनित्ये नित्य-बुद्धयः ॥४१॥

अपृच्छत् तनयं पूरुं वयसा उनं गुणाधिकम्।
न त्वम् अग्रज-वद् वत्स मां प्रत्याख्यातुम् अर्हसि ॥४२॥

श्री-पू‍रुर् उवाच।
को नु लोके मनुष्येन्द्र पितुः आत्म-कृतः पुमान्।
प्रतिकर्तुं क्षमः यस्य प्रसादात् विन्दते परम् ॥४३॥

उत्तमः चिन्तितं कुर्यात् प्रोक्त-कारी तु मध्यमः।
अधमः अश्रद्धया कुर्यात् अकर्ता उच्छरितं पितुः ॥४४॥

शुकदेव उवाच।
इति प्रमुदितः पूरुः प्रत्यगृह्णात् जरां पितुः।
सः अपि तद् वयसा कामान् यथावत् जुजुषे नृप ॥४५॥

सप्त-द्वीप-पतिः सम्यक् पितृवत् पालयन् प्रजाः।
यथोपजोषं विषयान् जुजुषे अव्याहत-इन्द्रियः ॥४६॥

देवयानी अपि अनुदिनं मनो-वाक्-देह-वस्तुभिः।
प्रेयसः परमां प्रीतिम् उवाह प्रेयसी रहः ॥४७॥

अयजत् यज्ञ-पुरुषं क्रतुभिः भूरि-दक्षिणैः।
सर्व-देव-मयं देवं सर्व-वेद-मयं हरिम् ॥४८॥

यस्मिन् इदं विरचितं व्योम्नि इव जलद-आवलिः।
नानेव भाति न अभाति स्वप्न-माया-मनो-रथः ॥४९॥

तम् एव हृदि विन्यस्य वासुदेवं गुहा-शयम्।
नारायणम् अणीयांसं निराशिः अयजत् प्रभुम् ॥५०॥

एवं वर्ष सहस्राणि मनःषष्ठैर्मनःसुखम्।
विदधानोऽपि ना-तृप्यत् सार्वभौमः कदिन्द्रियैः ॥ 51

इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे अष्टादशोऽध्यायः ॥ 18 ॥

ஸ்கந்தம் 9: அத்யாயம் 19 (யயாதி மோக்ஷம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யயாதி மோக்ஷம்

ஸ்கந்தம் 9: அத்யாயம் 19

श्रीशुक उवाच।
स इत्थं आचरन् कामान् स्त्रैणः अपह्नवम् आत्मनः।
बुद्ध्वा प्रियायै निर्विण्णो गाथाम् एताम् अगायत ॥१॥

श्रृणु भार्गव्यम् अमुं गाथां मद्विध-आचरितां भुवि।
धीरा यस्य अनुशोचन्ति वने ग्राम-निवासिनः ॥२॥

बस्त एकः वने कश्चित् विचिन्वन् प्रियम् आत्मनः।
ददर्श कूपे पतितां स्वकर्म-वशगां अजाम् ॥३॥

तस्या उद्धरण-उपायं बस्तः कामी विचिन्तयन्।
व्यधत्त तीर्थम् उद्धृत्य विषाणाग्रेण रोधसी ॥४॥

सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल।
तया वृतं समुद्वीक्ष्य बह्व्यः अजाः कान्त- कामिनीः ॥५॥

पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभ- कोविदम्।
सः एकः अजा-वृषः तासां बह्वीनां रति-वर्धनः।
रेमे काम-ग्रह-ग्रस्तः आत्मानं न अवबुध्यत ॥६॥

तमेव प्रेष्ठतमया रममाणम् अज- अन्यया।
विलोक्य कूप-संविग्ना न अमृष्यत् बस्त-कर्म तत् ॥७॥

तं दुर्हृदं सुहृद्-रूपं कामिनं क्षण-सौहृदम्।
इन्द्रिय-आरामम् उत्सृज्य स्वामिनं दुःखिता ययौ ॥८॥

सोऽपि च अनुगतः स्त्रैणः कृपणः ताम् प्रसादितुम्।
कुर्वन् इडविडा-आकारं न अशक्नोत् पथि संधितुम् ॥९॥

तस्याः तत्र द्विजः कश्चित् अज-स्वामी अछिनत् रुषा।
लम्बन्तं वृषणं भूयः सन्दधे अर्थाय योगवित् ॥१०॥

सम्बद्ध-वृषणः सः अपि हि अजया कूप-लब्धया।
कालं बहु-तिथं भद्रे कामैः न अद्यापि तुष्यति ॥११॥

तथा अहं कृपणः सुभ्रु भवत्याः प्रेम-यन्त्रितः।
आत्मानं न अभिजानामि मोहितः तव मायया ॥१२॥

यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः।
न दुह्यन्ति मनः-प्रीतिं पुंसः काम-हतस्य ते ॥१३॥

न जातु कामः कामानाम् उपभोगेन शाम्यति।
हविषा कृष्ण-वर्त्म इव भूयः एव अभिवर्धते ॥१४॥

यदा न कुरुते भावं सर्व-भूतेषु अमङ्गलम्।
सम-दृष्टेः तदा पुंसः सर्वाः सुख-मया दिशः ॥१५॥

या दुस्त्यजा दुर्मतिभिः जीर्यतः या न जीर्यते।
तां तृष्णां दुःख-निवहां शर्म-कामो द्रुतं त्यजेत् ॥१६॥

मात्रा स्वस्रा दुहित्रा वा न अविविक्त-आसनो भवेत्।
बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपि कर्षति ॥१७॥

पूर्णं वर्ष-सहस्रं मे विषयान् सेवतः असकृत्।
तथापि च अनुसवनं तृष्णा तेषु उपजायते ॥१८॥

तस्मात् एताम् अहं त्यक्त्वा ब्रह्मणि अध्यायमानसम्।
निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥१९॥

दृष्टं श्रुतम् असत् बुद्ध्वा न अनुध्यायेत् न संविशेत्।
संसृतिं च आत्म-नाशं च तत्र विद्वान् सः आत्मदृक् ॥२०॥

इत्युक्त्वा नाहुषः जायां तदीयं पूरवे वयः।
दत्त्वा स्वां जरसं तस्मात् आददे विगतस्पृहः ॥२१॥

दिशि दक्षिण-पूर्वस्यां द्रुह्युम् दक्षिणतः यदुम्।
प्रतीच्यां तुर्वसुं चक्रे उदीच्यां अनुं ईश्वरम् ॥२२॥

भूमण्डलस्य सर्वस्य पूरुम् अर्हत्तमं विशाम्।
अभिषिच्य अग्रजाः तस्य वशे स्थाप्य वनं ययौ ॥२३॥

आसेवितं वर्ष-पूगान् षड्वर्गं विषयेषु सः।
क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥२४॥

स तत्र निर्मुक्त-समस्त-सङ्गः।
आत्मानुभूत्या विधुत-त्रिलिङ्गः।
परे अमले ब्रह्मणि वासुदेवे।
लेभे गतिं भागवतीं प्रतीतः ॥२५॥

श्रुत्वा गाथां देवयानी मेने प्रस्तोभम् आत्मनः।
स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इव इरितम् ॥२६॥

सा सन्निवासं सुहृदां प्रपायाम् इव गच्छताम्।
विज्ञाय ईश्वर-तन्त्राणां माया-विरचितं प्रभोः ॥२७॥

सर्वत्र सङ्गम् उत्सृज्य स्वप्न-औपम्येन भार्गवी।
कृष्णे मनः समावेश्य व्यधुनोत् लिङ्गम् आत्मनः ॥२८॥

नमस् तुभ्यं भगवते वासुदेवाय वेधसे।
सर्व-भूत-अधिवासाय शान्ताय बृहते नमः ॥२९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकोनविंश: अध्यायः ॥ 19 ॥