Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 10 (நள-கூபர சாப விமோசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நள-கூபர சாப

விமோசனம்

ஸ்கந்தம் 10: அத்யாயம் 10

श्रीराज उवाच।
कथ्यतां भगवन् एतत् तयोः शापस्य कारणम्।
यत् तत् विगर्हितं कर्म येन वा देवर्षेः तमः ॥ १ ॥

श्रीशुक उवाच।
रुद्रस्य अनुचरौ भूत्वा सुदृप्तौ धनद-आत्मजौ।
कैलास-उपवने रम्ये मन्दाकिन्यां मद-उत्कटौ ॥ २ ॥

वारुणीं मदिरां पीत्वा मद-अघूर्णित-लोचनौ।
स्त्री-जनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥

अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि।
चिक्रीडतुः युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥

यदृच्छया च देवर्षिः भगवान् तत्र कौरव।
अपश्यन् नारदः देवौ क्षीब-आणौ समबुध्यत ॥ ५ ॥

तं दृष्ट्वा व्रीडिताः देव्यः विवस्त्राः शाप-शङ्किताः।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

तौ दृष्ट्वा मदिरा-मत्तौ श्रीमद-अन्धौ सुर-आत्मजौ।
तयोः अनुग्रह-अर्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥

श्री-नारद उवाच।
न हि अन्यः जुषतः जोष्यान् बुद्धि-भ्रंशः रजः-गुणः।
श्रीमद-आद अभिजात्य-आदि यत्र स्त्री द्यूतम् आसवः ॥ ८ ॥

हन्यन्ते पशवः यत्र निर्दयैः अजित-आत्मभिः।
मन्यमानैः इमं देहम् अजर-अमृत्यु नश्वरम् ॥ ९ ॥

देव-संज्ञितम् अपि अन्ते कृमि-विट्-भस्म-संज्ञितम्।
भूत-धृक् तत्-कृते स्वार्थं किं वेद निरयः यतः ॥ १० ॥

देहः किम् अन्न-दातुः स्वं निषेक्तुः मातुः एव च।
मातुः पितुः वा बलिनः क्रेतुः अग्नेः शुनः अपि वा ॥ ११ ॥

एवं साधारणं देहम् अव्यक्त-प्रभव-अप्ययम्।
कः विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते असतः ॥ १२ ॥

असतः श्रीमद-अन्धस्य दारिद्र्यं परम-अञ्जनम्।
आत्म-औपम्येन भूतानि दरिद्रः परम-ईक्षते ॥ १३ ॥

यथा कण्टक-विद्ध-अङ्गः जन्तुः न इच्छति तां व्यथाम्।
जीव-साम्यं गतः लिङ्गैः न तथा अविद्ध-कण्टकः ॥ १४ ॥

दरिद्रः निर-अहं-स्तम्भः मुक्तः सर्व-मदैः इह।
कृच्छ्रं यदृच्छया आप्नोति तत् हि तस्य परं तपः ॥ १५ ॥

नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्य अन्न-काङ्क्षिणः।
इन्द्रियाणि अनुशुष्यन्ति हिंसा अपि विनिवर्तते ॥ १६ ॥

दरिद्रस्य एव युज्यन्ते साधवः सम-दर्शिनः।
सद्भिः क्षिणोति तं तर्षं ततः आरात् विशुद्ध्यति ॥ १७ ॥

साधूनां सम-चित्तानां मुकुन्द-चरण-ऐषिणाम्।
उपेक्ष्यैः किं धन-स्तम्भैः असद्भिः असद-आश्रयैः ॥ १८ ॥

तत् अहं मत्तयोः माध्व्या वारुण्या श्रीमद-अन्धयोः।
तमः-मदं हरिष्यामि स्त्रैणयोः अजित-आत्मनोः ॥ १९ ॥

यदि इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ।
न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥ २० ॥

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः।
स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्छते।
वृत्ते स्वर्लोकतां भूयः लब्ध-भक्ती भविष्यतः ॥ २२ ॥

श्रीशुक उवाच।
एवम् उक्त्वा स देवर्षिः गतो नारायणाश्रमम्।
नलकूबर-मणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥

ऋषेः भागवत-मुख्यस्य सत्यं कर्तुं वचः हरिः।
जगाम शनकैः तत्र यत्र आस्तां यमलार्जुनौ ॥ २४ ॥

देवर्षिः मे प्रियतमः यदि इमौ धनद-आत्मजौ।
तत् तथा साधयिष्यामि यत् गीतं तत् महात्मना ॥ २५ ॥

इत्यन्तरेण अर्जुनयोः कृष्णः तु यमयोः ययौ।
आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥ २६ ॥

बालेन निष्कर्षयता अन्वग्-उलूखलं तत्
दामोदरेण तरसा उत्कलित-अङ्‌घ्रि-बन्धौ।
निष्पेततुः परम-विक्रमित-आति-वेप
स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ २७ ॥

तत्र श्रिया परमया ककुभः स्फुरन्तौ
सिद्धौ उपेत्य कुजयौ इव जातवेदाः।
कृष्णं प्रणम्य शिरसा अखिल-लोक-नाथं
बद्धाञ्जली विरजसौ इदम् ऊचतुः स्म ॥ २८ ॥

कृष्ण कृष्ण महायोगिन् त्वम् आद्यः पुरुषः परः।
व्यक्त-अव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणाः विदुः ॥ २९ ॥

त्वम् एकः सर्व-भूतानां देह-स्वात्म-इन्द्रिय-ईश्वरः।
त्वम् एव कालः भगवान् विष्णुः अव्ययः ईश्वरः ॥ ३० ॥

त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमो-मयी।
त्वम् एव पुरुषः अध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥ ३१ ॥

गृह्यमाणैः त्वम् अग्राह्यः विकारैः प्राकृतैः गुणैः।
कः नु अर्हति विज्ञातुं प्राक्-सिद्धं गुण-संवृतः ॥ ३२ ॥

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे।
आत्म-द्योत-गुणैः छन्न-महिम्ने ब्रह्मणे नमः ॥ ३३ ॥

यस्य अवताराः ज्ञायन्ते शरीरेषु अशरीरिणः।
तैः तैः अतुल्य-अतिशयैः वीर्यैः देहिषु असङ्गतैः ॥ ३४ ॥

सः भवान् सर्व-लोकस्य भवाय विभवाय च।
अवतीर्णः अंश-भागेन साम्प्रतं पतिः आशिषाम् ॥ ३५ ॥

नमः परम-कल्याण नमः परम-मङ्गल।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥

अनुजानीहि नौ भूमन् तव अनुचर-किङ्करौ।
दर्शनं नौ भगवत ऋषेः आसीत् अनुग्रहात् ॥ ३७ ॥

वाणी गुण-अनुकथने श्रवणौ कथायाम्
हस्तौ च कर्मसु मनः तव पादयोः नः।
स्मृत्यां शिरः तव निवास-जगत्-प्रणामे
दृष्टिः सतां दर्शने अस्तु भवत्-तनूनाम् ॥ ३८ ॥

श्रीशुक उवाच।
इत्थं सङ्कीर्तितः ताभ्यां भगवान् गोकुलेश्वरः।
दाम्ना च उलूखले बद्धः प्रहसन् आह गुह्यकौ ॥ ३९ ॥

श्रीभगवानुवाच।
ज्ञातं मम पुरा एव एतत् ऋषिणा करुणात्मना।
यत् श्रीमद-अन्धयोः वाग्भिः विभ्रंशः अनुग्रहः कृतः ॥ ४० ॥

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्।
दर्शनान्नो भवेद्‌बन्धः पुंसोऽक्ष्णोः सवितुर्यथा॥ ४१ ॥

तद् गच्छतं मत्परमौ नलकूबर सादनम्।
सञ्जातो मयि भावो वाम् ईप्सितः परमोऽभवः॥ ४२ ॥

श्रीशुक उवाच।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः।
बद्ध-उलूखलम् आमन्त्र्य जग्मतुर्दिशम् उत्तराम्॥ ४३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः ॥ 10

ஸ்கந்தம் 10: அத்யாயம் 9 (யசோதை கண்ணனை உரலில் கட்டுகிறாள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யசோதை கண்ணனை உரலில் கட்டுகிறாள்

ஸ்கந்தம் 10: அத்யாயம் 9

श्री शुक उवाच

एकदा गृहा-दासीषु यशोदा नन्द-गेहिनी।
कर्म-अन्तर-नियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥

यानि यानि इह गीतानि तद् बाल-चरितानि च।
दधि-निर्मन्थने काले स्मरन्ती तानि अगायत ॥ २ ॥

क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धम्।
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः।

रज्ज्वा-आकर्ष-श्रम-भुज-चलत् कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबर-विगलत् मालती निर्ममन्थ ॥ ३ ॥

तां स्तन्य-कामः आसाद्य मथ्नन्तीं जननीं हरिः।
गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ ४ ॥

तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं सस्मितम् ईक्षती मुखम्।
अतृप्तम् उत्सृज्य जवेन सा ययौ
उत्सिच्यमाने पयसि तु अधि-श्रिते ॥ ५ ॥

सञ्जात-कोपः स्फुरित-अरुण-अधरं
संदृश्य दद्‌भिः दधि-मन्थ-भाजनम्।
भित्त्वा मृषा-अश्रुः दृषद् अश्मना रहः
जघास हैयङ्गवम् अन्तरं गतः ॥ ६ ॥

उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दधि-अमत्रकम्।
भग्नं विलोक्य स्व-सुतस्य कर्म
तत् जहास तं च अपि न तत्र पश्यती ॥ ७ ॥

उलूखल-अङ्घ्रिः उपरि व्यवस्थितं
मर्काय कामं ददतं शिचि स्थितम्।
हैयङ्गवं चौर्य-विशङ्कित-ईक्षणं
निरीक्ष्य पश्चात् सुतम् आगमच्छ शनैः ॥ ८ ॥

तां आत्त-यष्टिं प्र-समीक्श्य सत्वरः
ततः अवरुह्य अपससार भीतवत्।
गोप्य् अन्वधावत् न यम् आप योगिनां
क्षमं प्रवेष्टुं तपसा ईरितं मनः ॥ ९ ॥

अन्वञ्चमाना जननी बृहत्-चलत्
श्रोणी-भर-आक्रान्त-गतिः सुमध्यमा।
जवेन विस्रंसित-केश-बन्धना
च्युत-प्रसून-अनुगतिः परामृशत् ॥ १० ॥

कृत-अगसं तं प्ररुदन्तम् अक्षिणी
कषन्तम् अञ्जन्-मषिणी स्व-पाणिना।
उद्वीक्षमाणं भय-विह्वल-ईक्षणं
हस्ते गृहीत्वा भिषयन्ती अवागुरत् ॥ ११ ॥

त्यक्त्वा यष्टिं सुतं भीतं विज्ञाय अर्भक-वत्सला।
इयेष किल तं बद्धुं दाम्ना अतद् वीर्य-कोविदा ॥ १२ ॥

न च अन्तः न बहिः यस्य न पूर्वं न अपि च अपरम्।
पूर्व-अपरं बहिः च अन्तः जगतः यः जगत् च यः ॥ १३ ॥

तं मत्वा आत्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम्।
गोपिका उलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

तत् दाम बध्यमानस्य स्व-अर्भकस्य कृत-अगसः।
द्व्यङ्गुलम् उन्म अभूत् तेन सन्दधे अन्यच् च गोपिका ॥ १५ ॥

यदा आसीत् तत् अपि न्यूनं तेन अन्यद् अपि सन्दधे।
तत् अपि द्व्यङ्गुलं न्यूनं यत् यत् आत्त बन्धनम् ॥ १६ ॥

एवं स्व-गेह-दामानि यशोदा सन्दधती अपि।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिता अभवत् ॥ १७ ॥

स्व-मातुः स्विन्न-गात्रायाः विस्रस्त-कबर-स्रजः।
दृष्ट्वा परिश्रमं कृष्णः कृपया आसीत् स्व-बन्धने ॥ १८ ॥

एवं सन्दर्शिता हि अङ्ग हरिणा भृत्य- वश्यता।
स्व-वशेन अपि कृष्णेन यस्य इदं स-ईश्वरं वशे ॥ १९ ॥

न एषं विरिञ्चः न भवः न श्रीः अपि अङ्ग-संश्रया।
प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्ति-दात् ॥ २० ॥

नायं सुख-आपः भगवान् देहिनां गोपिका-सुतः।
ज्ञानिनां च आत्म-भूतानां यथा भक्तिमताम् इह ॥ २१ ॥

कृष्णः तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः।
अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनद-आत्मजौ ॥ २२ ॥

पुरा नारद-शापेन वृक्षतां प्रापितौ मदात्।
नलकूबर-मणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः ॥ 9